SearchBrowseAboutContactDonate
Page Preview
Page 1550
Loading...
Download File
Download File
Page Text
________________ KOR9555555555555555 (३५) महानिसीह छेयसुतं (श अर्दुम अ. [७६] 事事事555555555552808 सहोवसग्गाहियासणाइएकायकिलेसेत्ति, तओ भणियं तीए भग्गलक्खणाए-जहा भगवं ! किं तुम्हेहिं सद्धिं छम्मेणं उल्लविज्जइ?, विसेसेणं आलोयणं दाउमाणेहिं, मणीसंगं पत्तिया, णो णं मए तुमं तक्कालं अभिलसिउकामाए सरागाहिलासाए चक्खूए निज्झाइउत्ति, किंतु तुज्झ परिमाणतोलणत्थं निज्झाइओत्ति भणमाणी चेव निहणं गया, कम्मपरिणइवसेणं समज्जित्ताणं बद्धपट्ठनिकाइयं उक्कोसट्टिइं इत्थीवेयं कम्मं गोयमा ! सा रायकुलबालियानरिंदसमणित्ति, तओय ससीसगणे गोयमा! से णं महच्छेरगभूए णं सयंबुद्धकुमारमहरिसीए विहिए संलिहिऊणं अत्ताणगं मासं पाओवगमणेणं सम्मेयसेलसिहरंमि अंतगओ केवलित्ताए सीसगणसमण्णिए परिनिव्वुडेत्ति ।३। सा उण रायकुलबालियाणरिंदसमणी गोयमा ! तेण मायासल्लभावदोसेणं उववन्ना विज्जुकुमारीणं वाहणत्ताए नउलीरूवेणं किंकरीदेवेसुं, तओ चुया समाणी पुणो २ उववज्जंती वावजंती आहिडिया माणुसतिरिच्छेसु सयलदोहग्गदुक्खदारिद्दपरिगया सव्वलोयपरिभूया सकम्मफलमणुभवमाणी गोयमा ! जाव णं कहकहवि कम्माणं खओवसमेणं बहुभवंतरेसु तं आयरियपयं पाविऊण निरइयारसामन्नपरिवालणेणं सव्वत्थामसुं च सव्वपमायालंबणविप्पमुक्केणं तु उज्जमिऊणं निदड्ढावसेसीकयभवंकुरे तहावि गोयमा ! जा सा सरागा चक्खू णालोइया तया तक्कम्मदोसेणं माहणित्थीत्ताए, परिनिव्वुडे णं से रायकुलबालियाणरिंदसमणीजीवे ।४। से भयवं ! जे णं केई सामण्णमब्भुटेज्जा से णं एक्काइ जाव णं सत्तट्ठभवंतरेसु नियमेण सिज्झिज्जा ता किमेयं अणूणाहियं लक्खभवंतरपरियडणंति ?, गोयमा ! जे णं केई निरइयारे (२९३) सामन्ने निव्वाहेज्जा से णं नियमेणं एक्काइ जाव णं अट्ठभवंतरेसु सिज्झे, से उण सुहुमे बायरे वा केई मायासल्ले वा आउकायपरिभोगे वा तेउकायपरिभोगे वा मेहुणकज्जे वा अन्नयरे वा केई आणाभंगे काऊणं सामण्णमइयरेज्जा से णं जं लक्खेण भवग्गहणेणं सिज्झे तं महइ लाभे, जओ णं सामन्नमइयरित्ता बोहिपि लभेज्जा दुक्खेणं, एसा सा गोयमा ! तेणं माहणीजीवेणं माया कया जीए य एद्दमेत्ताएवि एरिसे पावे दारूणे विवागित्ति ।