SearchBrowseAboutContactDonate
Page Preview
Page 1546
Loading...
Download File
Download File
Page Text
________________ (३५) महानिसीह छेयसुतं (२) अट्ठम अ. [७२] 5555555555SSISer असेसकम्मक्खयं काऊणं तीए माहणीए समं विहुयरयमले सिद्धे गोविंदमाहणादओ णरणारिगणे सव्वेऽवी महायसेत्तिबेमि ।१। भयवं ! किं पुण काऊणं एरिसा सुलहबोही जाया सा सुगहियनामधिज्जा माहणी जाए एयावझ्याणं भव्वसत्ताणं अणंतसंसारघोरदुक्खसंतत्ताणं सद्धम्मदेसणाइएहिंतु सासयसुहपयाणपुव्वगमब्भुद्धरणं कयंति ?, गोयमा ! जं पुव्वं सव्वभावभावतरंतरेहिं णं णीसल्ले आजम्मालोयणं दाऊणं सुद्धभावाए जहोवइ8 पायच्छित्तं कयं, पायच्छित्तसमत्तीए य समाहिए य कालं काऊणं सोहम्मे कप्पे सुरिंदग्गमहिसी जाया तमणुभावेणं, से भयवं ! किं से णं माहणीजीवे तब्भवंतरंमि सगणी निग्गंथी अहेसि ?, जे ण णीसल्लमालोइताणं जहोवइ8 पायच्छित्तं कयंति, गोयमा ! जे णं से माहणीजीवे से णं तज्जम्मे बहुलद्धिसिद्धिजुए महिड्ढीपत्ते सयलगुणाहारभूए उत्तमसीलाहिट्ठियतणू महातवस्सी जुगप्पहाणे समणे अणगारे गच्छाहिवई अहेसि, णो णं समणी, से भयवं ! ता कयरेणं कम्मविवागेणं तेणं गच्छाहिवइणा होऊणं पुणो इत्थित्तं समज्जियन्ति ?, गोयमा ! मायापच्चएणं, से भयवं ! कयरेणं से मायापच्चए जेणं पयणी(णू) कयसंसारेवि सयलपावोयएणावि बहुजणणिदिए सुरहिबहुदव्वघयखंडचुण्णसुसंकरियसमभावपमाणपागनिप्फन्नं मोयगमल्लगे इव सव्वस्स भक्खे सयलदुक्खकेसाणमालए सयलसुहासणस्स परमपवित्तुत्तमस्स णं अहिंसालक्खणसमणधम्मस्स विग्घे सग्गग्गलानिरयदारभूये सयलअयसअकित्तीकलंककलिकलहवे-राइपावनिहाणे निम्मलस्स कुलस्स णं दुद्धरिसअकज्जकज्जलकण्हमसीखंपणे तेणं गच्छाहिवइणा इत्थीभावे णिव्वत्तिए त्ति ?, गोयमा ! णो तेणं गच्छाहिवइत्तठिएणं अणुमवि माया कया, से णं तया पुहइवई चक्कहरे भवित्ताणं परलोगभीरुए णिब्विन्नकामभोगे तिणमिव परिचेच्चाणं तं तारिसं चोद्दस रयण नव निहीतो चोसट्ठीसहस्स वरजुवईणं बत्तीसं साहस्सी ओअणा-दिवरनरिंद छन्नउई गामकोडीओ जावणं छक्खंडभरहवासस्स णं देवेंदोवमं महारायलच्छिं तीयं बहुपुन्नचोइए णीसंगे पव्वइए अ, थोककालेणं सयलगुणोहधारी महातवस्सी सुयहरे जाए, जोग्गे णाऊण सुगुरुहिं गच्छाहिवई समणुण्णाए, तहिं च गोयमा ! तेणं सुदिट्ठसुग्गइपहेण जहोवइ8 समणधम्म समणुढेमाणेणं उग्गाभिग्गहविहारित्ताए घोरपरीसहोवसग्गाहियासणेणं रागद्दोसकसायविवज्जणेणं आगमाणुसारेणं तु विहीए गणपरिवालणेणं आजम्मं समणीकप्पपरिभोगवज्जणेणं छक्कायसमारंभविवज्जणेणं ईसिपि दिव्वोरालियमेहणपरिणामविप्पमुक्केणं इहपरलोगासंसाइणियाणमायाइसल्लविप्पमुक्केणं णीसल्लालोयणनिंदणगरहणणं जहोवइट्ठपायच्छित्तकरणेणं सव्वत्थापडिबद्धत्तेणं सव्वपमायालंबणविप्पमुक्केणं अणिदड्डअवसेसीकए अणेगभवसंचिए कम्मरासी, अण्णभवे तेणं माया कया तप्पच्चइएणं गोयमा ! एस विवागो, से भयवं ! कयरा उण अन्नभवे तेणं महाणुभागेणं माया कया जीए णं एरिसो दारुणो विवागो ?, गोयमा ! तस्स णं महाणुभागस्स गच्छाहिवइणो जीवो अणूणाहिए लक्खइमे भवग्गहणे सामन्ननरिंदस्सणं इत्थीत्ताए धूया अहेसि, अन्नया परिणीयाणंतरं मओ भत्ता, तओ नरवइणा भणिया-जहा भद्दा ! एते तुब्भं पंचसए सगामाणं, देसुजहिच्छाए अंधाणं विगलाणं अयंगमाणं अणाहाणं बहुवाहिवेयणापरिगयसरीराणं सव्वलोयपरिभू-याणं दारिद्ददुक्खदोहग्गकलंकियाणं जम्मदारिद्दाणं समणाणं माहणाणं विहलियाणं च संबंधिबंधवाणं जं जस्स इट्ठ भत्तं वा पाणं वा अच्छायणं वा जाव णं धणधन्नसुवन्नहिरण्णं वा कुणसु य सयलसोक्खदायगं संपुण्णं जीवदयंति, जेणं भवंतरेसुंपि ण होसि सयलजणमुहाप्पियगारिया सव्वपरिभूया गंधमल्लतंबोलसमालहणा-इजहिच्छियभोगोवभोगवज्जिया हयासा दुज्जम्मजाया णिदड्डाणामिया रंडा, ताहे गोयमा! सा तहत्ति पडिवज्जिऊण पगलंतलोयणंसुजलणिद्धोयकवोलदेसा ऊसरसुभसुमणुघग्घरसरा भणिउमाढत्ता-जहाणं ण याणिमोऽहं पभूयमालवित्ताणं, णिगच्छावेह लहुँ कटे रएह महई चियं णिबहेमि अत्ताणगं, ण किंचि मए जीवमाणीए पावाए, माऽहं कहिंचि कम्मपरिणइवसेणं महापावित्थीचवलसहावत्ताए एतस्स तुझं असरिसणामस्स णिम्मलजसकित्तीभरियभुवणोयरस्स णं कुलस्स खंपणं काहं, जेण मलिणीभवेज्जा सव्वमवि कुलं अम्हाणंति, तओ गोयमा ! चितियं तेण णरवइणाजहा णं अहो धन्नोऽहं जस्स अपुत्तस्साविय एरिसा धूया अहो विवेगं बालियाए अहो बुद्धी अहो पन्ना अहो वेरग्गं ॥ अहो कलकलंकभीरुयत्तणं अहो खणे खणे वंदणीया एसा जीए एमहन्ते गणेता जावणं मज्झ गेहे परिवसे एसा ताव णं महामहंते मम सेए, अहादिद्वाए संभरियाए १ संलावियाए चेव सुज्झीयए इमीए, ता अपुत्तस्स णं मज्झं एसा चेव पुत्ततुल्लत्ति चिंतिऊणं भणिया गोयमा ! सा तेण नरवइणा-जहाणं न एसो कुलक्कमो अम्हाणं Movrinci x TMENUE LEARN5555 श्री आगमगणमंजूषा- १४३३ 5555555555 O OR 乐乐听听听听听听明听听听听听听听听听听听听听听听听听听听听听听玩玩乐乐乐乐玩乐乐乐$$$$$ in Education Interational DDLEASEEDERALLise
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy