________________
(३५) महानिसीह छेयसुत्तं (२) तृ. अ.
च दायव्वं, जहा णं सहलीकयसुलद्धमणुस्सभवा भो भो देवाणुप्पिया ! तए अज्जप्पभिइए जावजीवं तिकालियं अणुदिणं अणुत्तावलेगग्गचित्तेणं चेइए वंदेयव्वे, इणमेव भो मणुयत्ताउ असुइअसासयखणभुंराओ सारंति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइए साहू य ण वंदिए, तहा मज्झण्डे ताव असणार कायव्वं जाव चेइएण वंदिए, तहा अवरण्हे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं णो सज्झायालमइक्कमेज्जा ||२३|| एवं चाभिग्गहबंधं काऊणं जावजीवाए, ताहे य गोयमा ! इमाए चेव विज्जाए अहिमंतियाउ सत्त गंधमुठ्ठीओ तस्सुत्तमंगे नित्थारगपारगो भवेज्जा सित्तिउच्चारेमाणेणं गुरूणा खेत्तव्वाओ, अउम्णमउ भगवओ अरहओ इज्झउ म्ए भगवती महाविज्ज्आ व्ईए महुआवईरए जय् अवईए वद्धम् आण्वईए जय्ए व्इजय्ए जयअंतए अपर् आइए स्वआहा, उपचारो चउत्थभत्तेणं साहिज्जइ, एयाए विज्जाए सव्वगओ नित्थारगपारगो होइ, उवठ्ठावणाए वा गणिस्स वा अणुन्नाए वा सत्त वारा परिजवेयव्वा नित्थारगपारगो होइ, उत्तमठ्ठपडिवण्णे वा अभिमंतिज्जइ आराहगो भवइ, विग्धविणायगा उवसंमंति, सूरो संगामे पविसंतो अपराजिओ भवइ, कप्पसमत्तीए मंगलवहणी खेमवहणी हव ||२४|| तहा साहुसाहुणीसमणोवासगसड्डिगासेसासन्नासहम्मियजणचउव्विहेणंपि समणसंघेणं नित्थारगपारगो भवेज्जा, धन्नो सपुन्नसलक् उच्चारेमाणेणं गंधमुठ्ठीओ घेत्तव्वाओ, तओ जगगुरूणं जिणिदाणं पूएगदेसाओ गंधड्डामिलाण सियमल्लदामं गहाय सहत्थेणोभयखंधेसुमारोवयमाणेणं गुरूणा णीसंदेहमेवं भाणियव्वं जहा भो भो जम्मंतरसंचियगुरूयपुन्नपब्भार ! सुलद्धसुविढत्तसुसहलमणुयजम्म ! देवाणुप्पिया ! ठइयं च णरयतिरियगइदारं तुज्झंति, अबंधगो य अयसऽकित्तीनीयागोत्तकम्मविसेसाणं तुमंति, सवंतरगयस्सावि उ णइदुलहो उज्झ पंचनमोक्कारो, भाविजम्मंतरे पंचनमोक्कारपभाओ य जत्थ जत्थोववज्जिज्जा तत्थ तत्थुत्तमा जाई उत्तमं च कुलरूवारोग्गसंपयंति, एयं ते निच्छइओ भावेज्जा, अन्नंच पंचनमोक्कारपावओ ण भवइ दासत्तं ण दारिद्ददोहग्गहीणजोणियत्तं ण विगलिंदियत्तंति, किं बहुएणं ?, गोयमा ! जे केई एयाए विहीए पंचनमोक्कारादिसुयणाणमहिज्जित्ताणं तयत्थाणुसारेणं पयओ सव्वावस्सगाइणिच्चाणुंठ्ठणिज्जेसु अठ्ठारससीलंगसहस्सेसु अभिरमेज्ज से णं सरागत्ताए जइ णं ण निव्वुडे तओ गेवेज्जणुत्तरादीसु चिरमभिरमेऊणेह उत्तमकुलप्पसूई उक्किठ्ठलठ्ठसव्वंगसुंदरत्तं सव्वकलापत्तठ्ठजणमणाणं दयारियत्तणं च पाविऊणं सुरिंदोवमाए रिद्धीए एगंतेणं च दयाणुकंपापरे निव्विन्नकामंभोगे सद्धम्ममणुठ्ठेऊणं विहुयरयमले सिज्झेज्जा ||२५|| से भयवं ! किं जहा पंचमंगलं तहा सामाइयाइयसमेसंपि सुयनाणमहिज्जिणेयव्वं ?, गोयमा ! तहा चेव विणओवहाणेणमहीएयव्वं, णवरं अहिज्जिणिउकामेहिं अठ्ठविहं चेव नाणायारं सव्वपयत्तेणं कालादी रक्खिज्जा, अन्नहा महयाऽऽसायणत्ति, अन्नंच-दुवालसंगस्स सुयनाणस्स पढमचरिमजामअहन्निसमज्झयणज्झावणं पंचमंगलस्स सोलसद्धजामियं चं अन्नंच-पंचमंगलं कयसामाइए वा अकयसामाइए वा अहीए सामाइयमाइयं तु सुयं चत्तारंभपरिग्गहे जावज्जीवकयसामाइए अहिज्जिण, ण उण सारंभपरिग्गहे अकयसामाइए, तहा पंचमंगलस्स आलावगे २ आयंबिलं तहा सक्कत्थवाइसुवि, दुवालसँगस्स पुण सुयनाणस्स उद्देसगवजझयणेसु ||२६|| से भयवं ! सुदुक्करं पंचमंगलमहासुयक्खंधस्स विणओवहाणं पन्नत्तं, महती य एसा नियंतणा कहं बालेहिं कज्जइ ?, गोयमा ! जेणं केई ण इच्छेज्जा एवं नियंतणं अविणओवहाणेणं चेव पंचमंगलाइसुयनाणं अहिज्जिणे अज्झावेइ वा अज्झावयमाणस्स वा अणुन्नं वा पयाइ से णं ण भविज्जा पियधम्मे ण हवेज्जा दढधम्मे ण भवेज्जा भत्तीजुए हीलिज्जा सुत्तं हीलेज्जा अत्थं हीलिज्जा सुत्तत्थउभयं हीलज्जि सुत्तत्थोभए जाव णं गुरूं से णं आसाएज्जा अतीताणागवट्टमाणे त्य आसाइज्जा आयरियउवज्झायसाहुणो, जेणं आसाइज्जा सुयणाणमरिहंतसिद्धसाहू से तस्स णं सुदीहयालमणंतसंसारसागरमाहिंडेमाणस्स तासु तासु संवुडविया चुलसीइलक्खपरिसंखाणासु सीओ सिणमिस्सजोणीसु तिमिसंधयारदुग्गधऽमिज्झविलिरखारमुत्तोज्झसिंभपडि हत्थवसाजलुल (स) पूयदुद्दिणचिलिचिल्लरूहिरचिल्लदुद्दंसणजंबालपंकबीभच्छघोरगब्भवासेसु कढकढकढेतचलचलचलचलस्सटलयलयलस्सरज्जंतर (ज्र्ज्जत) संपिडियंगमंगस्स सुइरं नियंतणा, जे ऊण एवं विहिं फासेज्जा नो णं मणयंपि अइयरेज्जा जहुत्तविहाणेणं चेव पंचमंगलपभिइसुयनाणस्स विणओवहाणं करेज्जा से ण गोयमा ! नो MOON श्री आगमगुणमंजूषा- १३८५
GKO
[२४]
ॐॐॐॐॐॐॐHOR