SearchBrowseAboutContactDonate
Page Preview
Page 1566
Loading...
Download File
Download File
Page Text
________________ (३७) ववहार छेयसुत्तं (४) उ. २, ३ *******¶¶¶¶¶¶¶exte ठवइत्ता कर णिज्जं वेयावडियं । ३ । बहवे साहम्मिया एकायओ विमाणे अन्नयरं अकिचट्ठाणं पडिसेवित्ता आलोएज्जा, एगं तत्थ कप्पागं ठवइत्ता अवसेसा निव्विसेज्जा, अह पच्छा सेऽवि निव्विसेज्जा '५७ |४| परिहारकप्पठ्ठिए भिक्खू गिलायमाणे अन्नयरं अकिच्चठ्ठाणं पडिसेवित्ता आलोएज्जा, से य संथरेज्जा ठवणिज्जं ठवइत्ता करणिज्जं वेयावडियं, से य नो संघरेज्जा अणुपरिहारिएणं करणिज्जं वेयावडियं, से तं अणुपरिहारिएणं कीरमाणं वेयावडियं साइज्जेज्जा सेव कसिणे तत्थेव आरूहेयव्वे सिया '७२|५| परिहारकप्पलियं भिक्खुं गिलायमाणं नो कप्पर तस्स गणावच्छेइयस्स निज्जूहित्तए, अगिलाए तस्स करणिज्जं यावडियं जाव तओ रोगायङ्काओ विप्पमुक्को, तओ पच्छा तस्स अहालहुसए नामं ववहारे पठ्ठवियव्वे सिया । ६ । अणवठ्ठप्पं० पारिञ्चियं भिक्खुं गिलायमाणं जाव पठ्ठवियव्वे सिया, खित्तचित्तं०, दित्तचित्तं०, जक्खाइठ्ठ०, उम्मायपत्तं०, उवसग्गपत्तं०, साहिगरणं०, सपायच्छित्तं०, भत्तपाणपडियाइक्खितं०, अठ्ठजायं भिक्खुं० पठ्ठवियव्वे सिया '२२६१७-१७। अणवठ्ठप्पं भिक्खुं अंगिहिभूयं वा कप्पइ तस्स गणावच्छेइयस्स उवठ्ठावित्तए ।१८। अणवट्ठप्पं भिक्खुं गिहिभूयं कप्पर तस्स गणावच्चेइयस्स उवठ्ठावित्तए । १९ । पारश्चियं भिक्खु अगिहिभूयं नो कप्पर तस्स गणावच्छेइयस्स उवट्ठावित्तए | २०| पारंचियं भिक्खुं गिहिभूयं कप्पइ तस्स गणावच्छेइयस्स उवठ्ठावित्तए । २१ । अणवठ्ठप्पं भिक्खुं० अगिहिभूयं वा गिहिभूयं वा कप्पर तस्स गणावच्छेइयस्स उवठ्ठावित्तए जहा तस्स गणस्स पत्तियं सिया | २२| पारंचियं भिक्खुं अगिहिभूयं वा गिहिभूयं वा कप्पड़ तस्स गणावच्छेइयस्स उवट्ठावित्तए जहा तस्स गणस्स पत्तियं सिया '२५८ | २३ | दो साहम्मिया एगयओ विहरन्ति, एगे तत्थ अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा 'अहं णं भन्ते ! अमुगेणं साहुणा सद्धिं इमम्मि य इमंमि य कारणम्मि पडिसेवी' से तत्थ पुच्छियव्वे किं पडिसेवी अपडिसेवी ?' से य वएज्जा 'पडिसेवी' परिहारपत्ते, से य वएज्जा 'नो पडिसेवी' नो परिहारपत्ते, जं से पमाणं वयइ से माओवत्तव्वे सिया से किमाहु भन्ते !?, सच्चपइन्ना ववहारा '२७० | २४| भिक्खू य गणाओ अवक्कम्म ओहाणुप्पेही गच्छेज्जा, से य आहच्च अणोहाइए, से य इच्छेज्जा दोच्चंपि तमेव गणं उवसंपज्जित्ताणं विहरित्तए, तत्थ णं थेराणं इमेयारूवे विवाए समुप्पज्जित्था 'इमं णं अज्जो ! जाणह किं पडिसेविं अपडिसेविं ?, से य पुच्छियव्वे 'किं पडिसेवी अपडिसेवी ?' से य वएज्जजा 'पडिसेवी' परिहारपत्ते, से य वएज्ना 'नो पडिसेवी' नो परिहारपत्ते, जं से पमाणं वयइ से पमाणओ त्व्वे से किमाहु भन्ते ।