________________
(३५) महानिसीह छेयसुत्तं (२) स.अ.
सव्वमवि गच्छ्राहिवइयादीणं दोसेणेव पवत्तेज्जा, एएणं पवुच्चइ गोयमा ! जहा णं गच्छाहिवइयाईणं इणमो सव्वमवि पच्छित्तं जावइयं एगत्थ संपिडियं हज्जा तावइयं चेव चउग्गुणं उवइसेज्जा | १२ | से भयवं ! जे णं गणी अप्पमादी भवेत्ताणं सुयाणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं न सारवेज्जा तस्स किं पायच्छित्तमुवइसिज्जा ?, गोयमा ! अप्पउत्ती पारंचियं उवइसेज्जा, से भयवं ! जस्स उण गणिणो सव्वपमायालंबणविप्पमुक्कस्सावि णं सुयाणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्स उ केई तहाविहे दुठ्ठसीले न सम्मग्गं समायरेज्जा तस्सवि किं पच्छित्तमुवइसेज्जा ?, गोयमा ! उवइसेज्जा, से भयवं ! केणं 'अद्वेणं ?, गोयमा ! जओ णं तेणं अपरिक्खियगुणदोसे निक्खमाविए हवेज्जा एएणं, से भयवं ! किं तं पायच्छित्तमुवइसेज्जा ?, गोयमा ! जे णं एवंगुणकलिए गणी से
जया एवंविहं पावसीलं गच्छं तिविहंतिविहेणं वोसिरित्ताणं आयहियं नो समणुट्टेज्जा तया णं संघबज्झे उवइसेज्जा, से भयवं ! जया णं गणिणा गच्छे तिविहेणं वोसिरिए हवेज्जा तया णं ते गच्छे आदरेज्जा ?, जइ संविग्गे भवेत्ताणं जहुत्तं पच्छित्तमणुचरेत्ता अन्नस्स गच्छाहिवइणो उवसंपज्जित्ताणं सम्मग्गमणुसरेज्जा तओ णं आयरेज्जा, अहाणं सच्छंदत्ताए तहेव चिठ्ठे तओ णं चउव्विहस्सावि समणसंघस्स बज्झं तं गच्छं णो आयरेज्जा । १३ । से भयवं ! जया णं से सीसे जहुत्तसंजमकिरियाए वट्टंति तहाविहे य केई कुगुरू तेसिं दिक्खं परूवेज्जा तया णं सीसा किं समणुट्टेज्जा ?, गोयमा ! घोरवीरतवसंजमं, से भयवं कहं ?, गोयमा ! अन्नगच्छे पविसेत्ताणं, तस्स संतिएण सिरिगारेणं अलिहिए समाणे अन्नगच्छेसुं पवेसमेव ण लभेज्जा तया णं किं कुव्विज्जा ?, गोयमा ! सव्वपयारेहिं णं तं तस्स संतियं सिरियारं सावज्जा, से भयवं ! केण पयारेणं तं तस्स संतियं सिरियारं सव्वपयारेहिं णं फुसियं हवेज्जा ?, गोयमा ! अक्खरेसुं, से भयवं ! किं णामे ते अक्खरे ?, गोयमा ! जहा णं अपडिगाहे कालकालंतरेसुंपि अहं इमस्स सीसाणं वा सीसणीगाणं वा, से भयवं ! जया णं एवंविहे अक्खरे ण पयादी ?, गोयमा ! जया णं एवविहे अक्खरे ण पयादी तया णं आसन्नपावयणीणं पकहित्ताणं चउत्थादीहिं समक्कमित्ताणं अक्खरे दावेज्जा, से भयवं ! जया णं एएणं पयारेणं से णं कुगुरू अक्खरे ण पदेज्जा तया णं किं कुज्जा ?, गोयमा ! जया णं एएणं पयारेणं से णं कुगुरू अक्खरे नो पयच्छे तया णं संघबज्झे उवइसेज्जा, से भयवं ! केणं अट्टेणं एवं वुच्चइ ?, गोयमा ! सुठु पयट्टे इणमो महामोहपासे गेहपासे तमेव विप्पजहित्ताणं अणेगसारीरिगमणोसमुत्थचउगइसंसारदुक्खभयभीए कहकहवि मोहमिच्छत्तादीणं खओवसमेणं सम्मग्गं समोवलभित्ताणं निव्विन्नकामभोगे निरणुबंधं पुन्नमहिज्जे, तं च तवसंजमाणुठ्ठाणेणं, तस्सेव तवसंजमकिरियाए जाव णं गुरू सयमेव विग्घं पयरे अहा णं परेहिं कारवे कीरमाणे वा समणुवेक्खे सपक्खेण वा परपक्खेण वा ताव णं तस्स महाणुभागस्स साहुणो संतियं विज्जमाणमवि धम्मवीरियं पणस्से जाव णं धम्मवीरियं पणस्से तावणं जे पुन्नभागे आसन्नपुरक्खडे चेव सो पणस्से, जइ णं णो समणलिंग विप्पजहे ताहे जे एवंगुणोववए से णं तं गच्छमुज्झिय अन्नं गच्छं समुप्पयाइ, तत्थवि जाव णं संपवेसं ण लभे ताव णं कयाइ उण अविहीए पाणे पयहेज्जा कयाइ उण मिच्छत्तभावं गच्छिय परपासंडियमासज्जा कयाइ उण दाराइसंगहं काऊण अगारवासे पविसेज्जा अहा णं से ताहे महातवस्सी भवेत्ताणं पुणो अतवस्सी होऊणं परकम्मकरे हवेज्जा जाव णं एयाइं न हवंति ताव णं एगंतेणं वुडिढं गच्छे मिच्छत्ततमे जाव णं मिच्छत्ततमंधीकए बहुजणनिवहे दुक्खेणं समणुठ्ठेज्जा दुग्गइनिवारए सोक्खपरंपरकारए अहिंसालक्खणसमणधम्मे, जाव णं एयाइं भवंति ताव णं तित्थस्सेव वोच्छित्ती, ताव णं सुदूरववहिए परमपए, जाव णं सुदूरववहिए परमपए ताव णं अच्छंतसुदुक्खिए चैव भव्वसत्तसंघाए पुणो चउगईए संसरेज्जा, एएणं अठ्ठेणं एवं वुच्चइ गोयमा ! जहा णं जे णं एएणेव पयारेणं कुगुरू अक्खरे णो पएज्जा से णं संघबज्झे उवइसेज्जा | १४| से भयवं ! केवइएणं कालेणं पहे कुगुरू विहिति ?, गोयमा ! इओ य अद्धतेरसहं वाससयाणं साइरेगाणं समइक्कंताणं परओ भविंसु, से भयवं ! केणं अठ्ठेणं ?, गोयमा ! तक्कालं इड्ढीरससायगारवसंगए ममीकार अहंकारग्गीए अंतो संपज्जलंतबोंदी अहमहंतिकयमाणसे अमुणियसमयसब्भावे गणी भविंसु, एएणं अट्ठेणं, से भयवं ! किण्णं सव्वेऽवी एवंविहे तक्कालं गणी भवसु ?, गोमा ! एगंतेणं नो सव्वे, केई पुण दुरंतपंतलक्खणे अदट्ठव्वे एगाए जणणीए जमगसमगं पसूए निम्मेरे पावसीले दुज्जायजम्मे सुरोद्दपयंडाभिग्गहियदूरमहामिच्छद्दिट्ठी भविसु, से भयवं ! कहं ते समुवलक्खेज्जा ?, गोयमा ! उस्सुत्तउम्मग्गपवत्तणुद्दिसणअणुमइपच्चएण । १५। से भयवं ! जे
OTO श्री आगमगुणमंजूषा १४२६
NGO
[ ६५ ]
555555 5 4 )