५ से भयवं ! किं तीए महीयारीए तेहिं से तंदुलमल्लगे पयच्छिए ? किं वा णं सावि य महयरी तत्थेव तेसिं (हिं) समं असेसकम्मक्खयं काऊणं परिनिव्वुडा हवेज्जत्ति ?, गोयमा ! तीए महियारीए तस्स णं तंदुल्लमल्लगस्सऽठाए तीए माहणीए धूयत्ति काऊणं गच्छमाणी अवंतकाले चेव अवहरिया सा सुज्जसिरी, जहा णं मझं गोरसं परिभोत्तूणं कहिं गच्छसि संपयन्ति ?, आह वच्चामो गोउलं, अण्णंच-जइ तुम मज्झं विणीया हवेजा ताहेऽहं तुझं अहिच्छाए तेकालियं बहुगुलघएणं अणुदियहं पायसं पयच्छि हामि, जाव णं एयं भणिया ताव णं गया सा सुज्जसिरी तीए महयरीए सद्धिं, तेहिंपि परलोगाणुट्ठाणेक्कसुहज्झवसायक्खित्तमाणसेहिं न संभरिया ता गोविंदमाहणाईहिं, एवं तु जहा भणियं मयहरीए तहा चेव तस्स घयगुलपायसं पयच्छे, अहऽन्नया कालक्कमेण गोयमा ! वोच्छिन्ने णं दुवालससंवच्छरिए महारोरवे दारूणे दुब्भिक्खे जाए यणं रिद्धिस्थिमियसमिद्धे सव्वेऽवि जणवए, अहऽन्नया पुण वीसं अणग्घेयाणं पवरससिसूरकंताईणं मणिरयणाणं घेत्तूण सदेसगमणनिमित्तेणं दीहद्धाणपरिखिन्नअंगयट्ठी पहपडिवन्ने णं तत्थेव गोउले भवियव्वयानियोगेणं आगए अणुच्चरियनामधेज्ने पावमती सुज्जसिवे, दिट्ठा य तेणं सा कन्नगा जाव णं परितुलियसयलतियणणरणारीरूवकंतिलावण्णा, तं सुज्जसिरिं पासिय चवलत्ताए इंदियाणं रम्मयाए किंपागफलोवमाणं अणंतदुक्खदायगाणं विसयाणं विणिज्जियासेसतियणस्स णं गोयरगए णं मयरकेउणो, भणिया णं गोयमा ! सा सुज्जसिरी तेणं महापावकम्मेणं सुज्जसिवेणं-जहा णं हे हे कन्नगे! जइ णं इमे तुज्झ सन्तिए जणणीजणगे समणुमन्नंति ता णं तु अहयं तं परिणेमि, अन्नंच-करेमि सव्वंपि ते बंधुवग्गमदरिइंति, तुज्झमवि घडावेमि पलसयमणूणगं सुवन्नस्स, तो गच्छ अइरेणेव साहसु मायावित्ताणं, तओ गोयमा ! जाव णं पहठ्ठतुट्ठा सा सुज्जसिरी तीए महयरीए एयवइयरं पकहेइ तावणं तक्खणमागंतूण भणिओ सो महयरीए-जहा भो भो पयंसेहि णं जं ते मज्झ धूयाए सुवन्नपलसए सुंकिए, ताहे गोयमा ! पयंसिए तेण पवरमणी, तओ भणियं महयरीए-जहा तं सुवन्नसयं दाएहिं, किमेएहिं डिभरमणगेहिं पंचिठ्ठगेहिं ?, ताहे भणियं सुज्जसिवेणं-जहा णं एहि वच्चामो णगरं दंसेमि ण अहं तुज्झमिमाणं पंचिठ्ठगाणं माहप्पं, तओ पभाए गंतूण नगरं पयसियं ससिसूरकंतपवरमणीजुवलगं तेणं नरवइणो, णरवइणावि सद्दाविऊणं भणिए पारिक्खीजहा इमाणं परममणीणं करेह मुल्लं, तोल्लंतेहिं तु न सक्किरे तेसिं मुल्लं काऊणं, ताहे भणिया नरवइणा-जहा णं भो भो माणिक्कखंडिया ! णत्थि केइ इत्थ जेणं एएसिं C明明听听听听听听乐乐乐乐乐乐乐乐乐$$$$$$$$$乐乐乐乐乐乐乐乐国乐乐乐乐乐乐乐乐乐乐乐垢F5CM merof $55555555555555555 श्री आगमगुणमंजूषा - १४३७555555555555555555555$OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy