________________
(३५) महानिसीह छेयसुत्तं (२) स.अ.
[ ६८ ]
फ्र
अनंतदुक्खपयायगाउ दोग्गइगमणाउ अत्ता संरक्खे, तम्हा छक्कायाइसंजममेव रक्खेयव्वं होइ । २१ । से भयवं ! केवतिए असंजमठ्ठाणे पन्नत्ते ?, गोयमा ! अणेगे असंजमट्ठाणे पन्नत्ते, जाव णं कायासंजमठ्ठाणा, से भयवं ! कयरे णं से कायासंजमठ्ठाणे ?, गोयमा ! कायासंजमट्ठाणे अणेगहा पन्नत्ता, तंजहा'पुढविदगागणिवाऊवणप्फई तह तसाण विविहाणं । हत्थेणवि फरिसणया वज्जेज्जा जावजीवंपि ||२|| सीउण्हखारखत्ते अग्गीलोणूस अंबिले णेहे । पुढवादीण परोप्पर खयंकरे वज्झसत्थे ||३|| हाणुम्मद्दणसोभणहत्थंगुलि अक्खिसोयकरणेणं । आवीयते अणंते आऊजीवे खयं जंति ॥४॥ संधुक्कणजलगुज्जालणेण उज्जोयकरणमादीहिं । वीयणफूमणउब्भावणेहिं सिहिजीवसंघायं ॥ ५ ॥ जाइ खयं अन्नेऽविय छज्जीवनिकायमइगए जीवे। जलणो सुदुइओवि हु संभक्खर दस दिसणं च ||६|| वीयणगतालियंटयचामरउक्खेवहत्थतालेहिं । धावणडेवणलंघणऊसासाईहिं वाऊणं ||७|| अंकूरकुहरकिसलयपवालपुप्फफलकंदलाईणं । हत्थफरिसेण बहवे जंति खयं वणप्फई जीवे ||८|| गमणागमणनिसीयणसुयणुट्ठाणअणुवउत्तयपमत्तो। वियलिति बितिचउपंचेदियाण गोयम ! खयं नियम || ९ || पाणाइवायविरई सिवफलया गिहिऊण ता धीमं । मरणावयंमि पत्ते मरेज्ज विरइं न खंडेज्जा ॥७०॥ अलियवयणस्स विरइं सावज्जं सच्चमवि न भासिज्जा । परदव्वहरणविरइं करेज्न दिन्नेवि मा लोभं ॥ १ ॥ धरणं दुद्धरबंभव्वयस्स काउं परिग्गहच्चायं । राईभोयणविरहं पंचिदियनिग्गहं विहिणा ||२|| अन्ने य कोहमाणा रागद्दोसे य (आ) लोयणं दाडं । ममकारअहंकारे पयहियव्वे पयत्तेणं ॥ ३॥ जह तवसंजमसज्झायझाणमाईसु सुद्धभावेहिं । उज्जमियव्वं गोयम ! विज्जुलयाचंचले जीवे ||४|| किं बहुणा ? गोयमा ! एत्थं, दाऊणं आलोयणं । पुढविकायं विराहेज्जा, कत्थ गंतुं स सुज्झिही ? || ५|| किं बहुणा गोयमा ! एत्थं, दारूणं आलोयणं । बाहिरपाणं तहिं जम्मे, जे पिए कत्थ सुझी ? ||६|| किं० | उण्हवइ जालाई जाओ, फुसिओ वा कत्थ सुज्झिही ? ||७|| किं०| वाउकायं उदीरेज्जा, कत्थ गंतूण सुज्झिही ? ॥८॥ किं० | जो हरिय युवा, फरसे कत्थ स सुज्झिही ? ||९|| किं ० | अक्कमई बीयकायं जो, कत्थ गंतुं स सुज्झिही ? ||८०|| किं० । वियलेंदी (बितिचउ) पंचिंदिय परियावे, जो कत्थ स सुज्झिहि ? ॥ १ ॥ किं० । छक्काए जो न रक्खेज्जा, सुहुमे कत्थ स सुज्झिही ? ॥२॥ किं बहुणा गोयमा ! एत्थं, दाऊणं आलोयणं । तसधावर जो न रक्खे, कत्थ गंतुं स सुज्झिही ? ॥३॥ आलोइयनिदियगरहिओवि कयपायच्छित्तणीसल्लो । उत्तमठाणंमि ठिओ पुढवारंभं परिहरिज्जा ||४|| आलोइ० । उत्तमठाणंमि ठिओ, जोईए मा फुसावेना ||५|| आलोइ० संविग्गो । उत्तमठाणंमि ठिओ, मा वियावेज्ज अत्ताणं ||६|| आलोइ० संविग्गो । छिन्नपि तणं हरियं, असई मणगं मा फरिसे ॥७॥ आलोइय० संविग्गो । उत्तमठाणंमि ठिओ, जावज्जीवंपि एतेसिं ||८|| बेदियतेंदियचउरोपंचिदियाण जीवाणं संघट्टणपरियावणकिलावणोद्दवण मा कासी ॥९॥ आलोइ० संविग्गो । उत्तमठाणंमि ठिओ, सावज्जं मा भणिज्जासु ॥ ९० ॥ आलोइय० संविग्गो । लोयत्थे णवि भूई गहिया गिहिउक्खिविउ दिन्ना || १ || आलोइ० नीसल्लो । जे इत्थी संलविज्जा, गोयम ! कत्थ स सुज्झिही ? ||२|| आलोइय० संविग्गो । चोद्दसधम्मुवगरणे, उड्ढं मा परिगहं कुज्ना ||३|| तेसिपि निम्ममत्तो अच्छओ अडिओ ढं हविया । अह कुज्ना उ ममत्तं ता सुद्धी गोयमा ! नत्थि ॥४॥ किं बहुणा ? गोयमा ! एत्थं, दाऊणं आलोयणं । रयणीए आविए पाणं, कत्थ तुं स सुझही ? ||५|| आलोइयनिदियगरहिओवि कयपायच्छित्तनीसल्लो। छाइक्कमे ण रक्खे जो, कत्थ सुद्धिं लभेज्ज सो ? ||६|| अपसत्ये य जे भावे, परिणामे य दारूणे । पाणाइवायस्स वेरमणे, एस पढमे अइक्कमे ||७|| तिव्वरागा य जा भासा, निठुरखरफरूसकक्कसा। मुसावायस्स वेरमणे, एस बीए अइक्कमे ||८|| उग्गहं अजाइत्ता, अचियत्तंमि उवग्गहे। अदत्तादाणस्स वेरमणे, एस तइए अइक्कमे ||९|| सद्दा रूवा रसा गंधा, फासाणं पवियारणे। मेहुणस्स वेरमणे, एस चउत्थे अक्कमे ||१०० || इच्छा मुच्छा य गेही य, कंखा लोभे य दारुणे । परिग्गहस्स वेरमणे, पंचमगेसाइक्कमे ||१|| अइमत्ताहार होइत्ता, सूरक्खित्तंसि संकिरे । राईभोयणस्स वेरमणे, एस छट्ठे अइक्कमे ||२|| आलोइयनिदियगरहिओवि कयपायच्छित्तणीसल्लो। जयणं अयाणमाणो, भवसंसारं भमे जहा सुसढो ॥ १०३॥ भयवं ! को उण सो सुसढो ? कयरा वा सा जयणा ? जमजाणमाणस्स णं तस्स आलोइयनिदियगरहिओ (यस्सा) वि कयपायच्छित्तस्सावि संसारं णो विणिट्टियंति ?, गोयमा ! जयणा णाम अठ्ठारसण्हं सीलंगसहस्साणं सत्तरसविहस्स णं संजमस्स चोद्दसण्हं भूयगामाणं तेरसण्डं किरियाठाणाणं सवज्झब्भंतरस्स णं दुवालसविस्
95
Education International 2010 03
For Povate & Personal Use Only
555 श्री आगमगणमंजूषा - १४२९