SearchBrowseAboutContactDonate
Page Preview
Page 1544
Loading...
Download File
Download File
Page Text
________________ HOR9%%%%% %%%%% (३५) महानिसीह व्यसुत्त (श अट्ठम अ. [७०] % %%%%%% % #2 乐乐听听听听玩乐乐乐国乐乐国乐乐乐乐乐乐国乐乐乐乐乐乐乐乐乐乐玩玩乐乐乐与乐明明明明明明明明明明 धसत्ति मुच्छिऊणं निवडिया धरणिवढे गोयमा ! माहणित्ति, तओ णं तीए महीयरीए परिवालिऊणं किंचि कालक्खणं वुत्ता सा सुज्जसिरी जहा णं हला ! कन्नगे! म अम्हा णं चिरं वट्टे ता भणसु सिग्घं नियजणणिं जहा णं एह लहुं पयच्छ तुममम्हाणं तंदुलमल्लगं अहा णं तंदुलमल्लगं विप्पणठं तओ णं मुग्गमल्लगमेव पयच्छसु, ताहे पविठ्ठा सा सुज्जसिरी अलिंदगे जाव णं दठ्ठणं तमवत्थंतरगयं माहणीं महया हाहारवेणं धाहाविउं पयत्ता सा सुज्जसिरी, तं चायन्निऊणं सह परिवग्गेणं धाइओ सो माहणो महीयरी अ, तओ पवणजलेण आसासिऊणं पट्ठा सा तेहिं जहा भट्टिदारिगे ! किमेयं किमेयंति?, तीए भणियं-जहा णं मा मा अत्ताणगं दरमएणं दीहेणं खावेह, मा मा विगयजलाए सरियाए उन्भेह, मा मा अरज्जुएहिं पासेहिं नियंतिए मज्झ (ज) मोहेणाऽऽणप्पेह, जहा णं किल एइ पुत्ते एसा धूया एस णत्तुगे एसा सुण्हा एस जामाउगे एसा णं माया एस णं जणगे एसो भत्ता एइ णं इट्टे मिंट्टे पिए कंते सुहीयसयणमित्तबंधुपरिवग्गे इहई पच्चक्खमेवेयं विदिट्ठ अलियमलिया चेव सा' बंधवासा, सकज्जत्थी चेव संभयए लोओ, परमत्थओ न केइ सुही, जाव णं सकजं ताव णं माया तावणं जणगे ताव णं धूया ताव णं जामाउगे ताव णं णत्तुगे ताव णं पुत्ते तावणं सुण्हा तावणं कता तावणं इढे मिट्ठे पिए कंते सुहीसयणजणमित्तबंधुपरिवग्गे, सकजसिद्धीविरहेणं तु ण कस्सई काइ माया न कस्सई केइ जणगेण कस्सई काइ धूया ण कस्सई केइ जामाउगे ण कस्सई केइ पुत्ते ण कस्सई काइ सुण्हा न कस्सई केइ भत्ता ण कस्सई केइ कंता ण कस्सई केइ इट्टे मिटे पिए कते सुहीसयणमित्तबंधुपरिवग्गे, जे णं तु पेच्छ पेच्छ मए अणेगोवाइयसउवलद्धे साइरेगणवमासकुच्छीएवि धारिऊणं च अणेगमिट्टमहुरउसिणतिक्खसुलुसुलियसणिद्धआहारपयाणसिणाणुव्वदृणधूयकरणसंवाहण (धण) धन्नपयाणाईहिंणं एमहंतमणुस्सीकए जहा किल अहं पुत्तरजमि पुन्नपुन्नमणोरहा सुहंसुहेणं पणइयणपूरियासा कालं गमीहामि, ता एरिसं एयं वइयरंति, एयं च णाऊण मा धवाईसुं करेह खणद्धमवि अणुंपि पडिबंधं, जहा णं इमे मज्झ सुए संवुत्ते तहा णं गेहे गेहे जे केइ भूए जे केइ वटृति जे केइ भविंसु एए तहा णं एरिसे, सेऽवि बंधुवग्गे केवलं तु सकज्जलुद्धे चेव घडियामुंहुत्तपरिमाणमेव कंचि कालं भएज्जा वा, ता भो भो जणा ! ण किंचि कजं एतेणं कारिमबंधुसंताणेणं अणंतसंसारघोरदुक्खपदायगेणंति, एगो चेव वाहन्निसाणुसमयं सययं सुविसुद्धासए भयह धम्म, धम्म धणं मिट्ठ पिए कंते परमत्थसुही सयणजणमित्तबंधुपरिवग्गे, धम्मे यणं दिट्टिकरे धम्मे यणं पट्टिकरे धम्मे यणं बलकरे धम्मे यणं उच्छाहकरे धम्मे यणं निम्मलजसकित्तीपसाहगे धम्मे यणं माहप्पजणगे धम्मे यणं सुठुसोक्खपरंपरदायगे सेणं सेव्वे से णं आराहणिज्जे से यणं पोसणिज्जे से य णं पालणिज्जे से यणं करणिज्ने से यणं चरणिज्जे से य णं अणुठ्ठिने से य णं उवइस्सणिज्जे से य णं कहणिज्जे से य णं भणणिज्जे से य पन्नवणिज्जे से य णं कारवणिज्जे से य णं धुवे सासये अक्खए अव्वए सयलसोक्खनिही धम्मे से य णं अलज्जणिज्जे से य णं अउलबलवीरिएसरियसत्तपरक्कमसंजुए पवरे वरे इडे पिए कंते दइए सयलऽसोक्खदारिद्दसंतावुव्वेगअयसऽब्भक्खाणलंभजरामरणाइअसेसभयनिन्नासगे अणण्णसरिसे सहाए तेलोक्के क्कसामिसाले, ता अलं सुहीसयणजणमित्तबंधुगणधणधन्नसुवण्णहिरण्णरयणोहनिहीकोससंचयाइ सक्कचावविजुलयाडोवचंचलाए सुमिणिंदजालसरिसाए खणदिट्ठनट्ठभंगुराए अधुवाए असासयाए संसारवुडिढकारिगाए णिरयावयारहेउभूयाए सोग्गइमग्गविग्यदायगाए अणंतदुक्खपयायगाए रिद्धीए, सुदुल्लहाउ वेलाउ भो धम्मस्स साहणी सम्मदंसणनाणचरित्ताराहणी नीरूत्ताइसामग्गी अणवरयमहन्निसाणुसमएहिणं खंडाखंडेहिं तु परिसडइ अदढघोरनिठुरासब्भचंडाजरासणिसण्णिवायसंचुण्णिए सयजज्जरभंडएइव अकिंचिकरे भवइ उ दियहाणुदियहेणं इमे तणू, किसलयदलग्गपरिसंठियजलबिंदुमिवाकंडे निमिसद्धब्भंतरेणेव लहुं टलइ जीविए, अविढत्तस्स परलोगपत्थयणाणं तु निप्फले चेव मणुयजम्मे, ता भो ण खमे तणुयतरेवि ईसिपि पमाए, जओ णं एत्थं खलु सव्वकालमेव समसत्तुमित्तभावेहिं भवेयव्वं,, अप्पमत्तेहिं च पंचमहव्वए धारेयव्वे, तंजहा-कसिणपाणाइवायविरती अणलियभासित्तं दंतसोहणमित्तस्सवि अदिन्नस्स वनणं मणोक्यकायजोगेहिं तु अखंडियअविराहियणवगुत्तीपरिवेढियस्स णं ॐ परमपवित्तस्स सव्वकालमेव दुद्धस्बंभचेरस्सधारणं वत्थपत्तसंजमोवगरणेसुंपि णिम्ममत्तया असणपाणाईणं तु चउब्विहेणेवराईभोयणच्चाओ उग्गमउप्पायणेसणाईसु २ णं सुविसुद्धपिंडग्गहणं संजोयणाइपंचदोसविरहिएणं परिमिएणं काले तिन्ने पंचसमितिविसोहणं तिगुत्तीगुत्तया ईरियासमिईमाईउभावणाओ अणसणाइतवोवहाराणट्ठाणं Koro ############5555555 श्री आगमगुणमंजूषा - १४३१ | FFFFFFFFF555555555FOTOR O乐乐乐乐听听听听听听听听听听听听听听$$$$$$乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听F2C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy