SearchBrowseAboutContactDonate
Page Preview
Page 1538
Loading...
Download File
Download File
Page Text
________________ ROR05555555555555555 (३५) महानिसीह छेयसुत्तं (२) स.अ. [४] 55555555 MONS C&乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C जहासंखेणं णेय, काऊणं काउस्सग्गं मुहणंतर्ग पच्चुप्पेहेउ विहीए गुरूणो किइकम्मं काऊणं जंकिंचि कत्थइ सूरूग्गमपभिईए चिट्ठतेण वा गच्छंतेण वा चलंतेण वा भमंतेण वा संभरं (मं) तेण वा पुढवीदगअगणिमारूयवणस्सइहरियतणबीयपुप्फफलकिसलयपवालंकुरदलबितिचउपंचिदियाणं संघट्टणपरियावणकिलावणउद्दवणं वा कयं हवेज्जा तहा तिण्हं गुत्तादीणं चउण्हं कसायाईणं पंचण्हं महव्वयादीणं छण्हं जीवनिकायादीणं सत्तण्हं पाणपिडेसणाणं अट्ठण्हं पवयणमायादीणं नवण्हं.' बंभचेरादीणं दसविहस्स समणधम्मस्स नाणदसणचारित्ताणं चज खंडियं जं विराहियं तं निदिऊणं गरहिऊणं आलोइऊणं पायच्छित्तं च पडिवजेऊणं एगग्गमाणसे सुत्तत्थोभयं धणियं भावेमाणे पडिक्कमणं ण करेज्जा उवट्ठावणं, एवं तु अदंसणं गओ सूरिओ, चेइएहिं अवंदिएहिं पडिक्कमेज्जा चउत्थं, एत्थं च अवसरं विन्नेयं, पडिक्कमिऊणं च विहीए रयणीए पढमजामं अणूणगं सज्झायं न करेजा दुवालसं, पढमपोरिसीए अणइक्वंताए संथारगं संदिसावेज्जा छठं, असंदिसाविएणठ संथारगेणं संथारेज्जा चउत्थं, अपच्चुप्पेहिए थंडिल्ले संथारेइ दुवालसं, अविहीए संथारेज्जा चउत्थं, उत्तरपट्टगेणं विणा संथारेइ चउत्थं, दोउडं संथारेजा चउत्थं, सुसिरं सणप्पयादी संथारेज्जा सयं आयंबिलाणं, सव्वस्स समणसंघस्स साहम्मिया (णमसाहम्मिया) णं च सव्वस्सेव जीवरासिस्स सव्वभावभावंतरेहिं णं तिविहंतिविहेणं खामणमरिसावणं अकाऊणं चेइएहिंतु अवंदिएहिंगुरूपामूलं च उवहिदेहस्सासणादीणंच सागारेणं पच्चक्खाणेणं अकएणं कन्नविवरेसुंच कप्पासरूवेणं तुट्ट (अठ्ठ) इएहिं संथारम्ही ठाएज्जा, एएसुं पत्तेगं उवठ्ठावणं, संथारगम्ही ठाऊणमिमस्स णं धम्मसरीरस्स गुरूपारंपरिएणं समुवलद्धेहिं तु इमेहिं परममंतक्खरेहि दससुवि दिसासुं अहिहरिदुट्ठपंतवाणमंतरपिसायादीणं रक्खं ण करेज्जा उवठ्ठावणं, दससुवि दिसासु रक्खं काऊणं दुवालसहिं भावणाहिं अभावियाहिं सोविज्जा पणुवीसं आयंबिलाणि, एक्कं निदं मोऊणं पडिबुद्धे ईरियं पडिक्कमेत्ताणं पडिक्कमणकालं जाव सज्झायं न करेजा दुवालसं, पसुत्ते दुसुमिणं वा कुसुमिणं वा उग्गहेज्जा सएण ऊसासाणं काउस्सग्गं, रयणीए छीएज्ज वा खासेज वा फलहगपीढगदंडगेण वा खुडुक्कगं पउरिया खमणं, दिया वा राओ वा हासखेड्डकंदप्पणाहवायं करेज्जा उवठ्ठावणं, एवं जे णं भिक्खू सुत्ताइक्कमेणं कालाइक्कमेणं आवासगं कुव्वीया तस्स णं कारणिगस्स मिच्छउक्कडं गोयमा ! पायच्छित्तं उवइसेज्जा, जे य णं अकारणिगे तेसिं तुणं जहाजोगं चउत्थाइ उवएसे, जेणं भिक्खू सद्दे करेज्जा सद्दे उवइसेज्जा सद्दे गाढागाढसद्दे य सव्वत्थ पइपयं पत्तेयं सव्वपएसुं संबज्झावेयव्वे, एवं जेणं भिक्खू आउकायं वा तेउकायं वा इत्थीसरीरावयवं वा संघट्टेजा नो णं परिभुंजेज्जा से णं तस्स पणुवीसं आयंविलाणि उवइसेज्जा, जे उण परिभुंजेज्जा से णं दुरंतपंतलक्खणे अदठ्ठव्वे महापावकम्मे पारंचिए, अहा णं महातवस्सी हवेना सत्तरं मासखमणाणं सयरिं अद्धमासखमणाणं सयरिंदुवालसाणं सयरिं दसमाणं सयरिं अट्ठमाणं सयरिं छठ्ठाणं सयरिंचउत्थाणं सयरिं आयंबिलाणं सयरिं एगठ्ठाणाणं सयरिं सुद्धायामेगासणाणं सयरिं निविगइयाणं जावणं अणुलोमपडिलोमेणं निदिसेज्जा, एयं च पायच्छित्तं जे यणं भिक्खू अविस्संतो समणुढेजा सेणं आसण्णपुरक्खडे नेये।८। से भयवं ! इणमो सयरिं सयरिं अणुलोमपडिलोमेणं केवइयं कालं जाव समणुठिहिइ?,गोयमा! जावणं आयारमग्गं वा (ठा) एज्जा, भयवं ! उड्ढे पुच्छा, गोयमा ! उड्ढं केई समणुढेज्जा केई णो समणुढेज्जा, जेणं समणुढेज्जा से णं वंदे से णं पुजे से णं दट्ठव्वे से णं सुपसत्थसुमंगले सुगहीयणामधेज्ने तिण्डंपि लोगाणं वंदणिज्जेत्ति, जे णं तु णो समणुढे से णं पावे से णं महापावे से णं महापावपावे से णं दुरंतपंतलक्खणे जाव णं अदट्ठव्वेत्ति ।९/ जया णं गोयमा ! इणमो पच्छित्तसुत्तं वोच्छिज्जिहिइ तया णं चंदाइच्चगहरिक्खतारगाणं सत्त अहोरत्ते तेयं णो विफुरेज्जा ।१०। इमस्स णं वोच्छेदे गोयमा ! कसिणसंजमस्स अभावो, जओ णं सव्वपावपणिठ्ठवगे चेयं पच्छित्ते, सव्वस्स णं तवसंजमाणुठ्ठाणस्स पहाणमंगे परमविसोहीपए, पवयणस्सावि णं णवणीयसारभूए पन्नत्ते ।११। इणमो सव्वमवि पायच्छित्ते गोयमा ! जावइयं एगत्थ संपिडियं हवेज्जा तावइयं चेव एगस्स णं गच्छाहिवइणो मयहरपवत्तणीए य चउगुणं उवइसेज्जा, जओणं सव्वमवि एएसिंपयंसियं हवेज्जा, अहा णमिमे चेव पमायं संगच्छेज्जा तओ अन्नेसिं संते धीबलवीरिय (ए) सुठुतरागमब्भुज्जम ह (हा) वेज्जा, अहा णं किंचि सुमहंतमवि तओऽणुट्ठाणमब्भुज्जमेज्जा ता णं न तारिसाए धम्मसद्धाए, किं तु मंदुच्छाहे समणुद्वेज्जा, भग्गपरिणामइस य निरत्थगमेव कायकेसे, जम्हा एयं तम्हा उ अचिंताणंतनिरणुबंधिपुन्नपब्भारेणं संभु (जु) ज्जमाणेवि साहुणो न संजुज्नति, एवं चल HerCFFFFF355555555555555555 श्री आगमगुणमंजूषा - १४२५ 555555555555555555555 9595OTAON 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy