________________
KORO555555555555555
(३५) महानिसीह छेयसुत्तं (२) तृ. अ.
[१७]
555555555555555 FOXON
हवा अज्झावयंति वा अहीयंतं वा अज्झावयंतं वा समणुजाणंति ते णं महापावकम्मे महतीं सुपसत्थनाणस्सासायणं पकुव्वंति ||१०|| से भयवं ! जइ एवं ता किं
पंचमंगलस्स ण उवहाणं कायव्वं ?, गोयमा ! पढमं नाणं तओ दया, दयाए य सव्वजगज्जीवपाणभूयसत्ताणं अत्तसमदरिसित्तं, सव्वजगजीवपाणभूयसत्ताणं अत्तसमदंसणाआ य तेसिं चेव संघट्टणपरियावणलिवणोद्दावणाइदुक्खुप्पायणभयविवज्जणं तओ अणासवो अणासवओ य संवुडासवदारत्तं संवुडासवदारत्तेणं च दमोपसमो तआ य समसत्तुमित्तपक्खया समसत्तुमित्तपक्खयाए य अरागदोसत्तं तओ य अकोहया अमाणया अलोभया अकोहमाणमायालोभयाए य अकसायत्तं तओ य सम्मत्तं सम्मत्ताओ य जीवाइपयत्थपरिन्नाणं तओ सव्वत्थ अपडिबद्धत्तं सव्वत्थापडिबद्धत्तेण य अन्नाणमोहमिच्छत्तक्खयं तओ विवेगो विवेगाओ य हेयउवाएयवत्थुवियालणेगंतबद्धलक्खत्तं तओ य अहियपरिच्चाओ हियायरणष य अच्चतमब्भुज्जमो तओ य परमत्थपवित्तुत्तमखंतादिदसविहअहिंसालक्खणधम्माणुठ्ठाणिक्ककरणकारावणासत्तचित्तया तओ य खंतादिदसविहअहिंसालक्खणधम्माणुट्ठाणिक्ककरणकारावणासत्तचित्तयाए य सव्वुत्तमा खंती सव्वुत्तमं मिउत्तं सव्वत्तमं अज्जवभावत्तं सव्वुत्तमं सज्झंतरसव्वसंगपरिच्चागं सव्वुत्तमं सबज्झब्भंतरदुवालसविहअच्वंतघोरवीरूग्गकट्ठतवचरणाणट्ठाणाभिरमणं सव्वुत्तमं सत्तरसविहकसिणसंजमाणुट्ठाणपरि-पालणेक्कबद्धलक्खत्तं सव्वुत्तमं सच्चुग्गिरणं छक्कायहियं अणिगूहियबलवीरियपुरिसक्कारपरक्कमपरितोलणं च सव्वुत्तमसज्झायज्झाणसलिलेण पावकम्ममललेवपक्खालणंति सव्वुत्तमुत्तमं आकिंचणं सव्वुत्तमं परमपवित्तसव्वभावंतरेहिं णं सुविसुद्धसव्वदोसविप्पमुक्कणवगुत्तीसणाअट्ठारसपरिहारठ्ठाणपरिवेढियसुदुद्धरघोरभंभवयधारणंति, तओ एएर चेव सव्वुत्तमखंतीमद्दवअज्जयमूटरत-यसहजमसच्चसोयआकिंचणसुदुद्धरबंभवयधारणसमुट्ठाणेणं च सव्वसमारंभविवज्जणं, तओ य पुढविदगागणिवाऊवणप्फइबितिचउपंचिदियाणं तहेव अजीवकायसंरंभसमारंभारंभाणं च मणोवइकायतिएणं तिविहंतिविहेण सोइंदियादिसंवरणआहारादिसन्नाविप्पजढत्ताए वोसिरणं, तओ य अ (मलिय) द्वारससीलंगसहस्सधारित्तं अमलियअठारससीलंगसहस्सधारणेणं च अखलियअखंडियअमिलियअविराहियसुट्ठमुग्गुग्गयरविचित्ताभिग्गहनिव्वाहणं, तओ य सुरमणुयतिरिच्छोईरियघोरपरीसहोवसग्गाहियासणं संमकरणेणं, तओ य अहोरायाइपडिमासु महापयत्तं तओ निप्पडिकम्मसरीरया निप्पडिकम्मसरीरत्ताए य सुक्कज्झाणे निप्पकंपत्तं, तओ य अणाइभवपरंपरसंचियअसेसकम्मठ्ठरासिखयं अर्थतनाणदंसणधारित्तं च चउगइभवचारगाओ निप्फेडं सव्वदुक्खविमोक्खं मोक्खगमणं च, तत्थ अदिठ्ठजम्मजरामरणाणिट्ठसंपओगिट्ठविओयसंतावुव्वेगअयसऽब्भक्खाणमहवाहिवेयणारोगसोगदारिदुदुक्खभयवेमणस्सत्तं, तओ य एगतियं अच्चंतियं सिवमयलमक्खयधुवं परमसासयं निरंतरं सव्वुत्तमसोक्खंति, ता सव्वमेवेयं नाणाओ पवत्तेज्जा, ता गोयमा ! एगंतियअच्वंतियपरमसास-तधुवनिरंतरसव्वुत्तमसोक्खकंखुणा पढमयरमेव तावायरेणं सामाइयमाइयलोगबिंदुसारपज्जवसाणंदुवालसंगं सुयनाणं कालंबिलादिजहुत्तविहिणोवहाणेणं हिंसादियं च तिविहंतिविहेण पडिक्कतेण य सरवंजणमत्ताबिंदुपयक्खराणूणगं पयच्छेदघोसबद्धयाणुपुव्विं पुव्वाणुपुब्विअणाणुपुव्वीए सुविसुद्धं अचोरिक्कायएण एगत्तेण सुविन्नेय, तं च गोयमा ! अणिहणऽणोरपारसुविच्छिन्नचरमोयहिपिव य सुदुरवगाहं सयलसोक्खपरमहेउभूयं च, तस्स य सयलसोक्खहेउभूयाओ न इट्ठदेवयानमोक्कारविरहिए केई पारं गच्छेज्जा, इट्ठदेवयाणं च नमोक्कारं पंचमंगलमेव गोयमा !, णो णमन्नंति, ता णियमओ पंचमंगलस्सेव पढमं ताव विणओवहाणं कायव्वंति ॥११॥ से भयवं ! कयराए विहीए पंचमंगलस्स णं विणओवहाणं कायव्वं ?, गोयमा ! इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायव्वं तंजहा-सुपसत्थे चेव सोहणे तिहिकरणमुहत्तनक्खत्तजोगलग्गससीबले विप्पमुक्कजाया-इमयासंकेण संजायसद्धासंवेगसुतिव्वतरमहंतुल्लसं-तसुहज्झवसायाणुगयभत्तीबहुमाणपुव्वं णिणियाणं दुवालसभत्तट्ठिएणं- चेइयालए-जंतुविरहिओगासे- भत्तिभरनिब्भरूद्धसियससीसरोमावलीपप्फुल्लण- (व) यणसयवत्तपसत्तसोमथिरदिवणवणवसंवेगसमुच्छलंतसंजायबहलघणनिरंतरअचिंतपरम-सुहपरिणामविसेसुल्लासियजीववीरियाणुसमयविवटुंतपमोय-सुद्धसुनिम्मलथिरदढयंतकरणेणं
खितिणिहियजाणुणिसिउत्तमंगकरकमलमउलसोहंजलिपुडेणं सिरिउसभाइपवरवरधम्मतित्थयरपडिमाबिंबविणिवेसियणयणमाणसेगग्गतग्गयज्झवसाएणं words FFFFFFFFFFF555555555555 श्री आगमगुणमंजूषा - १३७८ 55FFFFFFFFF555555555555555FOOR
OC$乐听听听听听听乐听听听听听听纲听听听听听听听听听听听听听听听听听听乐明明明明明明明明明明明明還