SearchBrowseAboutContactDonate
Page Preview
Page 1545
Loading...
Download File
Download File
Page Text
________________ YGRO5555555555555 (३५) महानिसीह छेयसुत्तं (२) अट्ठम अ. [७१] 55555555555555FESTOR 55555555QoY $$乐乐乐乐乐玩玩乐乐乐乐乐乐乐 乐乐乐乐国乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐6C मासाइभिक्खुपडिमाउ विचित्ते दवाईअभिग्गहे अहो (हा) णं भूमीसयणे के सलोए निप्पडिकम्मसरीरया सव्वकालमेव गुरूनिओगकरणं खुहापिवासाइपरीसहाहियासणं दिव्वाइउवसग्गविजओ लद्धावलद्धवित्तिया, किं बहुणा ?, अच्चंतदुव्वहे भो वहियव्वे अवीसामंतेहिं चेव सिरिमहापुरिसबूढे अट्ठारससीलंगसहस्सभारे तरियव्वे अ भो बाहाहिं महासमुद्दे अविसाईहिं च णं भो भक्खियव्वे णिरासाए वालुयाकवले परिसक्के यव्वं च भो णिसियसुतिक्खदारूणकरवालधाराए पायव्वा य णं भो सुहुयहुयवहजालावली भरियव्वे णं भो सुहुमपवणकोत्थलगे गमियव्वं च णं भो गंगापवाहपडिसोएणं तोलेयव्वं भी साहसतुलाए मंदरगिरिजेयव्वे यणं भो एगागिएहिं चेव धीरत्ताए सुदुज्जए चाउरंगे बले विधेयव्वा णं भो परोप्परविवरीयभमंतअट्टचक्कोवरिवामच्छिम्मि उंवी (उ धी) उल्लिया गहेयव्वा णं भो सयलतियणविजया णिम्मलजसकित्ती जयपडागा, ता भो भो जणा एयाओ धम्माणट्ठाणाओ सुदुक्करं णत्थि किंचिमन्नंति, 'वुज्झंति नाम भारा ते च्चिय वुज्झंति वीसमंतेहिं । सीलभरो अइगुरूओ जावज्जीवं अविस्सामो ॥१॥ ता उज्झिऊण पेम्मं घरसारं पुत्तदविणमाईयं । णीसंगा अविसाई पयरह सव्वुत्तमं धम्मं ।।२।। णो धम्मस्स भडक्का उक्कचण वंचणा य ववहारो। णिच्छम्मो तो धम्मो मायादीसल्लरहिओ उ ॥३|| भूएसु जंगमत्तं तेसुवि पंचेंदियत्तमुक्कोसं। तेसुवि अ माणुसत्तं मणुयत्ते आरिओ देसो॥४॥ देसे कुलं पहाणं कुले पहाणे य जाइमुक्कोसा। तीए रूवसमिद्धी रूवे य बलं पहाणयरं ।।५।। होइ बले चिय जीयं जीए य पहाणयं तु विन्नाणं । विन्नाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ।।६।। सीले खाइयभावो खाइयभावे य केवलं नाणं । केवलिए पडिपुन्ने पत्ते अयरामरो मोक्खो॥७॥ ण य संसारंमि सुहं जाइजरामरणदुक्खगहियस्स । जीवस्स अत्थि जम्हा तम्हा मोक्खो उवाएओ ||८|| आहिँडिऊण सुइरं अणंतहुत्तो हु जोणिलक्खेसुं। तस्साहणसामग्गी पत्ता भो भो बहू इण्हिं ।।९।। तो एत्थ जन्न पत्तं तदत्थ भो उज्जम कुणह तुरिययं । विबुहजणणिदियमिणं उज्झह संसारअणुबंधं ॥१०॥ लहिउं भो धम्मसुइं अणेगभवकोडिलक्खसुविदुलहं । जइ णाणुट्ठह सम्मं ता पुणरवि दुल्लह होही॥१|लद्धेल्लियं च बोहिं जो णाणुढे अणागयं पत्थे । सो भो अन्नं बोहिं लहिही कयरेण मोल्लेणं ? ॥२॥ जाव णं पुव्वजाईसरणपच्चएणं सा माहणी एत्तियं वागरेइ ताव णं गोयमा ! पडिबुद्धमसेसंपि बंधुजणे बहुणागरजणो य, एयावसरंमि उ गोयमा ! भणियं सुविदियसोग्गइपहेणं तेणं गोविंदमाहणेणं-जहा णं धिद्धिद्धि वंचिया एयावन्तं कालं, जतो वयं मूढे अहो णं कठ्ठमन्नाणं दुविन्नेयमभागधिज्जेहिं खुद्दसत्तेहिं अदुिठ्ठधोरूग्गपरलोगपच्चवाएहिं अतत्ताभिणिविट्ठदिट्ठीहिं पक्खवायमोहसंधुकिकयमाणसेहिं रागदोसोवहयबुद्धीहिं परं तत्तधम्म, अहो सजीवेणेव परिमुसिए एवइयं कालसमयं, अहो किमेस णं परमप्पा भारियाछलेणासिउ मज्झ गेहे उदाहुणं जो सो णिच्छिओ मीमंसएहिं सव्वन्नू सोच्चिएस सूरिए इव संसयतिमिरावहारित्तेण लोगावभासे मोक्खमग्गसंदरिसणत्थं सयमेव पायडीहूए, अहो महाइसयत्थपसाहगाउ मज्झ दइयाए वायाओ, भो भो ॥ जण्णयत्तविण्हुयत्त (२९२) जण्णदेवविस्सामित्तसुमिच्चादओ मज्झ अंगया! अब्भुट्ठाणारिहा ससुरासुरस्साविणं जगस्त एसा तुम्ह जणणित्ति, भो भो पुरंदरपभितीउ खंडिया ! वियारह णं सोवज्झायभारियाओ(ए) जगत्तयाणंदाओ कसिणकिव्विसणिदुहणसीलाओ वायाओ पसन्नोऽज्ज तुम्ह गुरू आराहणेक्कसीलाणं परमप्पबलं जजणजायणज्झयणाइणा छक्कम्माभिसंगणं तुरियं विणिज्जिणेह पंचेदियाणि परिच्चयह णं कोहाइए पावे वियाणेह णं अमेज्झाइजंबालपंकपडिपुण्णासुतीकलेवरपवि(वे)समोवणतं, इच्चेवं अणेगाहिवेरग्गजणणेहिं सुहासिएहिं वागरंतं चोद्दसविज्जाठाणपारगे भो गोयमा ! गोविंदमाहणं सोऊण अच्वंतं जम्मजरामरणभीरुणो बहवे सप्पुरिसे सव्वुत्तमं धम्म विमरिसिउं समारद्धे, तत्थ केइ वयन्ति जहा एस धम्मो पवरो, अन्ने भणंति जहा एस धम्मो पवरो, जाव णं सव्वेहिं पमाणीकया गोयमा ! सा जातीसरा माहिणित्ति, ताहे तीय संपवक्खायमहिंसोलक्खियमसंदिद्धं खंताइदसविहं समणधम्म दिटुंतहेऊहिं च परमपच्चयं विणीयं तेसि तु, तओ य ते तं माहणिं सव्वन्नूमिति काऊणं सुरइयकरकमलंजलिणो सम्मं पणमिऊणं गोयमा ! तीए माहणीए सद्धिं अदीणमणसे बहवे नरनारिगणे चेच्चाणं सुहि-यजणमित्तबंधुपरिवग्गगिहविहवसोक्खमप्पकालियं निक्खंते सासयसोक्खसुहाहिलासिणो सुनिच्छियमाणसे समणत्तेण १ सयलगुणोहधारिणो चोद्दसपुव्वधरस्स चरिमसरीरस्स णं गुण-धरथविरस्स सयासेत्ति, एवं च ते गोयमा ! अच्वंतघोरवीरतवसंजमाणुट्ठाणसज्झायझाणाईसु णं xoxo +95555555555555555 श्री आगमगुणमंजूषा-१४३३ f fF55555555555555STOR GOO乐乐乐听听听听明明明明明明明明明明明明明听听听听听听听听听听听听明明劣历历明明历历明明明明明明明2.0
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy