SearchBrowseAboutContactDonate
Page Preview
Page 1543
Loading...
Download File
Download File
Page Text
________________ FOR95555555555555554 (३५) महानिसीह छेयसुत ( स.अ./ अट्ठम अ. [६९] 5555555555520 reO555555555555555555555555555 5555555555555555OOK तवोऽणुठ्ठाणस्स दुवालसण्हं भिक्खुपडिमाणं दसविहस्स णं समणधम्मस्स णवण्हं चेव बंभगुत्तीणं अट्ठण्हं तु पवयणमाईणं सत्तण्हं चेव पाणपिंडेसणाणं छण्हं तु जीवनिकायाणं पंचण्हं तु महव्वयाणं तिण्हं तु चेव गुत्तीणं जाव णं तिण्हमेव सम्मइंसणनाणचरित्ताणं भिक्खू कंतारदुब्भिक्खायंकाईसु णं सुमहासमुप्पन्नेसु अंतोमुहुत्तावसेसकंठगयपाणेसुंपिणं मणसावि उ खंडणं विराहणं ण करेज्जा ण कारवेज्जा ण समणुजाणेजा जाव णं नारभेज्जा न समारंभेजा जावज्जीवाएत्ति, से णं जयणाए भत्ते से णं जयणाय धुवे से णं जयणाए व दक्खे से णं जयणाए वियाणएत्ति, गोयमा ! सुसढस्स उण महती संकहा परमविम्हयजणणी य|★★★ २२।। चूलिया पढमा एगंतनिज्जरा, चू०१ अ७॥*** से भयवं ! केणं अटेणं एवं वुच्चइ ?, तेणं कालेणं तेणं समएणं सुसढनामधेजे अणगारेह भूयवं, तेणं च एगेगस्सणं पक्खस्संतो पभूयाणियाओ आलोयणाओ विदिन्नाओ सुमहंताईच अच्चंतघोरसुदुक्कराइं पायच्छित्ताइं समणुचिन्नाइंतहावि तेणं वरएणं विसोहिपयं न समुवलद्धंति, एतेणं अठ्ठणं एवं वुच्चइ, से भयवं ! केरिसा उणं तस्स सुसढस्स वत्तव्वया ?, गोयमा ! अत्थि इह चेव भारहे वासे अवंती णाम जणवओ, तत्थ य संबुक्के नाम खेडगे, तम्मि य जम्मदरिद्दे निम्मेरे निक्किवे किविणे णिराणुकंपे अइक्ळूरे निक्कलुणे नित्तिंसे रोद्दे चंडरोद्दपयंडदंडे पावे अभिग्गहियमिच्छादिट्ठी अणुच्चरियनामधेज्जे सुज्जसिवे नाम धिज्जाइ अहेसि, तस्सय धूया सुज्जसिरी, साय परितुलियसयतिहुयणनरनारीगणा लावन्नकंतिदित्तिरूवसोहग्गाइसएणं अणोवमा अत्तग्गा, तीए अन्नभवंतरंमि इणमो हियएण दुच्चितियं अहेसि, जहा णं-सोहणं हवेज्जा जइ णं इमस्स बालगस्स माया वावज्जे तओ मज्झ असवक्कं भवे, एसो य बालगो दुज्जीविओ भवइ ताहे मज्झ सुयस्स रायलच्छी परिणमेज्जति, तक्कम्मदोसेणं तु जायमेत्ताए चेव पंचत्तमुवगया जणणी, तओ गोयमा ! तेणं सुज्जसिवेणं महया किलेसेणं छंदमाराहमाणेणं बहूणं अहिणवपसूयजुवतीणं घराघरि थन्नं पाऊणं जीवाविया सा बालिया, अहन्नया जाव णं बालभावमुत्तिन्ना सा सुज्जसिरी ताव णं आगयं अमायापुत्तं महारोखं दुवालससंवच्छरियं दुब्भिक्खंति,जावणं फेट्टाफेट्टीए जाउमारद्धे सयलेविणं जणसमूहे, अहऽन्नया बहुदिवसखुहत्तेणं विसायमुवगएणं तेण चितियं जहा किमेयं वावाइऊणं समुद्दिसामि किं वा णं इमीए पोग्गलं विक्किणिऊणं चेव अन्नं किंचिवि वणिमगाउ पडिगाहित्ताणं पाणवित्तिं करेमि, णो णमन्ने केई जीवसंधारणोवाए संपयं मे हविज्जति, अहवा हद्धी हा हा ण जुत्तमिणंति, किंतु जीवमाणिं चेव विक्किणामित्ति चितिऊणं विक्किया सुज्जसिरी महारिद्धीजुयस्स चोद्दसविज्जाठाणपारगस्स णं माहणगोविंदस्स गेहे, तओ बहुजणेहिं धिद्धीसदोवहओ तं देसं परिचिच्चाणं गओ अन्नदेसंतरं सुज्जसिवो, तत्थावि णं पयट्टो सो गोयमा ! इत्येव विन्नाणे जाव णं अन्नेसिं कन्नगाओ अवहरित्ताणं अवहरित्ताणं अन्नत्य विक्किणिऊण मेलियं सुज्जसिवेण बहुं दविणजायं, एयावसरंमि उ समइक्कते साइरेगे अठ्ठसंवच्छरे दुब्भिक्खस्स जाव णं वियलियमसेसविहवं तस्सावि णं गोविंदमाहणस्स, तं च वियाणिऊण विसायमुवगएणं चितियं गोथमा ! तेणं गोविंदमाहणेणं, जहाणं होही संघारकालं मज्झ कुडुंबस्स, नाहं विसीयमाणे बंधवे खणद्धमवि दळूणं सक्कुणोमि, ता किं कायब्वं संपयं अम्हेहिति चिंतयमाणस्सेव आगया गोउलाहिवइणो भज्जा खझ्यगविक्कणणत्यं तस्स गेहे जाव णं गोविंदस्स भज्जाए तंदुल्लमल्लगेणं पडिगाहियाउ चउरो घणविगईमीसखझ्यगकगोलियाओ, तं च पडिगाहियमेत्तमेव परिभुत्तं डिभेहि, भणियं च महीयरीए-जहा णं मट्टिदारिगे ! पयच्छाहिण तं अम्हाणं तेंदुलमल्लगं चिरं वट्टे जेणज्हे गोउलं वयामो, तओ समाणत्ता गोयमा ! तीए माहणीए सा सुज्जसिरी जहा णं हला! तं जम्हा णरवइणा णिसावयं पाहियं पेहियं तत्थ जं तं तेदुल्लमल्लगं तं मम्माहि लहुँ जेणाहमिमीए पयच्छामि, जाव ढंढवसिऊणं नीहरिया मंदिरं सा सुज्जसिरी नोवलद्धं तं तेंदुलमल्लगे, साहियं च माहणीए, पुणोवि भणियं माहणीए जहा हल्ला ! अमुगं थाममणुया अन्नेसिऊणमाणेह, पुणोवि पयट्टा अलिंदगे जाव णं ण पिच्छे ताहे समट्ठिया सयमेब सा माहणी जाव णं तीएवि ण दिटुं तं पुण, सुविमिहयमापासा णिउणमन्नेसिउं पयत्ता, जाव णं पिच्छे गणिगासहायं पढमसुयं पयरिक्के ओयणं समुद्दिसमाणं, तेणावि पडिदट्ठे जणणी आगच्छमाणीं चितिय अहन्नेणं जहा चलिया अम्हाणं ओयणं अवहरिउकामा पायमेसा, ता जइ इहासन्नमागच्छिही तओऽहमेयं वावाइस्सामित्ति चिंतयंतेणं भणिया दूरासन्ना चेब महासदेणं सा माहणी-जहा णं भट्टिदारिगा! जइ तुम इहयं समागच्छिहिसि तओ मा एवं तं बोल्लिया जहाणं रो परिकहियं, निच्छयं अयं ले बावाएस्सामि, एवं च अणिवयणं सोच्वाणं वज्जासणिया इव 00乐乐乐乐听听听听听听听听听听听听听听乐乐乐明明明明明明明明明明明明明明明明明乐乐听听听听听听听F2. Everes5555555555555555555555 श्री आगमगुणमंजूषा-१४३०5555555555555555555555EGIOUR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy