________________
INN N N N N N N N
(३५) महानिसीह छेयसुत्तं (२) च. अ. [३०]
एगमवि णो परिरक्खियं, ता किमेस साहू भन्नेज्जा जस्सेरिसं पमत्तत्तणं ?, ण एस साहू जस्सेरिसं णिद्धम्मं संपल (व) त्तं, भद्दमुह ! पेच्छ २ सुणो छक्कायनिमद्दणो कहाभिरमे एसो ?, अहवा वरं सूणो जस्स सुसुहुममवि नियमवयभंगं णो भवेज्जा, एसो उ नियमभंगं करेमाणो केणं उवमेज्जा ?, ता वच्छ सुमइ ह! रिस, कत्तव्वायरणाओ भवंति साहू, एतेहिं च कत्तव्वेहिं तित्थयरवयणं सरेमाणो को एलेसिं वंदणगमवि करेज्जा ?, अन्नंच. एएसिं कयाई अम्हाणंपि चरणकरणेसु सिढिलत्तं भवेज्जा, जेणं पुणो २ आहिंडेमो घोरं भवपरंपरं, तओ भणियं सुमइणा, जहा जइ एए कुसीले जइ वासुसीले तहावि मए एएहिं समं पवजा कायव्वा, जं पुण तुमं करे (हे) सि तमेव धम्मं, णवरं को अज्ज तं समायरिडं सक्को ?, ता मुयसु करं, मए एतेहिं समं गंतव्वं जाव णं णो दूरं वयंति ते साहु, भणियं णाइलेणं, भद्दमुह ! सुमइ णो कल्लाणं एतेहिं समं गच्छमाणस्स तुब्भंति, अहयंच तुब्भं हियवयणं भणामि, एवं ठिए जं चेव बहुगुणं तमेवाणुसेवय, णशहं तए दुक्खेण धरेमि, अह अन्नया अणेगोवाएहिंपि निवारिज्जतो ण ठिओ गओ सो मंदभग्गो सुमती गोयमा ! पव्वइओ य, अह अन्नया वच्चंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवच्छरिओ दुब्भिक्खो, तओ ते साहुणो तक्कालदोसेणं अणालोइयपडिक्कंता मरिऊणो-ववन्ना भूयजक्खरक्खसपिसायादीणं वाणमंतरदेवाणं वाहणत्ताए, तओ चविऊणं मिच्छजातीए कुणिमाहारकूरज्झवसायदोसओ सत्तमाए, तओ उव्वट्टिऊणं तइयाए चउवीसिगाए सम्मत्तं पावेहिंति, तओ य सम्मत्तलंभभवाओ तइयभवे चउरो सिज्झिहिति, एगो ण सिज्झिहिइ जो सो पंचमगो सव्वजेट्ठो, जओ णं सा एगंतमिच्छद्दिट्ठी अभव्यो य, से भयवं ! जेणं से सुमती से भव्वे उयाहु अभव्वे ?, गोयमा ! भव्वे, से भयवं ! जइ णं भव्वे ता णं मए समाणे कहिंसमुप्पन्ने ?, गोयमा ! परमाहम्मियासुरेसुं |४| से भयवं ! किं भव्वे परमाहम्मियासुरेसु समुप्पज्जइ ?, गोयमा ! जे केई घणरागादेसमोहमिच्छत्तादएणं सुववसि ( कहि) यंपि परमहिओवएस अवमन्नेत्ताणं दुवासंगं च सुयनाणमप्पमाणीकरिय अयाणित्ताण य समयसब्भावं अणायारं पसंसियाणं तमेव उच्छप्पेज्जा जहा सुमइणा उच्छप्पियं न भवंति एए कुसीले साहुणो, अहा एवि कुसीले तो एत्थं जगे न कोई सुसीलो. अत्थि निच्छियं मए एतेहिं, समं पव्वज्जा कायव्वा, तहा जारिसो तं निव्वुद्धीओ तारिसो सोऽवि तित्थयरो' त्ति एवं उच्चारेमाणेणं, से णं गोयमा ! महंतंपि तवमणुट्ठेमाणे परमाहम्मियासुरेसुं उववज्जेज्जा, से भयवं ! परमाहम्मियासुरदेवा णं उव्वट्टे समाणे कहिं उववज्जे ?, भगवं ! परमाहम्मियसुरदेवाणं उव्वट्टे समाणे से सुमती कहिं उववज्जेज्जा ?, गोयमा ! तेणं मंदभागेणं अणायारपसंसुच्छप्पणं करेमाणेणं सम्मग्गपणासणं अभिनंदियं तक्कम्मदोसेणं अणंतसंसारियत्तणमज्जियं, तो केत्तिए उववाए तस्स साहेज्जा ?, जस्स णं अणेगपोग्गलपरियट्टेसुवि णत्थि चउगइसंसाराओ अ. वसाणंति तहाि संखेवओ सुणसु, गोयमा ! इणमेव मज्झंतरं अत्थि पडिसंतावदायगं नाम अद्धतेरसजोयणपमाणं हत्थिकुंभायारं थलं, तस्स य लवणजलोदएणं अद्बुद्वाजेयणाणि उस्सेहो, तहिं च णं अच्वंतघोरतिमिसंधयाराउ घडियालगसंठाणाउ सीयासीलं गुहाओ, तासुं च णं जुगं जुगं अंतरंतरे जलयारिणो मणुया परिवसंति, ते य वज्जरिसहनारायणसंघयणे महाबलपरक्कमे अद्धतेरसरयणीपमाणेणं संखेज्जवासाऊ महुमज्जमंसप्पिए सहावओ इत्थीलोले परमदुवन्नसुउमाल अणिट्ठखररूसि (क्खि) . यतणू मायंगवइकयमुहे सीहघोरदिट्ठी कयंतभीसणे अदावियपट्ठी असणिव्व नडुरपहारी दप्पुद्धरे य भवंति, तेसिति जाओ अंतरंडगगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेयपुच्छवालेहिं गुंथिऊणं जे केई उभयकन्नेसु निधिऊण महाग्घुत्तम जच्चरयणत्थी सागरम णुपविसेज्जा से णं जलहत्थिमहिसगाहगमयरमहामच्छतंतुसुंसुमारपभितीहिं दुट्ठसावतेहिं अभेसिए चेव सव्वंपि सागरजलं आहिंडिऊण जहिच्छाए जच्चरयणसंगहं करिय अहयसरीरे आगच्छे, ताणं च अंतरंडगोलियाण संघेण ते वराए गोयमा ! अणोवमं सुघोरं दारूणं दुक्खं पुव्वज्जियरोद्दकम्मवसगा अणुभवंति से भयवं ! केणं अट्ठेणं !? गोयमा । तेसिं जीवमाणाणं को समज्जे तओ गोलियाओ गहेउं जे ?, जया उण ते घेप्पंति तया बहुविहारं नियंतणाई महया साहसेणं सन्नद्ध्धकरवालकुंतचक्काइपहरणाडोवेहिं बहु. सूरधीरपुरिसेहिं बुद्धिपुव्वगेणं सजीवियडोलाए घेप्पंति, तेसिं च घिप्पमाणाणं जाई सारीरमाणसाइं दुक्काइं भवंति ताइं सव्वेसु नारयदुक्खेसु जइ परं उवमेज्जा, से! को उण ताओ अंतरंडगोलियाउ गेण्हिज्जा ?, गोयमा ! तत्थेव लवणसमुद्दे अत्थि रयणदीवं नाम अंतरदीवं, तस्सेव पडिसंतावदायगाओ थलाओ एगतीसाए फफफफफफफफफफ 45 श्री आगमगणमंजा - P302 55
इव
णित्तिंसो