________________
(३५) महानिसीह छेयसुत्तं (२) अट्ठम अ.
[ ७५ ]
सोहम्माहिवइधरिउवरिपंडुरायवत्तो, ताहे य तमदिठ्ठपुव्वमच्छरेरगं दगुण पडिबुद्धो सपरिग्गहो पव्वइओ य गोयमा ! सो राया परचक्काहिवईवि, एत्यंतरंमि पहयसुस्सरगंभीरगहीरदुंदुभिनिग्घोसपुब्वेणं समुग्घुट्टं चउव्विहदेवनिकाएणं, तंजहा- 'कम्मट्ठगंठिमुसुमूरण, जय परमेट्ठिमहायस । जय जय जयाहि चारित्तदंसणणाणसमण्णिय ! ||२०|| सच्चिय जणणी जगे एक्का, वंदणीया खणे | २ | जीसे मंदरगिरिगरूओ, उयरे वुच्छो तुमं महामुणि ॥ २१ ॥ त्ति भणिऊणं विमुंचमाणे सुरभिकुसुमवुट्ठि भत्तिभरनिब्भरे विरइयकरकमलंजलीउत्ति निवडिए ससुरीसरे देवसंघे गोयमा ! कुमारस्स णं चलणारविंदे, पणच्चियाओ देवसुंदरीओ, भिणिय णमंसिय चिरं पज्जुवासिऊणं सत्थाणेसु गए देवनिवहे |२| से भयवं ! कहं पुण एरिसे सुलभबोही जाए महायसे सुगहियणामधेज्जे से णं कुमारमहरिसी ?, गोयमा ! तेणं समणभावठ्ठिएणं अन्नजम्मंमि वायादंडे पउत्ते अहेसि तंनिमित्तेणं जावज्जीवं मूणव्वए गुरूवएसेणं साधारिए, अन्नंच - तिन्नि महापावठ्ठाणे संजयाणं तंजहा-आऊ तेऊ मेहुणे, एते य सव्वोवाएहिं परिवज्जिए, तेणं तु से एरिसे सुलभबोही जाए, अहन्नया णं गोयमा ! बहुसीसगणपरिगए से णं कुमारमहरिसी पत्थिए सम्मेयसेलसिहरे देहच्चायनिमित्तेणं, कालक्कमेणं तीए चेव वत्तणीए (गए) जत्थ णं से रायकुलबालियाणरिदे चक्खुकुसीले, जाणावियं च रायउले, आगओ य वंदणवत्तियाए सो इत्थीनरिंदो उज्जाणवरंमि, कुमारमहरिसिणो पणामपुव्वं च उवविट्ठो सपरिकरो जहोइए भूमिभागे, मुणिणावि पबंधेणं कया देसणा, तं च सोऊणं धम्मकहावसाणे उवठ्ठओ सपरिवग्गो णीसंगत्ताए, पव्वइओ गोयमा ! सो इत्थीनरिंदो, एवं च अच्चंतघोरवीरूग्गकट्ठदुक्करतवसंजमाणुठ्ठाणकिरियाभिरयाणं सव्वेसिपि अपडिकम्मसरीराणं अपडिबद्धविहारत्ताए अच्वंतणिप्पिहाणं संसारिएसुं चक्कहरसुरिंदाइइडिढसमुदयसरीरसोक्खेसुं गोयमा ! वच्चइ कोई कालो णं पत्ते सम्मेयसेलसिहरब्भासं, तओ भणिया गोयमा ! तेण महरिसिणा रायकुलबालियाणरिंदसमणी - जहा णं दुक्करकारिगे ! सिग्धं अणुदुयमाणसा सव्वभावभावंतरेहिं णं सुविसुद्धं पयच्छाहि णं णीसल्लमालोयणं, आढवेयव्वा य संपयं सव्वेहिं अम्हेहिं देहच्चायकरणेक्कबद्धलक्खेहिं णीसल्लालोइयनिंदियगरहियजहुत्तसुद्धासयजहोवइठ्ठकयपच्छित्तुद्धियसल्लेहिं च णं कुसलदिट्ठा संलेहणत्ति, तओ णं जहुत्तविहीए सव्वमालोइयं तीए रायकुलबालियाणरिंदसमणीए जाव णं संभारिया तेणं महामुणिणा जाणं जह मं तया रायत्थाणमुवविट्ठाए तए गारत्थभावंमि सरागाहिलासाए संचिक्खिओ अहेसि तमालोएहि दुक्करकारिए ! जेणं तुम्हं सव्वुत्तमविसोही हवइ, तओ णं तीए मणसा परितप्पिऊणं अइचवलासयनियडीनिकेयपावित्थीसभावत्ताए मा णं चक्खुकुसीलत्ति अमुगस्स धूया समणीणमंतो परिवसमाणी निहामिति चितिऊणं गोयमा ! भणियं तीए अभागधिज्जाए जहा णं भगवं ! ण मे तुमं एरिसेणं अट्ठेणं सरागाए दिट्ठीए निज्झाइओ जओ णं अहयं तं अहिलसेज्जा, किंतु जारिसे णं तुब्भे सव्वुत्तमरूवतारूण्णजोव्वणलावन्नकंतिसोहग्गकला-कलावविण्णाणणाणाइसयाइगुणोहविच्छड्डमंडिए होत्था विसएसुं निरहिलासे सुविरे ता किमेयं तहत्ति किं वा णो णं तहत्तित्ति तुज्झं पमाणपरितोलणत्थं सरागाहिलासं चक्खुं पउत्ता, णो णं चाभिलसिउकामाए, अहवा इणमेत्थ चेवालोइयं भवउ किमित्थ दोसंति, मज्झमवि गुणावहयं भवेज्जा, किं तित्थं गंतूण मायाकवडेणं ?, सुवण्णसयं केइ पयच्छे, ताहे य णं अच्चंतगरूयसंवेगमावन्नेणं विदिट्ठसंसारचलित्थीसभावस्स णंति चितिऊणं भणियं मुणिवरेणं-जहा णं धिद्धिद्धिरत्थु पावित्थीचलस्सभावस्स जे णं तु पेच्छ २ एद्दहमेत्ताणुकालसमएणं केरिसा नियडी पउत्तत्ति ?, अहो खलित्थीणं चलचवलचडुलचंचलसिट्ठी (न) एगठ्ठमाणसा खणमेगमवि दुज्जम्मजायाणं अहो सयलाकज्जभंडोहलियाणं अहो सयलायसकित्तीवुडिढकराणं अहो पावकम्माभिणिविठ्ठज्झवसायाणं अहो अभीयाणं परलोगगमणंधयारघोरदारूणदुक्खकंडूकडाहसामलिकुंभीपागाइदुरहियासाणं, एवं च बहुं मणसा परितप्पिऊण अणुयत्तणाविरहियधम्मिक्क रसियसुपसंतवयणेणं पसंतमद्दुरक्खेरेहिं णं धम्मदेसणापुव्वगेणं भणिया कुमारेणं रायकुलबालियानुरिंदसमणी गोयमा ! तेणं मुणिवरेणं-जहा णं दुक्करकारिए ! मा एरिसेणं मायापबंधेणं अच्चंतघोरवीरूग्गकठ्ठसुदुक्करतवसंजमसज्झाययज्झाणाईहिं समज्जिए निरणुबंधि पुण्णपब्भारे णिप्फले कुणसु, ण किंचि एरिसेणं मायाडंभेणं अणंतसंसारदायगेणं पओयणं, नीसंकमालोइत्ताणं णीसल्लमत्ताणं कुरू, अहवा अंधयारणट्टिगाणट्टमिव धन्नि (मि) यसुवण्णमिव एक्काए पूया (फुक्का) ए जहा तहा णिरत्थयं होही तुज्झेयं वालुप्पाडणभिक्खाभूमीसेज्जाबावीसपरीश्री आगमगुणमंजूषा १४३६ X
MOTOR
ex