SearchBrowseAboutContactDonate
Page Preview
Page 1499
Loading...
Download File
Download File
Page Text
________________ (३५) महानिसीह छेयसुत्तं (२) तृ. अ. [२५] हीलिजा सुत्तं णो हीलिज्जा अत्थं णो हीलिज्जा सुत्तत्थोभए से णं नो आसाइज्जा तिकालभावी तित्थकरे णो आसाइज्जा तिलोगसिहरवासी विहयरयमले सिद्धे णो आसाइज्जा आयरियउवज्झायसाहुणो सुठुयरं चेव भवेज्जा पियधम्मे दढधम्मे भत्तीजुत्ते एगंतेणं भवेज्जा सुत्तत्थाणुरंजियमाणसे सद्धासंवेगमावन्नो, से एस भेज्जा पुणो २ भवचारगे गब्भवासाइयं अणेगहा जंतणंति ||२७|| णवरं गोयमा ! जे णं बाले जाव अविन्नायपुन्नपावाणं विसेसो ताव णं से पंचमंगलस्स णं गोयमा ! एतेणं अओगे, ण तस्स पंचमंगलमहासुयक्खंधस्स एगमवि आलावगं दायव्वं, जओ अणाइभवंतरसमज्जियासुहकम्मरासिदहणठ्ठमिणं लभेत्ताणं न बाले सम्ममाराहेज्जा लहुत्तं च आणेइ, ता तस्स केवलं धम्मकहाए गोयमा ! भत्ती समुप्पाइज्जइ, तओ नाऊणं पियधम्मं दढधम्मं भत्तिजुत्तं ताहे जावइयं पच्चक्खाणं निव्वाहेउं समत्थो भवइ तावइयं कारवेज्जइ, राइभोयणं च दुविहतिविहचउव्विहेण वा जहासत्तीए पच्चक्खाविज्जइ ॥ २८॥ ता गोयमा ! णं पणयालाए नमोक्कारसहियाणं चउत्थं चउवीसाए पोरूसीहिं बारसहिं पुरिमङ्केहिं दसहिं अवड्डेहिं तिहिं निव्वीइएहिं चउहिं एगठ्ठाणगेहिं दोहिं आयंबिलेहिं एगेणं सूद्धच्छायंबिलेणं, अव्वावारत्ताए रोद्दट्टज्झाणविगहाविरहियस्स सज्झाएगग्गचित्तस्स गोयमा ! एगमेवायंबिलं मासखमणं विसेसेज्जा, तओ य जावइयं तवोवहाणगं वीसमंतो करेज्ना तावइयं जाना जहा णं एत्तियमित्तेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पाढेज्जा, ण अन्नहत्ति ||२९|| से भयवं ! पभूयं कालाइक्कमं एयं, जुइ कयाइ अवंतराले पंचत्तमुवगच्छे तओ नमोक्खारविरहिए कहमुत्तिमठ्ठे साहेज्जा ?, गेयमा ! जंसमयं चेव सुत्तोवयारनिमित्तेणं असढभावत्ताए जहासत्तीए किंचि तवमारभेज्जा तंसमयमेव तदहीयसुत्तत्थोभयं दठ्ठव्वं, जओ णं सो तं पंचनमोक्कारं सुत्तत्थोभयं ण अविहीण गिण्हे, किंतु तह गेहे जहा भवंतरेसुंपि ण विप्पणस्से, एयज्झवसायत्ताए आराहगो भवेज्जा ॥ ३०॥ से भयवं ! जेण पुण अन्नेसिमहीयमाणाणं सुयावरणक्खओवसमेण कण्णहाडित्तणेणं पंचमंगलमहीयं भवेज्ना सेऽविय किं तवोवहाणं करेज्जा ?, गोयमा ! करेज्जा, से भयवं ! केणं अठ्ठेणं ?, गोयमा ! सुलभबोहिलाभनिमित्तेणं, एवं चेयाइं अकुव्वमाणे णाणकुसीले ए ||३१|| तहा गोयमा ! णं पव्वज्जादिवसप्पभिईए जहुत्तविणओवहाणेणं जे केई साहू वा साहुणी वा अपुव्वनाणगहणं न कुज्जा तस्सासयिं विराहियं सुत्तत्थोभयं, सरमाणे एगग्गचित्ते पढमचरमपोरिसीसु दिया राओ य णाणुगुणेज्जा से णं गोयमा ! णाणकुसीले णेए, से भयवं ! जस्स अइगरूयनाणावरणोदएणं अनिसं पहोसेमाणस्स ण संवच्छरेणावि सिलोगन्द्धमवि थिरपरिचियं (ण) भवेज्जा (से किं कुज्जा ?,) तेणावि जावज्जीवाभिग्गहेणं सज्झायसीलाणं वेयावच्चं तहा अणुदिणं अड्डाइज्जे सहस्से पंचमंगलाणं सुत्तत्थोभए सरमाणेगग्गमाणसे पहोसिज्जा, से भयवं ! केणं अठ्ठेणं ?, गोयमा! जे भिक्खू जावज्जीवाभिग्गहेणं चाउक्कालियं वायणाइ जहासत्तीए सज्झायं न करेज्जा से णं णाणकुसीले णेए ||३२|| अन्नंच जे केइ जावज्जीवाभिग्गहेण अपुव्वं नाणाहिगमं करेज्जा तस्सासत्तीए पुव्वाहियं गुणेज्जा, तस्सावि यासत्तीए पंचमंगलाणं अड्डाइज्ने सहस्से परावत्ते सेवि आराहगे, तं च नारावरणं खवेत्ताणं तित्थयरेइ वा गणहरेइ वा भवेत्ताणं सिज्झेज्जा ॥ ३३ ॥ से भयवं ! केणं अद्वेणं एवं वुच्चइ जहा णं चाउक्कालियं सज्झायं कायव्वं ?, गोयमा ! 'मणवयणकायगुत्तो नाणावरणं खवेइ अणुसमयं । सज्झाए वट्टंतो खणे खणे जाइ वेरग्गं ||८|| उड्डमहे तिरियंमि य जोइसवेमाणिया य सिद्धी य । सव्वो लोगालोगों सज्झायविउस्स पच्चक्खं ||९|| दुवालसविहंमिवि तवे सब्भिं तरबाहिरे कुसलदिठ्ठे । णवि अत्थि णविय होही सज्झायसमं तवोकम्मं ॥ ११० ॥ एगदुतिमासक्खमणं संवच्छरमवि य अणसिओ होज्जा। सज्झायझाणरहिओ एगोवासफलंपिण लभेज्जा ॥ १ ॥ उग्गमउपायणएसणाहिं सुद्धं तु निच्च भुंजतो । जइ तिविहेणाउत्तो अणुसमय भवेज्ज सज्झाए ॥ २॥ ता तं गोयम! एगग्गमाणसत्तं ण उवमिउं सक्का । संवच्छरखवणेणवि जेण तहिं णिज्जराऽणता ॥३॥ पंचसमिओ तिगुत्तो खंतो दंतो य निज्जरापेही । एगग्गमाणसो जो करेज सज्जाय मुणीभत्ते (सुणिब्भंतो ) ||४|| जो वागरे पसत्थं सुयनाणं जो सुणेइ सुहभावो । ठड्यासवदारत्तं तक्कालं गोयमा ! दोन्हं || ५ || एगंपि जो दुहत्तं सत्तं पडिबोहिउं ठवइ मग्गे । ससुरासुरंमिवि जगे तेणेह घोसिओ अमाघाओ || ६ || धाउपहाणी कंचणभावं न य गच्छई कियाहीणो। एवं सव्वोवि जिणोवएसहीणो न बुज्झेज्जा ||७|| गयरागदोसमोहा धम्मकहं जे करेति समयन्नू । अणुदियहमवीसंता सव्वप्पावाण ॐ श्री आगमगुणमंजूषा १३८६ OOR KGRO XOOK ! फ्र
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy