SearchBrowseAboutContactDonate
Page Preview
Page 1548
Loading...
Download File
Download File
Page Text
________________ FRORG555555555555555 (३५) महानिसीह छेयसुत्तं ( अट्ठम अ VISION 听听听听听听 明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明乐乐乐明乐乐乐% एयावसरम्हि य कुमारस्स चलणेसु निवडिऊणं दिट्ठपच्चए मरणभयाउलत्ताए अगणियकुलक्कमपुरिसयारं विप्पणासे, दिसिमे-कमासइत्ताणं सपरिगरे पणटे से णं नरवरिदे, एत्थंतरंमि चितियं गोयमा ! तेणं कुमारेणं-जहाणं नो सरिसं कुलक्कमेऽम्हाणं जं पढेि दाविज्जइ, णो णं तुपहरियव्वं मए कस्सावि णं अहिंसालक्खणधम्म वियाणमाणेणं कयपाणाइवायपच्चक्खाणेणं च, ता किं करेमिणं ?, सागारे भत्तपाणाईणं पच्चक्खाणे अहवा णं करेमि ?, जओ दिवेणं ताव मए दिठ्ठीमित्तकुसीलस्स णामग्गहणेणाविएमहंतसंविहाणगे, ता संपयं सीलस्साविणं एत्थं परिक्खं करेमित्ति चितिऊणं भणिउमाढतेणं गोयमा ! से कुमारे-जहाणं जइ अयं वायामित्तेणावि कुसीलो ताणं मा णीहरेज्जाह अक्खयतणू खेमेण एयाए रायहाणीए, अहा णं मणोवइकायतिएणं सव्वपयारेहिणं सीलकलिओ ता मा वहेज्जा ममोवरिं इमे सुनिसिए दारूणे जीयंतकरे पहरणणिहाए, णमो २ अरहताणंति भणिऊणं जाव णं पवरतोरणदुवारेणं चलचवलगई जाउमारतो, जाव णं पडिक्कमे थेवं भूमिभागं ताव णं हल्लावियं कप्पडिगवेसेणं गच्छइ एस नरवइत्तिकाऊणं सरहसं हण हण मर मरति भणमाणुक्खित्तकरवालादिपहरणेहिं पबरबलजोहेहिं, जाव णं समुद्धाइए अच्चंतं भीसणे जीयंतकरे परबलजोहे तावणं अविसण्ण अणुयाभीयअतत्थअदीणमाणसेणं गोयमा ! भणियं कुमारेणं-जहा णं भो भो दुट्ठपुरिसा ! ममोवरि चेह एरिसेणं घोरतामसभावेण अन्तिए, असइंपि सुहज्झवसायसंचियपुण्णपब्भारे एस अहँ, से तुम्ह पडिसत्तू अमुगो गरवती, मा पुणो भणियासु जहा णं णिलुक्को अम्हाणं भएणं, ता पहरेज्जासु जइ अत्थि वीरियंति, जावेत्तियं भणे ताव णं तक्खणं चेव थंभिए ते सव्वे गोयमा ! परबलजोहे सीलाहिठ्ठियत्ताए तियसाणंपि अलंघणिज्जाए तस्स भारतीए, जाए य निच्चलदेहे, तओ यणं धसत्ति मुच्छिऊणं णिच्चिद्वे णिवडिए धरणिवढे से कुमारे, एयावसरम्ही उगोयमा ! तेण णरिंदाहमेणं गुहियमायाविणा वुत्ते धीरे सव्वत्थावी समत्थे सव्वलोयभमंते धीरे भीरू वियक्खणे मुक्खे सूरे कायरे चउरे चाणक्के बहुपवंचभरिए संधिविग्गहिए निउत्ते छइल्ले पुरिसे जहा णं भो भो (गिण्हेह) तुरियं रायहाणीए वज्जिदनीलससिसूरकं तादीए पवरमणिरयणरासीए हेमज्जुणतवणीयजंबूष्णयसुवन्नभारलक्खाणं, किं बहुणा ?, विसुद्धबहुजच्चमोत्तियविद्दुमखारिलक्खपडिपुन्नस्स णं कोसस्स चाउरंगस्स (य) बलस्स, विसेसओ णं तस्स सुगहियनामगहणस्स पुरिससीहस्स सीलसुद्धस्स कुमारवरस्सेतिपउत्तिमाणेह जेणाहं णिव्वुओ भवेयं, ताहे नरवइणो पणामं काऊणं गोयमा ! गए ते निउत्तपुरिसे जाव णे तुरियं चलचवलजइणकमपवणवेगेहिं णं आरूहिऊणं जच्चतुरंगमेहिं निउंजगिरिकंदरूद्देसपइरिक्काओ खणेण पत्ते रायहाणिं, दिट्ठो य तेहिं वामदाहिणभुयाए पल्लवेहिं वयणसिरोरुहे विलुप्पमाणो कुमारो, तस्स य पुरओ सुक (व) न्नाभरणणेवत्था दसदिसासु उज्जोयमाणी जयजयसद्दमंगलमुहला रयहरणवावडोभयकरकमलविरइयंजली देवया, तं च दद्रुण विम्हयभूयमणे लिप्पकम्मणिम्मविए (ठिए), एयावसरम्हि उ गोयमा ! सहरिसरोमंचकंचुपुलइयसरीराए णमो अरहताणंति समुच्चरिऊण भणिरे गयरठ्ठियाए पवयणदेवयाए से कुमारे-तंजहा 'जो दलइ मुठ्ठिपहरेहिं मंदरं धरइ करयले वसुहं । सव्वोदहीणवि जलं आयरिसइ एक्कघोट्टेणं ||१३|| टाले सग्गाउ हरिं कुणइ सिवं तिहुयणस्सवि खणेणं । अक्खंडियसीलाणं कुत्तोऽविण सो पहुप्पेज्जा ॥४|| अहवा सोच्चिय जाओ गणिज्जए तिहुयणस्सवि स वंदो। युरिसो व महिलिया वा कुलुग्गउ जो न खंडए सीलं ।।५।। परमपवित्तं सप्पुरिससेवियं सयलपावनिम्महणं । सव्वुत्तमसोक्खनिहिं सत्तरसविहं जयइ सीलं ॥६॥तिभाणिऊणं गोयमा ! झत्ति मुक्का कुमारस्सोवरि कुसुमवढेि पवयणदेवयाए, पुणोऽवि भणिउमादत्ता देवया-तंजहा 'देवस्स देति दोसे पवंचिया अत्तणो सकम्मेहिं । ण गुणेसु ठविंतऽप्पं सुहाई मुद्धाए जोएंति ॥१७||मज्झत्थभाववत्ती समदरिसी सव्वलोयवीसासो। निक्खेवयपरियत्तं दिव्यो न करेइतं ढोए। साता बुज्झिऊण सव्वुत्तमंजणा सीलगुणमहिड्ढीय। तामसभावं चिच्चा कुमारपयपंकयं णमह ||१९|| त्ति भणिऊणं अईसणं गया देवया इति, ते छइल्लपुरिसे लहुं व गंतूणं साहियं तेहिं नरवइणो, तओ आगओ बहुविकप्पकल्लोलमालाहिं णं आऊरिज्जमाणहिययसागरोहरिसविसायवसेहिं भीउड्ड (ट्ठ) या तत्थचकियहियओ सणियं गुज्झसुरंगखडक्कियादारेणं कंपंतसव्वगत्तो महया कोउहल्लेणं, कुमारदंसणुक्कंठिओ य तमुद्देस, दिछो य तेणं सो सुगहियणामधेजो महायसो महासत्तो महाणुभावो कुमारमहरिसी, अपडिवाइमहोहीपच्चएणं साहेमाणो संखाइयाइभवाणुहूयं दुक्खसुहं सम्मत्ताइलभं संसारसहावं कम्मबंधठितीविमोक्खमहिंसालक्खणमणगारे वयरबंधं णरादीणं सुहणिसन्नो CSC555555555%%%%%%$历历万历历可 参 $$$$$$$$$$ $步步步步勇为勇当与S:CSS Mero5555555555555555555555555555555555555555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy