SearchBrowseAboutContactDonate
Page Preview
Page 1540
Loading...
Download File
Download File
Page Text
________________ AGRO55555555555555 (३५) महानिसीह छेयसुत्त (२) स.अ. [६६] 15555555555%%%SONOR HOT95555555555555555555555555555555555555555555555555ODXog गणं गणी किंचियावस्सगं पमाएज्जा ?, गोयमा ! जे णं गणी अकारणिगे किंची खणमेगमवि पमाए से णं अवंदे उवइसेज्जा, जे णं तु सुमहाकारणिगेवि संते गणी खणमेगमवीण किंचि णिययावस्सगं पमाए से णं वंदे पूए दळुव्वे जाव णं सिद्धे बुद्धे पारगए खीणठ्ठकम्ममले नीरए उवइसेज्जा, सेसं तु महया पबंधेणं सत्थाणे चेव भाणिहिइ।१६। एवं पच्छित्तविहिं, सोऊण णाणुचिकृती। अदीणमणो, जुंजइ य जहथाम, जे से आराहगे भणिए।।२०|| जलजलणठ्ठसावयचोरनरिंदाहिजोगिणीण भए। तह भूयजक्खरक्खसखुद्दपिसायाण मारीणं ॥२१॥ कलिकलहविग्घरोहगकंताराडइसमुद्दमज्झे य। दुच्चितिय अवसउणे संभरियव्वा वट्टइ इमा विज्जा ॥२२॥ पअसएइजण- आमदेणउज्अनणज्झाण- इउम्म्एट्इम्तइवइ. कमउण्आइएहुइम्पव्वाण- आगउइहअण्हचउइहम्- ममहमुउअण्उम्वइदएउआण्अम्चउण्हम्इम्-सुखगक्अल्अम्घएहपइसस्अम्चउ (प्रत्यंतरे प्आएईजन्अम्इन् उज्म्न्झ न्इउमम्- एहइम्त्इव्इक्कम्उन्- आहइएहइम्पव्वान् आगओहृइअरपहर- उचउदइम्महृसउउ- अणउमथइदए- ओअन्अम्तउए- हमइम्वधस्इखकअ- उल्अमथएहवइसम्अम्तउ) एयाए पवरविज्जाए विहीए अत्ताणगं समहिमंतिऊणं इमेए सत्तक्खरे उत्तमंगोभयखंधकुच्छीचलणतलेसुसंणिसेज्जा तंजहा अउम् उत्तमंगे क्उ वामखंधगीवाए वामकुच्छीए क्उ वामचलणयले लए दाहिणचलणयले स्वआ दाहिणकुच्छीए हुआ दाहिणखंधगीवाए।१७। 'दुसुमिणदुन्निमित्ते गहपीडुवसग्गमारिरिठ्ठभए । वासासणिविज्जूए वायारिमहाजणविरोहे ॥२३।। जं चऽत्थि भयं लोगे, तं सव्वं निद्दले इमाए विज्जाए। सत्थपहे (सट्ट (झ) झण्हे मंगलयरे पावहरे सयलवरऽक्खयसोक्खदाई काउमिमे) पच्छित्ते, जइणं तुण तब्भवे सिज्झे ॥२४॥ ता लहिऊण विमाणं (गय) सुकुलुप्पत्तिं दुयं च पुण बोहिं । सोक्खपरंपरएणं सिज्झे कम्मट्ठबंधरयमलविमुक्के ॥२५|| गोयमोत्ति बेमि। से भयवं ! किं प (ए) याणुमेत्तमेव पच्छित्तविहाणं जेणेवमाइस्से ?, गोयमा ! एयं सामन्नेणं दुवालसण्ह कालमासाणं पइदिणमहन्निसाणुसमयं पाणोवरमं जाव सबालवुड्ढसेहमयहररायणियमाईणं, तहा य अपडिवायमहोऽवहिमणपज्जवनाणीउ छउमत्थतित्थयराणं एगंतेणं अब्भुट्ठाणारिहावस्सगसंबंधियं चेव सामन्नेणं ॥ पच्छित समाइटठ. नो णं एयाणुमत्तमेव पच्छित्तं, से भयवं ! कि अपडिवायमहोऽवहीमणपज्जवनाणी छउमत्थवीयरागे सयलावस्सगे समणुट्ठीया ?, गोयमा ! समणठीया, न केवलं समणुट्ठीया जमगसमगमेवाणवरयमणुट्ठीया, से भयवं ! कह ?, गोयमा ! अचिंतबलवीरियबुद्धिनाणाइसयसत्तीसामत्थेणं, से भयवं ! केणं अटेणं ते समणुट्ठीया ?, गोयमा ! मा णं उस्सुत्तुम्मग्गपवत्तणं मे भवउत्तिकाऊणं ।१८। से भयवं । कि त सविसेसं पायच्छित्तं जाव णं वयासी १. गोयमा! वासारत्तियं पंथगामियं वसहिपारिभोगियं गच्छायारमइक्कमणं संघायारमइक्कमणं गुत्तीभेयपयरणं सत्तमंडलीधम्माइक्कमणं अगीयत्थगच्छपयाणजायं कुसीलसंभोगजं अविहीए पव्वज्जादाणोवठ्ठावणाजायं अउग्गस्स सुत्तत्योभयपण्णवणजायं अणाणयणिक्कऽक्खरवियरणाजायं देवसियं राइयं पक्खियं मासियं चउमासियं संवच्छरियं एहियं पारलोइयं मूलगुणविराहणं उत्तरगुणविराहणं आभोगाणाभोगयं आउट्टिपमायदप्पकप्पियं वयसमणधम्मसंजमतवनियमकसायदंडगुत्तीयं मयभयगारवइंदियजं वसणाइकरोइटज्झणरागदोसमोहमिच्छत्तदट्ठकूरज्झवसायसमुत्थं ममत्तमुच्छापरिग्गहारंभजं असमिइत्तपट्ठीमंसामित्तधम्मंतरायसंतावुव्वेवगासमाहाणुप्पझ्यागं संखाईया आसायणा अन्नयरासायणयं पाणवहसमुत्थं मुसावायसमुत्थं अदत्तादाणगहणसमुत्थं मेहुणसेवणासमुत्थं परिग्गहकरणसमुत्थं राइभोयणसमुत्थं माणसियं वाइयं काइयं असंजमकरणकारवणअणुमइसमुत्थं जाव णं णाणदसणचारित्ताइयारसमुत्थं, किं बहुणा ?, जावइयाइं तिगालचिइवंदणादओ पायच्छित्तटठाणाई पन्नत्ताई तावइयं च पुणो विसेसेण गोयमा ! असंखेयहा पन्नविज्जति (अ-ओ) एवं संधारेज्जा जहा णं गोयमा ! पायच्छित्तसुत्तस्स णं संखेज्जाओ निज्जत्तीओ संखेज्जाओ संगहणीओ संखिज्जाई अणुओगदाराई संखेज्जे अक्खरे अणंते पज्जवे जाव णं दंसिज्जति उवदंसिज्जति आघविज्जति पन्नविनंति परूविज्जति कालाभिग्गहत्ताए दव्वाभिग्गहत्ताए खेत्ताभिग्गहत्ताए भावाभिग्णहत्ताए जाव णं आणुपुव्वीए अणाणुपुव्वीए जहाजोगं गुणठाणेसुंति बेभि ।१९। से भयवं । एरिरी पच्छित्तबाहले से भयवं ! एरिसे पच्छित्तसंघट्टे से भयवं | एरिसे पच्छित्तसंगहणे अत्थि केई जे णं आलोइत्ताणं निदित्ताणं गरहित्ताणं जाव णं अहारिहं तवोकम्मं ॥ पायच्छित्तमणचरित्ताण सामन्नमाराहेज्जा पवयणमाराहिज्जा जाव णं आयहियठ्याए उवसंपज्जित्ताणं सकज्जं तमलु आराहेज्जा ?, गोयमा ! णं चउब्विहं आलोयणं - O听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 5 55555555555555| श्री आगमगुणमंजूषा- १४२७55555555555555555555555555555OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy