________________
(३५) महानिसीह छेयसुत्तं (२) तृ. अ.
समयण्णुदढचरित्तादिगुणसंपओववेयगुरू - सद्दत्थाणुठ्ठाणकरणेक्क बद्धलक्खत्तऽबाहियगुरूवयणविणिग्गयं विणयादिबहुमाणपरिओ साणुकं पोवलद्धं अणेगसोगसंतावुव्वेगमहावाहिवियणा- घोरदुक्खदारिद्द किले सरोगजम्मजरामरणगब्भवासाइदुट्ठसावगावगाहभीमभवोदहितरंडगभूयं इणमो सयलागममज्झवत्तगस्स मिच्छत्तदोसोवहयविसिठ्ठबुद्धीपरिकप्पियकुभणिय अघऽमाणअसेसहे उदिट्ठतजुत्तीविद्धंसणिकप्पच्चलपोट्टस्स पंचमंगलमहासुयक्खं धस्स पंचज्झयणेगचूलापरिक्खित्तस्स पवरपवयणदेवयाहिठ्ठियस्स तिपदपरिच्छिन्नेगालावगसत्तक्खरपरिमाणं अणंतगमपज्जवत्थपसाहगं सव्वमहामंतपवरविज्जाणं परमबीयभूयं नमो अरहंताणंति पढमज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेणं पारेयव्वं, तहेव बीयदिणे अणेगाइसयगुणसंपओववेयं अणंतरभणियत्यपसाहगं अणंतरूत्तेणेव कमेणं दुपयपरिच्छिन्नेगालावगपंचक्खरपरिमाणं नमो सिद्दाणंति बीयज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेण पारेयव्वं, एवं अणंतरभणिएणेव कमेणं अणंतरूत्तत्थपसाहगं तिपदपरिच्छिन्नेगालावगं सत्तक्खरपरिमाणं नमो आयरियाणंति तइयमज्झयणं आयंबिलेणं अहिज्जियव्वं, तहा अणंतरूत्तत्थपसाहगं तिपयपरिच्छिन्ने गालावगं सत्तक्खरपरिमाणं नमो उवज्झायाणंति चउत्थमज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेणं पारेयव्वं, एवं णमो लोए सव्वसाहूणंति पंचममज्झयणं पंचमदिणे आयंबिलेण, तहेव तयत्थाणुगामियं एक्कारसपयपरिच्छिन्नतितयावगतित्ती सक्खरपरिमाणं 'एसो पंचनमोक्कारो, सव्वपावप्पणासणो । मंगलणं च सव्वेसिं, पढमं हवइ मंगलमितिचूलंति छट्ठसत्तमंट्ठमदिणे तेणेव कमविभागेणं आयंबिलेहिं अहिज्जेयव्वं, एवमेयं पंचमंगलमहासुयक्खंधं सरवन्नपयसहियं पयक्खरबिंदुमत्ताविसुद्धं गुरूगुणोववेयगुरूवइटुं कसिणमहिज्जित्ताणं तहा कायव्वं जहा पुव्वाणुपुव्वीए पच्छाणुपुवीए अणाणुपुव्वीए जीहग्गे तरेज्जा, तओ तेणेवाणंतरभणियतिहिकरणमुहुत्तनक्खत्तजोगलग्गससीबलजंतुविरहिओगासचेइयालगाइकमेणं अठ्ठमभत्तेणं समणुजाणाविऊणं गोयमा ! महया पबंधेण सुपरफुडं णिउणं असंदिद्धं सुत्तत्थं अणेगहा सोऊणावधारेयव्वं, एयाए विहीए पंचमंगलस्स णं गोयमा ! विणओवहाणो कायव्वो ||१२|| से भयवं ! किमेयस्स अचिंतचिंतामणिकप्पभूयस्स णं पंचमंगलमहासुयक्खंदस्स सुत्तत्थं पन्नत्तं ?, गोयम ! एमाइयं एयस्स अचिंतचिंतामरिकप्पभूयस्स णं पंचमंगलमहासुयक्खंधस्स णं सुत्तत्थं पण्णत्तं, तंजहाजेणं एस पंचमंगलमहासुयक्खंधे से णं सयलागमंतरोववत्ती तिलतेलकमलमयरंदव्व सव्वलोए पंचत्थिकायमिव जहत्थकिरियापुराया (गए) सब्भलंगुणकित्तणे जहिच्छियफलपसाहगे चेव, णो णमन्नेत्ति, ते य पंचहा - अरहंते सिद्धे आयरिए उवज्झाए साहवो य, तत्थ एएसिं चेव गब्भत्थसब्भावो इमो तंजा-सनरामरासुरस्स णं सव्वस्सेव जगस्स अठ्ठमहापाडिहेराइपूयाइस ओवलक्खियं अणण्णसरिसमचिंतमाहप्पं केवलाहिट्ठियं पवरूत्तमं अरहंतित्ति अरहंता, असेसकम्मक्खाएणं निद्दड्ढभवंकुरत्ताउ न पुणेह भवंति जंमंति उववज्जंति वा अरूहंता वा, णिम्महियनियनिद्दलियविलीयनिट्ठवियउभिभूयसुदुज्जयासेसअट्ठपयारकम्मरिउत्ताओ वा अरिहंतेति वा, एवमेते अणेगहा पन्नविज्नंति परूविज्जंति आघविज्जति पठ्ठविज्जति दंसिज्नंति उवदंसिज्नंति, तहा सिद्धाणि परमाणंदमहूसवमहाकल्लाणनिरूवमसोक्खाणि णिप्पकंपसुक्कज्झाणाइअचिंतसत्तिसामत्थओ सजीववीरिएणं जोगनिरोहाइणा महापयत्तेणिति सिद्धा, अप्पयारकम्मक्खएण वा सिद्धं सज्जमेतेसिति सिद्धा, सियं झायमेसिमिति वा सिद्धा, सिद्धे निट्ठिए पहीणे सयलपओयणवायकयंबमेतेसिमिति सिद्धा, एवमेते इत्थीपुरूसनपुंससलिंगऽण्णलिंगगिहिलिंगपत्तेयबुद्धबोहिय जाव णं कम्मक्खयसिद्धाइभेएहि णं अणेगहा पन्नविज्जंति, तहा अठ्ठारससीलंगसहस्साहिट्ठियतूणं छत्तीसइविहमायारं जहट्ठियमगिलाए अहन्निसाणुसमयं आयरंतित्ति पवत्तयंतित्ति आयरिया, परमप्पणो अ हियमायरंतित्ति आयरिया, सव्वसत्तस्स सीसगणाणं वा हियमायरंति आयरिया, पाणपरिच्चाएऽवि उ पुढवादीण समारंभं नायरंति णारभंति नाणुजाणंति वा आयरिया, सुट्टुमवरद्धेऽवि ण कस्सई मणसावि पावमायरंतित्ति वा आयरिया, एवमेते णामठवणादीहिं अणेगहा पन्नविज्जंति, तहा सुसंवुडासवदारे मणावयकायजोगत्तउवउत्ते विहिणा सरवंजणमत्ताबिंदुपयक्खरविसुद्धदुवालसंगसुयनाणज्झयणज्झावणेण परमप्पणो अ मोक्खोवयं झायंतित्ति उवज्झाए, थिरपरिचियमणंतगमपज्जवत्थेहिं वा दुवालसंगं सुयनाणं चिंतंति अति माणसा झायंतित्ति वा उवज्झाए, एवमेतेहिं (भेएहिं) अणेगहा पन्नविज्जंति, तहा अच्चंतकठ्ठउग्गुग्गयरघोरतवचरणाई अणेगवयनियमोववासनाणा
[१८]
原