________________
४
.(३५) महानिसीह छेयसुत्तं (२) तृ. अ.
[१९]
ॐॐॐॐॐॐॐ
भिगगहविसेंससंजमपरिवालणसम्मंपरीसहोवसग्गाहियासणेणं सव्वदुक्खविमोक्खं मोक्खं साहयंतित्ति साहवो, अयमेव इमाए चूलाए भाविज्जइ एतेसिं नमोक्कारो एसो पंचनमोक्कारो, किं करेज्जा ?, सव्वं पावं-नाणावरणीयादिकम्मविसेसं तं पयरि (अपरिसे) सेणं दिसोदिसं णासयइ सव्वपावप्पणासणो, एस चूलाए पढमो उद्देसओ, एसो पंचनमोक्कारो सव्वपावप्पणासणो किंविहो उ ?, मंगो - निव्वाणसुहसाहणेक्कखमो सम्मद्दंसणाइआराहओ अहिंसालक्खणो धम्मो तं मे लाएज्जति मंगलं, ममं भवाउ-संसाराओ गलेज्जा, तारेज्जा वा मंगलं, बद्धपुट्ठनिकाइयट्टप्पगारकम्मरासि मे गालिज्जा-विलिज्जवेज्जत्ति वा मंगलं, एएसि मंगलाणं अन्नेसिं च मलाणं सव्वेसिं किं ?, पढमं आदीए अरहंताणं थुई चेव हवइ मंगलं, इति एस समासत्थो, वित्थरत्थं तु इमं तंजहा तेणं कालेणं तेणं समएणं गोयमा ! जे केई पुव्ववावन्नियसद्दत्थे अरहंते भगवंते धम्मतित्थगरे भवेज्जा से ण परमपुज्जाणंपि पुज्जयरे भवेज्ज, जओ णं ते सव्वेऽवि एयलक्खणसमन्निए भवेज्जा, तंजहाअचिंतअप्पमेयनिरूवमाणण्णसरिसपवरवरूत्तमगुणोहाहिठ्ठियत्तेणं तिण्हंपि लोगाणं संजणियगुरूयमहंतमाणसाणंदे, तहा य जंमंतरसंचियगुरूयपुण्णपब्भारसंविदत्ततित्थयरनाकम्मोदएणं दीहरगिम्हायवसंतावकिलंतसिहिउलाणं व पढमपाउसधाराभस्सवरिसंतघणसंघायमिव परमहिओवएसपयाणाइणा घणरागदो समो हमिच्छत्ताविरइ-पमायदुट्ठकि ललिठ्ठज्झवसायाइसमज्जियासुहघोरपावकम्मायवसं तावस्स णिण्णासगे भव्वसत्ताणं सव्वन्नू अणेगजम्मंतरसंविढत्तगुरूयपुन्नपब्भाराइसयबलेणं समज्जियाउलबलवी रिएसरियसत्तपरक्क माहिठ्ठियतणू सुकं तदित्तचारूपायं गुठुग्गरूवाइस एणं सयलगहनक्खत्तचंदपंतीणं सूरिए इव पयंडपपयावदसदिसिपयासविप्फुरंतकिरणपब्भारेणं णियतेयसा विच्छायगे सयलाणवि विज्जाहरणरामरीणं सदेवदाणविंदाणं सुरलोगाणं सोहग्गकं तिदित्तिलावन्नरूवसमुदयसिरीए साहावियकम्मकखयजणियदिव्वकयपवरनिरूवमाणन्नसरिसाविसेसाइसयाइसयलक्खणकलाकलावविच्छड्डुपरिदंसणेण भवणवइवाणमंतरजोइसवेमाणियाहमिंदसइंदच्छराकिन्नर णरविज्जाहरस्स ससुरासुरस्सावि णं जगस्स अहो ३ अज्ज अदिठ्ठपुव्वं दिठ्ठमम्हेहिं इणमो सविसेसाउलमहंताचिंतपरमच्छे रयसंदोहं समग्गलमे वेगठ्ठसमुइयं दिठ्ठति तक्खणउप्पन्नघणनिरंतरबहलप्पमोया चिंतयंतो सहरिसपीयाणुरायवसपवियंभंताणुसमयअहिणवाहिणवपरिणामविसेसत्तेणमहमहंतिजंपपरपरोप्पराणं विसायमुवग्गयहहहधीधिरत्थु अधन्नाऽपुन्नावयमिइर्णिदिर अत्ताणगमणंतरसंखुहियहिययमुच्छिरसुलद्धचेयणसुपुण्णसिढिलियसगत्तआउंचणं पसण्णो उ मे सनिमेसाइसारीरियवावारमुक्क केवल अणोवल्खक्खल`तमंदमंददीहहुं हुंकारविमिस्समुक्कदीहउण्हबहलनीसासगत्तेणं अइअभिनिविठ्ठबुद्धीसुणिच्छियमणस्स णं जगस्स, किं पुण तं तवमणुचिठ्ठेमो जेणेरिसं पवररिद्धिं लभिज्जत्ति, तग्गगयमणस्स णं दंसणं चेव णियणियवच्छत्थलनिहिज्जंतंतकरयलुप्पाइयमहंतमाणसचमक्कारे, ता गोयमा ! णं एवमाइअनंतगुणगणाहिठ्ठियसरीराणं सिं सुगहियनामधेज्जाणं अरहंताणं भगवंताणं धम्मतित्थगराणं संतिए गुणगणो हरयणसंघाए अहन्निसाणुसमयं जीहासहस्सेणंपि वागरंतो सुरवईवि अन्नयरे वा ई चउनाणी महाइस य छउमत्थे सयंभुरमणोयहिस्स इव वासकोडीहिंपि णो पारं गच्छेज्जा, जओ णं अपरिमियगुणरयणे गोयमा ! अरहंति भगवंते धम्मत्थिगरे भवति, ता किमित्थ भन्नउ ?, जत्थ य णं तिलोगनाहाणं जगगुरूणं भुवणेक्कबंधूणं तेलोक्कतग्गुणखंभपवरधम्मतित्थंकराणं केई सुरिंदाइपायंगुठ्ठग्गएगदेसाउ अणे गगुणगणालं करियाउ भत्तिभरनिब्भरिक्क रसियाणं सव्वेसिपि वा सुरीसाणं अणेगभवंतरसंचियअणिठ्ठदृठ्ठठ्ठ कम्मरासिजणियदो गच्चदोमणस्सादिसयलदुक्खदारिद्द किलेसजम्मजरामरणरोगसोगसंतावुव्वेयवाहिवेयणाईण खयठ्ठाए एगगुणस्साणंतभागमेगं भणमाणाणं जमगसमगमेव दिणयरकरे इव
गुणगणोजीह विफुरंति ताइं च न सक्का सिंदावि देवगणा समकालं भणिऊणं, किं पुण अकेवली मंसचक्खुणो ?, ता गोयमा ! णं एस इत्थं परमत्थे वियाणेयव्वो, जहा णं चइ तित्थगराणं संतिए गुणगरोहे तित्थयरे चेव वायरंति, ण उण अन्ने, जओ णं सातिसया तेसिं भारती, अहवा गोयमा ! किमित्थ पभूयवागरणेणं ?, सारत्थं भन्नए || १३|| तंजहा - नामंपि सयलकम्मठ्ठमलकलंकेहिं विप्पमुक्काणं । तियसिंदच्चियचलणाण चिणरिंदाण जो सरइ ||१६|| तिविहकरणोवउत्तो खणे खणे सीलसंजमुज्जुत्तो । अविराहियवयनियमो सोऽवि हु अइरेण सिज्झेज्जा ॥ १७॥ जो पुण दुहउव्विग्गो सुहतण्हालू अलिव्व कमलवणे थयथुइमंगलजयसद्दवावडो श्री आगमगुणमंजूषा - १३८०
०