________________
KO.955555555
(३५) महानिसीह छेयसुत्तं (२) तृ.अ.
[२३]
$$
$
%%%%%%%%%%
20
FAOO5955555555555555555555555555555555555555555555OOK
तु जो सो एयस्स अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्स पुव्वायरिसो आसी तहिं चेव खंडाखंडीएं उद्देहियाइएहिं हेऊहिं बहवे पत्तगा परिसडिया तहावि अच्चंतसुमहत्थाइसयंति इमं महानिसीहसुयक्खंधं कसिणपवयणस्स परमसारभूयं परं तत्तं महत्थंति कलिऊणं पवयणवच्छल्लत्तणेणं बहुभव्वसत्तोवयारियं च काउं तहा य आयहियठ्याए आयरियहरिभद्देणं जं तत्थायरिसे दिळू तं सव्वं समतीए साहिऊणं लिहियंति, अन्नेहिपि सिद्धसेणदिवाकरवुद्धवाइजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तणेमिचंदजिणदासगणिखमगसच्चसिरिपमुहेहिं जुगप्पहाणसुयहरेहिं बहु मन्नियमिणंति ॥१८|| से भयवं ! एवं जहुत्तविणओ वहाणेणं पंचमंगलमहासुयक्खंधमहिज्जित्ताणं पुव्वाणुपुव्वीए पच्छाणुपुव्वीए सरवंजणमत्ताबिंदुपयक्खरविद्धं थिरपरिचियं काऊणं महया पबंधेणं सुत्तत्थं च विन्नाय तओ य णं किमहिज्जेज्जा ?, गोयमा ! ईरियावहियं, से भयवं ! केणं अठ्ठणं एवं वुच्चइ-जहा णं पंचमंगलमहासुयक्खंधमहिज्जित्ताणं पुणो ईरियावहियं अहीए ?, गोयमा !जे एस आया सेणं जया गमणागमणाइपरिणामपरिणए अणेगचीवपाणभूयसत्ताणं अणोवउत्तपमत्ते संघट्टणअवदावणकिलामणं काऊणं अणालोइयअपडिक्कंते चेव असेसकम्मक्खयठ्ठयाए किंचि चिइवंदणसज्झायज्झाणाइएसु अभिरमेज्जा तया से एगचित्ता समाही भवेज्जा ण वा, जओ णं गमणागमणाइअणेगअन्नवावारपरिणामासत्तचित्तयाए केई पाणी तमेव भावंतरमच्छडिडय अठ्ठदुहट्टंज्झवसिए कंचि कालखणं विर (व) तेजा ताहे तं तस्स फलेणं विसंवएज्जा, जया उण कहिचि अन्नाणामोहपमायदोसेण सहसा एगिदियादीणं संघट्टणं परियावणं वा कयं भवेज्जा तया य पच्छा हाहाहा दुठु कयमम्हेहिं घणरागदोसमोहमिच्छत्तअन्नाणंधेहिं अदिठ्ठपरलोगपच्चवाएहिं कूरकम्मनिग्घिणेहिंति परमसंवेगमावन्ने सुपरिफुडं आलोइत्ताणं निदित्ताणं गरहित्ताणं पायच्छित्तमणुरित्ताणं णीसल्ले अणाउलचित्ते असुहकम्मक्खयठ्ठा किंची आयहियं चिइवंदणाइ अणुढेज्जा तया तयढे चेव उवउत्ते से भवेज्जा, जया णं से जयत्थे उवउत्ते भवेज्जा तया तस्स णं परमेगग्गचित्तसमाही हवेज्जा, तया चेव सव्वजगजीवपाणभूयसत्ताणं जहिल्फलसंपत्ती भवेज्जा, ता गोयमा ! णं अपडिक्कंताए ईरियावहियाए न कप्पइ चेव काउं किंचि चेइयवंदणसज्झायाइयं फलासायमभिकंखुगाणं, एएणं अणं गोयमा ! एवं वुच्चइ जहा णरं गोयमा ! ससुत्तत्योभयं पंचमंगल थिरपरिचियं काऊणं तओ ईरियावहियं अज्झीए ।।१९।। से भयवं ! कयराए विहीए तमिरियावहियमहीए ?, गोयमा ! जह णं पंचमंगलमहासुयक्खंधं ॥२०॥से भयवमिरियावहिवमहिज्जित्ताणं तओ किमहिज्जे?, गोयमा! सक्कत्थयाइयं चेइयवंदणविहाणं, णवरं सक्कत्थयंएगेणऽठ्ठमण बर्त. साए आयंबिलेहिं, अरहंतत्थयं एगेण चउत्थेणं पंचहिं आयंबिलेहि, चउवीसत्थयं एगेणं छठेणं एगेण चउत्थेणं पणवीसाए आयंबिलेहिं, णाणत्थयं एगेणं चउत्येणं पंचहिं आयंबिलेहि, एवं सरवंजणमत्ताबिंदुपयच्छेयपयक्खरविसुद्धं अविच्चामेलियं अहिज्जित्ताणं गोयमा ! तओ कसिणं सुत्तत्थं विन्नेयं, जत्थ य संदेहं भवेज्जा तं पुणो २ वीमंसिय णीसंकमवधारेऊणंणीसंदेहं करिज्जा॥२१॥ एवं सुत्तत्योभयत्तगं चिइवंदणाइविहाणं अहिज्जेत्ताणं तओ सुपसत्थे सोहणे तिहिकरणमुहुत्तनक्खत्तजोगलग्गससीबले जहासत्तीए जगगुरूणं संपाइयपूओवयारेणं पडिलाहियसाहुवम्गेणं य भत्तिभरनिन्भरेंणं रोमंचकंचुयपुलइज्जमाणतणू सहरिसाविसिवयणारविन्देणं सद्धासंवेगविवेगपरमवेरग्गमूलविणिहयरागदोसमोहमिच्छत्तमलकलंकेणं सुविसुद्धसुनिम्मलविमलसुभसुभयरऽणुसमयसलुल्ल-संतसुपसत्थऽज्झवसायगएणं भुवणगुरूजिणइंदपडिमविणिवेसि यणयणमाणसेणं अणण्णमाणसेणमेगग्गचित्तयाए धन्नोऽहं पुन्नोऽहंति जिष्णवंदणाइसहलीकयजम्मोत्ति इइ मन्नमाणेणं विरइयकरकमलंजलिणा हरियतणबीयजंतुविरहियभूमीए निहिओभयजाणुणा सुपरिफुडसुविइयणीसंकीकयजहत्थसुत्तत्थोभयं पए पए भावेमाणेणं दढचरित्तसमयन्नुअप्पमायाइअणेगगुरसंपओववेएणं गुरूणा सद्धिं साहुसाहुणीसाहम्मिय असेसबंधुपरिवम्मपरियरिएणं चेव पढमं चेइए वंदियव्वे, तयणंतरं च गुणड्डेय साहुणोतहा साहमियजणस्सणं जहासत्तीए पाणिवायजाएणं सुहमग्घयमउयचोक्खवत्थपयाणाइणा चा महासंमाणो कायव्वो, एयावसरंमि सुविइयसमयसारेणं गुरूणा पबंधेणं अक्खेवनिक्खेवाइएहिं पबंधेहिं संसारनिव्वेयजणणं सद्धासंवेगुप्पायगंधम्मदेसणं कायव्वं ।।२२।। तओ परमसद्धासंवेगपरं नाऊणं आजम्माभिग्णहं
OO乐乐乐乐乐乐乐乐乐乐乐乐明明明明明明明明明明明明明明明明明明乐乐与乐听听听听听听听听听斯蛋听听乐
xoro99999999999 श्री आगमगुणमंजूषा -
१३८४
F
OR