SearchBrowseAboutContactDonate
Page Preview
Page 1506
Loading...
Download File
Download File
Page Text
________________ Ho..955555555555555 (३५) महानिमीह छेयसुत्तं (२) च. अ. [३] $$$$ %% %%%%%% %CO2 CC明明听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明FSC तओ छट्ठीए, तओ कणेरु, तओ वेसामंडियं नाम पट्टणं तत्थोवज्झायगेहासन्ने लिंब (पत्त) तेण वणस्सई, तओवि मणुएसुं खुज्जित्थी, तओवि मणुयत्ताए पंडगे, तओवि मणुयत्तेणं दुग्गए, तओवि दमए, तओवि पुढवादीसुं भवकायट्ठिईए पत्तेयं, तओ मणुए, तओ बालतवससी, तओ वाणमंतरे, तओवि पुरोहिए, तओवि सत्तमीए, तओ मच्चे, तओ सत्तमाए, तओवि गोणे, तओवि मणुए महासम्मद्दिट्ठी अविरए चक्कहरे, तओ पढमाए, तओवि इब्भे, तओवि समणे अणगारे, तओवि अणुत्तरसुरे, तओवि चक्कहरे महासंघयणे भवित्ताणं निम्विन्नकामभोगे जहोवइ8 संपुन्नं जंगमं काऊण गोयमा ! से णं सुमइजीवे पडिनिव्वुडेज्ना ||६|| तहा य जे भिक्खू वा भिक्खुणी वा परपासंडीणं पसंसं करेजा जे याविणं णिण्हगाणं पसंसं करेजा जेणं निण्हगाणं अणुकूलं भासेज्जा जे णं निण्हगाणं आययणं पवेसेज्जा जे णं निण्हगाणं गंथसत्थपयाक्खरं वा परवेज्जा जे णं निण्हगाणं संतिए कायकिलेसाइए तवेइ वा संजमेइ वा नाणेइ वा विन्नाणेइ वा सुएइ वा पंडिच्चेइ वा अभिमुहमुद्धपरिसामज्झगए सलाहेज्जा सेऽविय णं परमाहम्मिएसु उववज्जेज्जा जहा सुमती।७। से भयवं ! तेणं सुमइजीवेणं तक्कालं समणत्तणं अणुपालियं तहावि एवंविहेहिं नारयतिरियनरामरविचित्तोवाएहिं एवइयं संसाराहिंडणं ?, गोयमा ! णं जं आगमबाहाए लिंगग्गहणं कीरइ तं डंभमेव केवलं सुदीहसंसारहेउभूयं, णो णं तं परियायं लिक्खइ, तेणेव संजमं दुक्करं मन्ने, अन्नंच-समणत्ताए से य पढमें संजमपए जं कुसीलसंसग्गीणिरिहरणं, अहा णं णो णिरिहरे ता संजममेव ण ठाएज्जा, ता तेणं सुमइणा तमेवायरियं तमेव पसंसियं तमेव उस्सप्पियं तमेव सलाहियं तमेवाणुठ्ठियंति, एयं च सुत्तमइक्कमित्ताणं एत्थं पए जहा सुमती तहा अन्नेसिमवि सुंदरविउरदसणसेहरणीलभद्दसभोमेय-खग्गधारितेणगसमणदुइंतदेवरक्खियमुणिणामादीणं को संखाणं करेज्जा ?, ता एयमठू विइत्ताणं कुसीलसंभोगे सव्वहा वज्जणीए।८। से भयवं ! किं ते साहुणो तस्स णं णाइलसड्डगस्स छंदेणं कुसीले उयाहु आगमजुत्तीए ?, गोयमा ! कहं सड्ढगस्स वरायस्सेरिसो सामत्थो ? जेणं तु सच्छंदत्ताए महाणुभावाण सुसाहूणं अवन्नवायं भासे, तेणं सड्ढगेणं हरिवंसतिलयमरगयच्छविणो बावीसइमधम्मतित्थयरअरिठ्ठनेमिनामस्स सयासे वंदणवत्तियाए गएणं आयारंगं अणंतगमएज्जवेहिं पन्नविज्जमाणं समवधारियं, तत्थ य छत्तीसं आयारे पन्नविनंति, तेसिं च णं जे केइ साहू वा साहुणी वा अन्नयरमायारमइक्कमेज्जा से णं गारत्थीहिं उवमेयं, अहऽन्नहा समणढे वाऽऽयरेज्जा वा पण्णविज्जा वा तओ णं अणंतसंसारी भवेज्जा, ता गोयमा ! जे णं तु मुहणंतगं अहिगं परिग्गहियं तस्स ताव पंचममहव्वयस्स भंगो, जेणं तु इत्थीए अंगोवंगाइं णिज्झाइऊण णालोइयं तेणं तु बंभचेरगुत्ती विराहिया, तव्विराहणेणं जहा एगदेसदड्ढो दडो दड्डो भन्नइ तथा चउत्थमहव्वयं भग्गं, जेण य सहत्थेणुप्पाइऊणादिन्ना भूई पडिसाहिया तेणं तु तइयमहव्वयं भग्गं, जेण य अणुग्गओ सूरिओ उग्गओ भणिओ तस्स य बीयवयं भग्गं, जेण उण उफासुगोदगेण अच्छीणि पहोयाणि तहा अविहीए पहथंडिल्लाणं संकमणं कयं बीयकायं च अक्वंतं वासाकप्पस्स अंचलगेणं हरियं संघट्टियं विज्जूए फुसिओ मुहणंतगेणं अजयणाए फडफडस्स वाउकायमुदीरियं तेणं तु पढमवयं भग्गं, तब्भंगे पंचण्हपि महव्वयाणं भंगो कओ, ता गोयमा ! एते कुसीला साहुणो, जओणं उत्तरुगुणाणंपि भंगंण इ8, किं पुण जं मूलगुणाणं, से भयवं ! ता एयणाएणं वियारिऊणं महव्वए घेत्तव्वे ?, गोयमा ! इमे अढे समठे, से भयवं! केणं अ→णं? गोयमा ! सुसमणाइ वा सुसावएइ वा, ण तइयं भेयंतरं, अहवा जहोवइढे सुसमणवमणुपालिया अहा णं जहोवइटुं सुसावगत्तमणुपालिया, णो समणो समणत्तमइयरेज्जा नो सावए सावयत्तमइयरेज्जा, निरइयारं वयं पसंसे, तमेव य समणुढे, णवरं जे समणधम्मे से णं अच्वंतघोरदुच्चरे तेणं असेसकम्मक्खयं, जहन्नेणंपि अट्ठभवब्भंतरे मोक्खो, इयरेणं तु सुद्धेणं देवगई सुमाणुसत्तं वा सायपरंपरेणं मोक्को, नवरं पुणोवि तं संजमाओ, ता जे से समणधम्मे से अवियारे सुवियारे पण (पुण्ण) वियारे तहत्तिमणुपालिया, उवासगाणं पुण सहस्साणि विधाणे जो जं परिवाले तस्साइयारं व ण भवे तमेव गिण्हे ।९। से भयवं ! सो उण णाइलसड्डगो कहिं समुप्पन्नो?, गोयम ! सिद्धीए, से भयवं कहं ? गोयमा ! तेणं महाणुभागेणं तेसिं कुसीलाणं णिउट्टेऊणं तीए चेव बहुसावयतरूसंडसंकुलाए घोरकंताराडईएई सव्वपावकलिमलकलंकविप्पमुक्कं तित्थयरवयणं परमहियं सुदुल्लहं भवसएसुंपित्ति कलिऊणं अच्चंतविसुद्धासएणं फासुयदेसंमि निप्पडिकम्मं निरइयारं पडिवन्नं पायवोवगमणमणसणंति, अह अन्नया तेणेव पएसेणं विहरमाणो समागओ तित्थयरो अरिठ्ठनेमी तस्स अ अणुग्गहठ्ठा एतेतेणेव अचलियसत्तो भव्वसत्तोत्तिकाऊणं, ल Exerco9595555555555555555 श्री आगमगुणमजूषा - १३९३155555555555555555FOTOR HOO听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$$$$$听听听听听听听听听乐乐20
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy