SearchBrowseAboutContactDonate
Page Preview
Page 1505
Loading...
Download File
Download File
Page Text
________________ TSC555555555555555明 (३५) महानिसीह छेयसुत्तं (२) च. अ. [३१] 5555555555555552 जोयणसएहिं तंनिवासिणो मणुया, भयवं ! कयरेणं पओगेणं १, खेत्तसभावसिद्धेण पुव्वपुरिसे सिदेणं च विहाणेणं, से भयवं ! कयरे उण से पुव्वपुरिससिद्धे विही , तेसिति ?, गोयमा ! तहियं रयणदीवे अत्थि वीसएगूणवीसअट्ठारस, दसट्ठसत्तधणूपमाणाई घरट्टसठाणाई वरिट्ठवरसिलासंपुडाइं, ताई च विघाडेऊणं ते रयणदीवनिवासिणो मणुया पुव्वसिद्धखेत्तसहावसिद्धेणं चेव जोगेणं पभूय मच्छिया महूओ अज्झं. तरेउं अच्चंतलेवाडाई काउणं तओ तेसिं पक्कमंसखंडाणि बहूणि जच्चमहुमज्जभंडगाणि पक्खिवंति, तओ एयाई करिय सुरंददीहमहद्दुमकठेहिं आरुभत्ताणं सुसाउपोराणमज्जम- जिगामच्छियामहुयपडिपुन्ने बहुए लाउगे गहाय पडिंसंतावदायगथलभागच्छंति, जावणं तत्थागए समाणे ते गुहावासिणो मणुया पेच्छंति तावणं तेसि रणयदीवगणिवासिमणुयाणं वहाय पडिधावंति, तओ ते तेसिं महुपडिपुन्नं लाउगं पयच्छिऊणं अब्भत्थपओगेणं तं कट्ठजाणं जइणयरवेग दुवं खेविऊणं रयणद्दीवाभिमुहे वच्चंति, इयरे य णं तं महुमांसादीय, पुणो सुट्टयरं तेसिं पिट्ठीए (विक्खिरमाणा) धावंति, ताहे गोयमा ! जाव ण अच्चासन्ने भवंति ताव णं सुसाउमहुगंधदव्वसक्कारिय पेराणमज्जलाउगमेगं पमुत्तूण पुणोवि जइणयरवेगेणं रयणदीवहुत्तो वच्चंति, इयरे यतं सुसाउमहुगंधदव्वसक्करियं पोराणमज्जमांसाहयं, पुणो सुदक्खयरे तेसिं पट्टीए धावंति, पुणोवि तेसिं महुपडिपुन्नलाउगमेगं मुंचंति, एवं ते गोयमा ! महुमज्जलोलिए संपलग्गे तावाणयंति जावणं ते घरट्टसंठाणे वइरसिलासंपुडे, ताजावणं तावइयं भूभागं संपरायंति तवणं जमेवासन्नं वइरसिलासंपुडं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ तत्थेव जाई महुमज्जपडिपुन्नाई समुद्धसिरयाई सेसलाउगाइं ताई तेसि पिच्छमाणाणं ते तत्थ मोत्तूणं नियनियनिलएसु वच्चंति, इयरे य महुमज्जलोलिएजावणं तत्थ पविसंति ताव णं गोयमा ! जे ते पुव्वमुक्के पक्कमंसखंडे जे य ते महुमज्जपडिपुन्ने भंडगे जं च महूए चेवालितं सव्वं तं है. सिलासंपुडं पेक्खंति ताव णं तेसिं महंतं परिओसं महई तुट्ठी महंतं पमोदं भवइ, एवं तेसिं महुमज्जपक्कमंसं परिभुजेमाणाणं जाव णं गच्छंति सत्तट्ठ दसपंचेव वा दिणाणि ताव णं ते रयणदीवनिवासी मणुया एगे सन्नद्धसाउहकरग्गा तं वइरसिलं वेढि-ऊणं सत्तट्ठपंतीहिं णं ठंति, अन्ने तं घरट्टसिलासंपुडमायलित्ताणं एगट्ठ मेलति, तंमि अ मेलिज्जमाणे गोयमा ! जई णं कहिचि तुडितिभागओ तेसिं एक्कस्स दोण्हपि वा णिप्फेडं भवेज्जा तओ तेसिं रयणट्टीवनिवासिमणुयाणं सविडविपासायमंदिरस्स उप्पायणं, तक्खणा चेव तेसिं हत्था संघारकालं भवेज्ना, एवं तु गोयमा ! तेसिंतेणं वज्जसिलाघरट्टसंपुडेणं गिलियाणंपि तहियं चेव जाव णं सव्वट्ठिए दलिऊणं ण संपीसिए सुकुमालिया य (ण) ताव णं तेसिंणो पाणाइक्कम भवेज्जा, ते य अट्ठी वइरमिव दुद्दले, तेसिं तु तत्थ य वइरसिलासंपुर्ड कण्हगगोणगेहि आउत्तमादरेणं अरहट्टघरट्टखरसण्हिगचक्कमिव परिमंडलं भमालियंतावणं खंडंति जावणं संक्च्छरं, ताहेतंतारिसं अच्चंतघोरदारुणं सारीरमाणसं महादुक्खसन्निवायं समणुभवमाणाणं पाणाइक्कम भवइ तहावि ते तेसिं अट्ठीउणो फुडंति, नो दोफले भवति, जो संदलिज्जति यो परिसंति, नवरं जाइं काइवि संधिसंधाणबंधणाई ताई सव्वाई, विच्छुडेत्ताणवि जज्जरीभवंति, तओ णं इयरुक्लघरट्टस्सेव परिसवियं चुण्यामिव किंचि अंगुलाइयं अट्ठिखंडं दवणं ते रयणदीवगे परिओसमुव्वहंतो सिलासंपुडाई उच्चियाडिऊणं ताओ अंतरंडगोलियाओ गहाय जे तत्थ तुच्छहणे ते अणेगरित्यासंघाएणं विक्किणंति, एतेणं विहाणेणं गोयमा ! ते रयणदीवनिवासिणो मणुया ताओ अंतरंडागेलियाओ मेण्हंति, से भयवं ! कहं ते वराए तं तारिसं अच्वंतघोरदारूणसुदुस्सहं दुक्खनियरं विसहमाणे निराहारपाणगे संवच्छरं जाव पाणे विधारयति ?, गोयमा ! सकयकम्माणुभावाओ, सेसं तु पण्हवागरणवुद्धविवरणादवसेयं ।५। से भय तओऽवि स मए समाणे से सुमती जीवे कहिं उववायं लभेज्जा ?, गोयमा ! तत्थेव पडिसंतावदायगथले, तेणेव कमेणं सत्त भवंतरे, तओवि दुट्ठसाणे तओवि कण्हे तओवि वाणमंतरे, तओवि लिंबत्ताए वणस्सईए, तओवि मणुएसुं इत्थित्ताए, तओवि छट्ठीए, तओवि मणुयत्ताए कुट्ठी, तओवि वाणमंतरे तओवि महाकाए जूहाहिवती गए, तओवि मरिऊणं मेहुणासत्ते अणंतवणप्फतीए, तओवि अणंतकालाओ मणुएसुसंजाए, तओवि मणुए महानेमिली, तओवि सवमाए, तओवि महामच्छे चरिमोयहिमि, तओ सत्तमाए, तओवि गोणे, तओवि मणुए, तओवि विडवकोइलियं, तओवि जलोयं, तओवि महामच्छे, तओवि तंदुलमच्छे, तओवि सत्तमाए, तओवि रासहे, तओवि साणे, तओवि २ किमी, तओवि दद्दुरे, तओवि तेउकाए, तओवि कुंथू, तओवि महुयरे, तओवि चडए, तओवि उद्देहियं, तओवि वणप्फईए, तओवि अणंतकालाओ मणुएसुइत्थीरयणं, revo#555555555555555555555 श्री आगमगुणमंजूषा - १३९२55555555555555555555555555STOR 听听听听听听听听听听听听听听听听听听听听听听听听听 听听听听听听听听听听明明明明明52TO
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy