________________
********
(३५) महानिसीह छेयसुत्त (२) तू. अ. संपिडियंगमंगो जोणी जोणी वसे गब्भे । एक्क्कगब्भवासेसु, जंतियं पुणरवि भमेज्ज ||६|| ता संतावुव्वेयगजम्मजरामरणगब्भवासाई। संसारियदुक्खाणं विचित्तरूवाण भी ||७|| भवत्थवाणुभावं असेसभवभयखयंकरं नाउं । तत्थेव महता उज्नमेण दढमच्वंतं पयइयव्वं ॥ ८॥ इय विज्जाहरकिन्नरनरेणं ससुरासुरेणवि जगेण । संधुव्वंते दुविहत्थवेहिं ते तिहुयणुक्कोसे ||९|| गोयमा ! धम्मतित्थंकरे जिणे अरिहंतेत्ति, अह तारिसेवि इड्डीपवित्थरे सयलतिहुयणाउलिए । साहीणे जगबंधू मणसावि जे खणं लुद्धे ||८०|| तेसिं परमीसरियं रूवसिरीवण्णबलपमाणं च । सामत्थं जसकित्ती सुरलोगचुए जहेह अवयरिए ॥१॥ जह काऊणऽन्नभवे उग्गतवं देवलोगमणुपत्ते । तित्थयरनामकम्मं जह बद्धं एगाइवीसइथामेसु ||२|| जह सम्मत्तं पत्तं सामन्नाराहणा य अन्नभवे । जह तिसलाओ सिद्धत्थघरिणीचोद्दसमहासुमिणलंभं ||३|| जह सुरहिगंधपक्खेव गब्भवसहीए असुहमवहरणं । जह सुरनाहो अंगुठ्ठपव्वणसियं महंतभत्ती ||४|| अमयाहारं भत्तीऍ देइ संथुणइ जाव य पसूओं । जह जायकम्मविणिओगकारियाओ दिसिकुमारीओ || ५ || सव्वं नियकत्तव्वं निव्वत्तंती जहेव भत्तीए । बत्तीससुरवरिंदा गरूयपमोएण सव्वरिद्धी ||६|| रोमंचकं चुपुलइयभत्तिब्भरमाइयस्सगत्ता ते । मन्नते सकयत्थं जंमं अम्हाण मेरूगिरिसिहरे ||७|| होही खणमप्फालियसूसरगंभीरदुंदुहिनिघोसं । जयसद्दमुहलमंगलकयंजली जह य खीरसलिलेणं ॥ ८॥ बहुसुरहिगंधवासियकंचणमणितुंग (रयण) कलसेहिं । जम्माहिंसेयमहिमं करेति (जह) जिणवरो गिरिं चाले ||९|| जह इंदं वायरणं भयवं वायरइ अट्ठवरिसोवि । जह गमइ कुमारत्तं (परिणे बोहिति) जह व लोगंतिया देवा ||१०|| जह वयनिक्खमणमहं करेति सव्वे सुरासुरा मुइया । जह अहियासे घोरे परीसहे दिव्वमाणुसतिरिच्छे ||१|| जह घणघाइचउक्कं (कम्मं) इहइ घोरतवझाणजोगअग्गीए। लोगालोगपयासं उप्पाए जह व केवलं
||२|| केवल हिमं पुणरवि काऊणं जह सुरासुराईया । पुच्छंति संसए धम्मणीइतवचरणमाईए || ३ || जह व कहेइ जिणिठदो सुरकयसीहासणोवविट्ठो य । तं चउविहदेवनिकायनिम्मियं, जह पवरसमवसरणं, तुरियं करंति देवा, जं रिद्धीए जगं तुलइ ||४|| जत्थ समोसरिओ सो भुवणेक्कगुरू महायसो अरहा । अट्टमहपाडिहेरयसुचिधियं हवइ य तित्थियं नामं ||५|| जह निद्दल असेसं मिच्छंत्तं चिक्कणंपि भव्वाणं । पडिबोहिऊण मग्गे ठवेइ जह णणहरा दिक्खं ||६|| गिण्हंति महामइणो सुत्तं गंथंति जहव य जिनिंदो । भासे कसिणं अत्थं अणंतगमपज्जवेहिं तु ||७|| जह सिज्झइ जगनाहो महिमं निव्वाणनामियं जहय । सव्वेवि सुरवरिंदा असंभवे तह विमोच्वंति ||८|| सोगत्ता पगलं तं सुधोयगंड यलसरसइपवाहं । कलुणं विलावसद्दं हा सामि ! कया अणाहत्ति ||९|| जह सुरहिगंधगन्भीणमहंतगोसीसचंदणदुमाणं । कठ्ठेहिं विहिपुव्वं सक्कारं सुरवरा सव्वे ॥ १०० ॥ काऊणं सोगत्ता सुन्न दसदिसिपहे पलोयंता । जह खीरसागरे जिणवराणं (अट्ठी) पक्खालिऊणं च ॥ १॥ सुरलोए नेऊणं आलिपेऊण पवरचंदणरसेणं । मंदारपारियाययसयवत्तसहस्सपत्तेहिं ||२|| जह अच्चेऊण सुरा नियनियभवणषसु जयति तं सव्वं महया वित्थरेण अरहंतचरियाभिहाणे) । अंतकडदसाणं तं, मज्झाउ कसिण विन्नेयं ॥ ३ ॥ एत्थं पुण जं पगयं तं मोत्तुं जइ भणेज्ज तावेयं । हवइ असंबद्धरूयं गंथस्स य वित्थरमणंतं ॥४॥ एयंपि अपत्थावे सुमहंतं कारणं समुवइट्टं । जं वागरियं तं जाण भव्वसत्ताणऽणुग्गहठ्ठाए ||५|| जह वा जत्तो जत्त भक्खिज्जइ मोयगो सुसंकरिओ । तत्तो तत्तोवि जणे अइगुरूयं माणसं पीइं || ६ || एवमिह अपत्थावेवि भत्तिभरनिब्भराण परिओसं । जणयइ गुरूयं जिणगुणगहणेक्क रसक्खित्तचित्ताणं ||७|| एवं तु जं पंचमंगलमहासुयक्खंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहिं सुत्तस्स य पिंहंभूयाहिं निज्जुत्तीभासचुण्णीहिं जहेव अणंतनाणदंसणधरेहिं तित्थरयेहिं वक्खणियं तहेव समासओ वक्खाणिज्जंतं आसि, अहऽन्नया कालपरिहाणिंदोसेणं ताउ निज्जुत्तीभासचुन्नीओ वोच्छिन्नाओ || १६ || इओ य वच्चंतेणं कालसमएणं महिड्डीपत्ते पयाणुसारी वइरसामी नाम दुवालसंगसुयहरे समुप्पन्ने, तेणेयं पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्यत्ताए अरहंतेहिं भगवंतेहिं धम्मतित्थगरेहिं तिलोगमहिए हिं वीरजिणिदेहिं पन्नवियंति एस वुड्ढसंपयाओ || १७|| एत्थ य जत्थ पयंपएणाणुलग्गं सुत्तालावगं न संपज्जइ तत्थ तत्थ सुयहरेहिं कुलिहियदोसो न दायव्वोत्ति, किं
Education International 2010 03
[२२]
फफफफफफ
asonal Use C
श्री आगमगुणमंजूषा - १३८३ 5555