१, सच्चपन्ना ववहारा '३१९ १२५ | एगपक्खियस्स भिक्खुस्स कम्पइ आयरियउवज्झायाणं इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वाधारित वा जहा वा तस्स गणस्स पत्तियं सिया '३५५ | २६ । बहवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयओ एगमासं वा दुमासं वा तिमासं वा चउमासं वा पंचमासं वा छम्मासं वा वत्थए, ते अन्नमन्नं संभुजन्ति अन्न॑मन्नं तो संभुजन्ति मासं, तओ पच्छा सव्वेवि एगयओ संभुजन्ति '३६४ |२७| परिहारकप्पट्ठियस्स भिक्खुस्स नो कप्पइ असणं वा० दाउं वा अणुप्पदाउं वा, थेरा य णं वएज्जा इमं ता अज्जो ! तुमं एएसिं देहि वा अणुप्पदेहि वा' एवं से कप्पड़ दावा अणुप्पदा वा, कप्पर से लेवं अणुजाणावेत्तए 'अणुजाणह भन्ते ! लेवाए' एवं से कप्पइ लेवं समासेवेत्तए ३७२ १२८| परिहारकप्पट्ठिए भिक्खू सएणं पडिग्गहेणं बहिया अप्पणो वेयावडियाए गच्छेज्जा, थेरा य णं वएज्जा- 'पडिग्गाहेहि अज्जो ! अहंपि भोक्खामि वा पाहामि वा' एवं हं से कप्पइ पडिग्गाहेत्तए, तत्थ नो कप्पइ अपरिहारिएणं परिहारियस्स पडिग्गहंसि असणं वा० भोत्तए वा पायए वा, कप्पड़ से संयसि वा पडिग्गहंसि सयंसि वा पलासगंसि सयंसि वा कमढगंसि सयंसि वा खुव्वगंसि सयंसि वा पाणियंसि उधड्ड उद्धड्ड भोत्तए वा पायए वा, एस कप्पे अपरिहारियस्स परिहारियाओ । २९ । परिहारकप्पट्ठिए भिक्खू थेराणं पडिग्गहेणं बहिया तेराणं वेयावडियाए गच्छेज्जा, थेरा य णं वएज्जा- 'पडिग्गाहेहि अज्जो ! तुमपि पच्छा भोक्खसि वा पाहिसि वा' एवं से कप्पइ पडिग्गाहेत्तर, तत्थ नो कप्पड़ परिहारिएणं अपरिहारियस्स पडिग्गहंसि असणं वा० भोत्तए वा पायए वा, कप्पर से सयंसि पडिग्गहंसि वा सयंसि पलासगंसि वा स० क० खं० स० पाणिसि वा उद्घट्टु उद्धट्टु भोत्तए वा पायए वा, एस कप्पे परिहारियस्स अपरिहारियाओत्ति बेमि '३७८' | ३० | बिइओ - उदेसओ २ ॥ ★★ भिक्खू य इच्छेज्ना गणं धारेत्तए भगवं च से अपलिच्छिन्ने एवं नो से कप्पइ गणं धारेत्तए, भगवं च से पलिच्छिन्ने एवं से कप्पइ गणं धारेत्तए '११०।१। भिक्खूय इच्छेज्जा गणं धारेत्तए, नो से कप्पइ थेरे आणापुच्छित्ता गणं धारेत्तए, कप्पइ से थेरे आपुच्छित्ता गणं धारेत्तए, थेरा य से वियरेज्जा एवं से श्री आगमगुणमंजूषा १४५३ ॐ ॐ० [3]
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy