________________
HOR955555555555555
(३५) महानिसीह छेयसुत्तं (२) द्वि. अ.
[१४]
HOTO乐乐玩乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听 乐乐乐乐乐明纸步明乐乐明明明明明
पलयकालरयणीमिव सव्वकालं तमोवलित्ताउ भवंति विज्जु इव खणदिठनट्ठपेम्माओ भवंति सरणागयघायगो इव एक्कजं मियाओ तक्खणपसूयजीवंतसुद्धनियसिसुभक्खीओ इव एक्कजं मियाओ तक्खणपसूयजीवंतसुद्धनियसिसुभक्खीओ इव महापावकम्माओ भवंति खरपवणुच्चालियलवणोदहीवेलाइव बहुविहविकप्पकल्लोलमालाहिं खणंपिएगत्थ असंठियमाणसाओ भवंति भयंभुरमणोदहीमिव दुरवगाहकइतवाओ भवंति पवणो इव चडुलसहावाओ भवंति अग्गी इव सव्वभक्खीओ वाऊ इव सव्वफरिसाओ तक्करो इव परत्थलोलाओ साणो इव दाणमेत्तमित्तिओ मच्छो इव हव्वपरिचत्तनेहाओ एवमाइअणे गदोसलक्खपडिपुण्णसव्वंयोवंगसब्भंतरबाहिराणं महापावकम्माणं अविणयविसमंजरीणं तत्थुप्पन्नअणत्थगच्छ पसूईणं इत्थीणं अणवरयनिज्झरंतदुग्गंधासुइविलीणकुच्छणिज्जनिंदणिज्जखिंसणिज्जसव्वंगोवंगाणं सन्भंतरबाहिराणं परमत्थओ महासत्ताणं निविन्नकामभोगाणं गोयमा ! सव्वुत्तमुत्तमपुरिसाणं के नाम सयन्ने सुविनायधम्माहम्मे खणमवि अभिलासंगच्छिज्जा ?||२६|| जासिंचणं अभिलसिउकामे पुरिसे तज्जोणिसंमुच्छिमपंचेदियाणं एक्कपसंगेण चेव णवण्हं सयसहस्साणं णियमा उवद्दवगे भवेज्जा, ते य अच्वंतसुहुमत्ताउ मंसचक्खउणो ण पासिया ॥२७।। एएणं अटेणं एवं वुच्चइ जहा णं गोयमा ! णो इत्थीयं आलवेज्जा नो संलवेज्जा नो इत्थीणं अंगोवंगाई संणिरिक्खेज्ना जाव णं नो इत्थीए सद्धिं एगे बंभयारी अद्धाणं पडिवज्जेज्जा ।।२८|| से भयवं ! किमित्थीए संलावुल्लावंगोवंगनिरिक्खणं वज्जेज्जा उयाहु मेहुणं ?, गोयमा ! उभयमवि, से भयवं ! किमित्थिसंजोगसमायरणे मेहुणे परिवज्जिया उयाहुणं बहुविहेसुं सचित्ताचित्तवत्थुविसएसु मेहुणपरिणामे तिविहंतिविहेणं मणोवइकायजोगेणं सव्वहा सव्वकालं जवज्जीवाएत्ति ?, गोयमा ! सव्वं सव्वहा विवज्जिज्जा ||२९|| से भयवं ! जे णं केई साहू वा साहुणी वा मेहुणमासेविज्जा से णं वंदेज्जा ?, गोयमा ! जे णं केई साहू वा साहुणी वा मेहुणं सयमेव अप्पणा सेवेज वा परेहिं उवइसेत्तुं
सेवाविज्जा वा सेविज्जमाणं समणुज्जाणिज्ज वा दिव्वं वा माणुसं वा तिरिक्खजोणियं वा जाव णं करकम्माइं सच्चित्ताचित्तवत्थुविसयं वा विविहज्झवसाणं म कारिमाकारिमोवगरणेणं मणसा वा वयसा वा काएण वा से णं समणे वा समणी वा दुरंतपंतलक्खणे अदछुव्वे अमग्गसमायारे महापावकम्मे णो णं वंदिज्जा णोणं
वंदाविज्जा नो णं वंदिज्जमाणं वा समणुजाणेज्जा तिविहंतिविहेणं जावणं विसोहिकालंति, से भयवं ! जे वंदेज्जा से किं लभेज्ना?, गोयमा ! जे तं वंदेज्जा से अठ्ठारसण्हं सीलंगसहस्सधारीणं महाणुभागाणं तित्थयरादीणं महर्ती आसायणं कुज्जा, जेणं तित्थयरादीणं आसायणं कुज्जा सेणं अज्झवसायं पडुच्चा जावणं अणंतसंसारियत्तणं लभेज्जा ॥३०॥ 'विप्पहिच्चित्थियं सममं, सव्वहा मेहुणंपिय । अत्थेगे गोयमा ! पाणी, जे णो चयइ परिग्गहं ।।७।। जावइयं गोयमा ! तस्स, सचित्ताचित्तोभयत्तगं। पभूयं वाऽणु जीवस्स, भवेज्जा उ परिग्गहं ।।८।। तावाइएणं तु सो पाणी, ससंगो मोक्खसाहणं | णाणाइतिगंण आराहे, तम्हा वज्जे परिग्गह ।।९।। अत्थेगे गोयमा! पाणी, जे पयहित्ता परिग्गहं । आरंभं नो विवज्जेज्जा, तंपीयं भवपरंपरा ॥१६०|| आरंभे पत्थियस्सेगवियलजीवस्स वइयरे । संघट्टणाइयं कम्मं, जं बद्धं गोयमा ! मुणे ॥१६१।। एगे बेइंदिए जीवे एगं समयं अणिच्छमाणे बलाभिओगेणं हत्थेण वा पाएण वा अन्नयरेण वा सलागाइउवगरणजाएणं जे केई पाणी अगाढं संघटेज्ज वा संघट्टावेज्ज वा संघट्टिज्जमाणं अगाढं परेहिं समणुजाणेज्जा से णं गोयमा ! जया तं कम्मं उगयं गच्छेज्जा तया णं महया केसेणं छम्मासेणं वेदिज्जा, गाढं दुवालसहिं संवच्छरेहि, तमेव अगाढं परियावेज्जा वाससहस्सेणं गाढं दसहिं वाससहस्सेहि, तमेव अगाढ़ किलामेज्जा वासक्खेणं गाढं दसहिं वासलक्खेहिं, अहाणं उद्दवेज्जा तओ वासकोडी, एवं तिचउपंचिदिएसु दठ्ठव्वं ॥३१॥ 'सुहुमस्स पुढविजीवस्स, जत्थेगस्स विराहणं । अप्पारंभं तयं बेति, गोयमा ! सव्वकेवली ।।२।। सुहुमस्स
पुढविजीवस्स, वावत्ती जत्थ संभवे । महारंभं तयं बेति, गोयमा ! सव्वकेवली ।।३।। एवं तु संमिलतेहिं, कम्मुक्करडेहिं गोयमा !। से सोन्भे अणंतेहिं, जे आरंभे ॐ पवत्तए ॥४॥ आरंभे वट्टमाणस्स, पुद्धपुट्ठनिकाइयं । कम्मं बद्धं भवे तम्हा, तम्हाऽऽरंभं विवज्जए ।।५|| पुढवाइअजीवकायंता, सव्वभावेहिं सव्वहा । आरंभा जे
नियट्टेजा, से अइरा (जम्मजरामरणसव्वदारिद्ददुक्खाण) विमुच्चइ॥६||त्ति, अत्थेगे गोयमा ! पाणी !, जे एवं परिवुज्झिउं। एगंतसुहतल्लिच्छे, णलभे सम्मग्गवत्तणिं
OC明明明明明明明明明明明明明明明明明明明明明明明明明乐乐乐听听听听听听听听听明明明明明明明明明明明03
Main Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.or