SearchBrowseAboutContactDonate
Page Preview
Page 1495
Loading...
Download File
Download File
Page Text
________________ ROR94555555558 (३५) महानिसीह छेयसुतं (२) तु. अ. [२१] 55555555555555 FORG555555555555555555555555555555555555555555horoly वुच्चइ जहा णं गोयमा ! णो णं तं तहत्ति समणुजाणेज्जा ।।१५।। 'दव्वत्थवाओ भावत्थवं तु दन्वत्थवो बहुगुणो भवउ तम्हा । अबुहबहुजाणबुद्धीयं छक्कायहियं तु गोयमाऽणुढे ॥७।। अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। जे कसिणसंजमविऊ पुप्फादीयं न कप्पए तेसिं तु ॥८॥ किं मन्ने गोयमा ! एस, बत्तीसिदाणुचिठ्ठिए । जम्हा तम्हा उभयपि, अणुढेज्जेत्थं नु बुज्झसी ॥९॥ विणिओगमेवेत्तं तेसिं, भावत्थवासंभवो तहा । भावच्चणा य उत्तमयं (दसन्नभद्देण) उयाहरणं तहेव य॥४०|| चक्कहरभाणुससिदत्तदमगादीहिं विणिपिसे । पुच्छंते गोयमा ! ताव, जं सुरिदेहिं भत्तीओ॥१|| सव्विड्डिए अणण्णसमे, पूयासक्कारे य कए। ता किंतं सव्वसावजं?, तिविहं विरएहिंडणुठ्ठितं ।।२।। उयाहु सव्वथामेसुं, सव्वहा अविरएसुउ?। णणु भयवं! सुरवरिदेहि, सव्वथामेसु सव्वहा ।।३।। अविरएहिं सुभत्तीए, पूयासक्कारे कए। ता जइ एवं तआ बुज्झ, गोयमेमं नीसेसयं, देसविरय अविरयाणं तु, विणिओगमुभयत्थवि ॥४॥ सयमेव सव्वतित्थंकरहिं जं गोयमा ! समायरियं । कसिणट्ठकम्मक्खयकारयं तु भावत्थयमणुढे ||५|| भवती उ गमागम जंतुफरिसणाईपमद्दणं जत्थ । सपरऽहिओवरयाणं ण मणंपि पवत्तए तत्थ ||६|| तासपरऽहिओवरएहिं उवरएहिं सव्वहा णेसियव्व सुविसेसं । जं परमसारभूयं विसेसवंतं च अणुढेयं |७|| ता परमसारभूयं विसेसवं च अणण्णवग्गस्स । एगंतहियं पत्थं सुहावहं पयड परमत्थं ||८|| तंजहा-मेरूत्तुंगे मणिगणमं डिएक्ककं चणमए परमरं मे । नयणमणाणंदयरे पभूयविन्नाणसाइसए ||९|| सुसिलिठ्ठविसिठ्ठसुलठ्ठछंदसुविभत्तसुट्ठसुणिवेसे। बहुसिंघयत्तघंटाधयाउले पवरतोरणसणाहे ॥५०॥ सुविसाल सुविच्छिन्ने पए पए पत्थिय (व्वय) सिरीए । मघमघमघेतडज्झंतअगालकप्पलाचंदणामोए ||१|| बहुविहविचित्तबहुपुप्फमाइपूयारूहे सुपूए य । णच्चपणच्चिरणशदुयसयाउले महुरमुरवसद्दाले ॥२॥ कुटुंतरासयजणसयसमाउले जिणकहाखित्तचित्ते । पकहंतकहगणच्वंतच्छत्त (च्छरा) गंधव्वतूरनिग्घोसे ॥३॥ एमादिगुणोवेए पए पए सव्वमेइणीवट्टे । नियभुयविढत्तपुन्नज्जिएण नायागएण अत्थेण ॥४॥ कंचणमणिसोमाणे थंभसहस्सूसिए सुवण्णतले। जो कारवेज्ज जिणहरे तओवि तवसंजमो अणंतगुणो॥५॥ त्ति, तवसंजमेण बहुभवसमज्जियं पावकम्मललेवं । निद्धोविऊण अइरा अणंतसोक्खं वए सोक्खं ॥६।। काउंपि जिणाययणेहिं मंडियं सव्वमेइणीवढें । दाणाइचउक्केणं सुट्ठवि गच्छेज्ज अच्चुयगं ।।७।। ण परओ गोयम ! गिहित्ति । जइ ता लवसत्तमसुरविमाणवासीवि परिवडंति सुरा । सेसं चितिज्जतं संसारे सासयं कयरं ?||८| कह तं भन्नइ सुक्खं सुचिरेणवि जत्थ दुक्खमल्लियइ । जं च मरणावसाणेसु थेवकालियं तुच्छं तु ?||९|| सव्वेणं चिरकालेण जं सयलनरामराण हवइ सुहं । तं न घडइ सुयमणुभूय मोक्खसुखस्स अणंतभागेवि॥६॥ संसारियसोक्खाणं सुमहंताणंपिगोयमा ! णेगे। मज्झे दुक्खसहस्से घोरपयंडेण पुज्जति॥१॥ताइंच सायवेओयएण ण याणंति मंदबुद्धीए। मणिकणगसेलमयलोढगंगली जह व वणिधूया ॥२॥ मोक्खसुहस्स उधम्मं सदेवमणुयासुरे जगे इत्थं । तो भाणिउंण सक्को नगरगुणे जहेवय पुलिंदो ॥३|| कइ त भन्नइ पुन्ने सुचिरेणवि जस्स दीसए अंतं । जं च विरसावसाणंज संसाराणुबंधिं च ? ||४|| तं सुरविमाणविहवं चितियचवणं च देवलोगाओ। अइसिक्कयचिय हिययं जं नवि सयसिक्करं जाइ ||५|| नरएसु जाइं अइदुस्सहाइं दुक्खाइं परमतिक्खाई । को वन्नेई ताई जीवंतो वासकोडिपि ॥६|| ता गोयम ! दसविहधम्मघोरतवसं जमाणुठ्ठाणस्स। भावत्थवमिति नामं तेणेव लभेज्ज अक्खयं सोक्खं ॥७॥ ति, नारगभवतिरियभवे अमरभवे सुरवइत्तणे वावि। नो तं लब्भइ गोयम ! जत्थ व तत्थ व मणुयजम्मे ।।८।। सुमहच्चंतपहीणे सु संजमावरणनामधे ज्जे सु । ताहे गोयम ! पाणी भावत्थयजोग्गयमुवेइ ।।९।। जम्मंतरसंचियगुरूयपुन्नपन्भारसंविढत्तेणं । माणुसजमेण विणा णो लब्भइ उत्तमं धम्मं ॥७०|| जस्साणुभावओ सुचरियस्स निस्सल्लदंभरहियस्स । लन्भइ अउलमणंतं अक्खयसोक्खं तिलोयग्गे ॥१॥ तं बहुभवसंचियतुंगपावकम्मठ्ठरासिडहणठं । लद्धं माणुसजम्मं विवेगमाईहिं संजुत्तं ॥२॥ जो न कुणइ अत्तहियं सुयाणुसारेण आसवनिरोहं । छत्तिगसीलंगसहस्सधारणेणं तु अपमत्ते॥३|| सो दीहरअव्वोच्छिन्नघोरदुक्खग्गिदावपज्जलिओ। उच्चोव्वेयसंसत्तो अणंतहुत्तो सुबहुकालं ||४|| दुग्गंधामेज्झविलीणखारपित्तोज्झसिंभपडिहत्थे। वसजलुसपूयदुद्दिणचिल्लिचिले रूहिरविक्खल्ले ॥५॥ कढकढकढंतचलचलच-लस्सढलढलढलस्स रज्जंतो। SHOK055555555555555555555555555555555555555555555555503 MOV श्री आगमगुणमंजूषा - १३८२ 5555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy