SearchBrowseAboutContactDonate
Page Preview
Page 1487
Loading...
Download File
Download File
Page Text
________________ FORO5555555 (३५) महानिसीह छेयसुतं (२) द्वि. अ. [१३] 1555555555555555OOK Pणं पुरिसेणं सद्धिं ण संजुत्ता णो चियसंममायरियं से णं जहा घणकठ्ठतणदारूसमिद्धे केइ गामेइ वा नगरेइ वा रन्नेइ वा संपलित्ते चंडानिलसंधुक्खिए पयलित्ताण २ म. णिडज्झिय २ चिरेणं उवसमज्जा एवं तु णं गोयमा ! से इतथीकामग्गी संपलित्ता समाणी णिडज्झिय २ समयचउक्केणं उवसमज्जा, एवं इगधीसइमे बावीसइमे जाव म. णं सत्ततीसइमे समए, जहा णं पदीवसिहा वावन्ना पुणरवि सयं वा तहाविहेणं चुन्नजोगेण वा पयलेज्जा एवं सा इत्थी पुरिसदंसणेण वा पुरिसालावगकरिसणेण वा मदेणं कंदप्पेणं कामग्गीए पुणरवि उप्पयलेज्जा।।२२।। एत्थं च गोयमा ! जमित्थीयं भएण वा लज्जाए वा कुलंकुसेण वा जावणं धम्मसद्धाए वा तं वेयणं अहियासेज्जा 卐 नो णं चियमंसं समायरिज्जा से णं धन्न से णं पुन्ना से यणं वंदा से णं पुज्जा से णं दट्ठव्वा से णं सव्वलक्खणा से णं सव्वकल्लाणकारया से णं सव्वुत्तममंगलनिही से णं सुयदेवया से णं सरस्सती से णं अवहुंडी से णं अच्चुया से णं इंदाणी से णं परमपवित्तुत्तमा सिद्धी मुत्ती सासया सिवगइत्ति ॥२३|| जमित्थियं तं वेयणं नो अहियासेज्जा चियमंसं समायरेज्जा से णं अधन्ना से णं अपुण्णा से णं अवंदा से णं अपुज्जा से णं अदठ्ठवा से णं अलक्खणा से णं भग्गलक्खणा से णं सव्वअमंगलअकल्लाणभायणा से णं भठ्ठसीला से णं भठ्ठायारा से णं परिभठ्ठचारित्ता से णं निंदणीया से णं खिंसणिज्जा सेणं कुच्छणिज्जा से णं पावा सेणं पावपावा से णं महापावपावा से णं अपवित्तत्ति, एवं तु गोयमा ! चडुलत्ताए भीरूत्ताए कायरत्ताए लोलत्ताए उम्मायओ वा कंदप्पओ वा दप्पओ वा अणप्पवसओ वा आउट्टियाए वा जमित्थियं संजमाओ परिभस्सियं दूरद्धाणे वा गामे वा नगरे वा रायहाणीए वा वेसग्गहणं अच्छड्डिय पुरिसेण सद्धिं चियमंसमायरेज्जा भुजो २ पुरिसं कामेज्ज वा रमेज्ज वा अहा णं तमेव दोयद्धियं कज्जमिइ पक्खिप्पेत्ताणं तमाइंचेज्जा, तं चेव आइंचमाणी पस्सिया णं उम्मायओ वा दप्पओ वा कंदप्पओ वा अणप्पवसओ वा आउट्टियाए वा केइ आयरिएइ वा सामन्नंसंजएइ वा रायसंसिएइ वा वायलद्धिजुत्तेइ वा विन्नाणलद्धिजुत्तेस वा जुगप्पहाणेइ वा पवयणप्पभावगेइ वा तमित्थियं अन्नं वा रमेज्ज वा कामेज्ज वा अभिलसेज्ज वा भंजेज वा परिभुंजेज्ज वा जाव णं चियमंसमायरेज्जा से णं दुरंतपंतलक्खणे अहन्ने अवंदे अदठ्ठव्वे अपत्थिए अपत्थे अपसत्थे अकल्लाणे अमंगल्ले निदणिज्जे गरहणिज्जे खिसणिज्जे कुच्छणिज्जे से णं पावे से णं पावपावे से णं महापावे से णं महापावपावे से णं भठ्ठसीले से णं भठ्ठायारे से णं निब्भठ्ठचारित्ते महापावकम्मकारी, जया णं पायच्छित्तमब्भुठ्ठिज्जा तओ णं मंदतुरंगेणं वइरेणं उत्तमेणं संघयणेणं उत्तमेणं पोरूसेणं उत्तमेणं सत्तेणं उत्तमेणं तत्तपरिन्नत्तणेणं उत्तमेणं वीरियसामत्थेणं उत्तमेणं संवेगेणं उत्तमाए धम्मसद्धाए उत्तमेणं आउक्खएणं तं पायच्छित्तमणुचरेज्जा, ते णं तु गोयमा ! साहूणं महाणुभागाणं अट्ठारसपरिहारठ्ठाणाइंणव बंभचेरगुत्तीओ वागरिज्जति ॥२४॥ से भयवं! किं पच्छित्तेणं सुज्झेज्ना?, गोयमा ! अत्थेगेजे णं सुज्झेज्जा, अत्थेगे जे णं नो सुज्झेज्जा, भयवं ! केणं अटेणं एवं वुच्चइ-जहा णं गोयमा ! अत्थेगे जे णं सुज्झेज्जा अत्थेगे जे णं नो सुज्झिज्जा ?, गोयमा ! अत्थेगे नियडीपहाणे सढसीले वंकसमायारे सेणं ससल्ले आलोइत्ताणं ससल्ले चेव पायच्छित्तमणुचेठ्ठिज्जा, सेणं अविसुद्धसकलुसासए णो विसुज्झेज्जा, एतेणं अठ्ठणं एवं वुच्चइ जहाणं गोयमा ! अत्थेगे जेणं नो सुज्झेज्जा अत्थेगे जे णं सुज्झेज्जा ॥२५|| तहा णं गोयमा ! इत्थी य णाम पुरिसाणमहम्माणं सव्वपावकम्माणं वसुहारा तमरयपंकखाणी सोग्गइमग्गस्स णं अग्गला नरयावयारस्सणं समोयरणवत्ती अभुमयं विसकंदलिं अणग्गियं चडुलिं अभोयणं विसूइयं अणामियं वाहिं अचेयणं मुच्छं अणोवसग्गिं मारिं अणियलि गुत्तिं अरज्जुए पासे अहेउए मच्चू, तहा य णं गोयमा ! इत्थिसंभोगे पुरिसाणं मणसावि णं अचिंतिणिज्ज अणज्झवसणिज्जे अपत्थणिज्जे अणीहणिज्जे अवियप्पणिज्ने असंकप्पणिज्ज अणभिलसणिज्जे सअंभरणिज्जे तिविहंतिविहेणंति, जओ णं इत्थीणं नाम पुरिसस्सणं गोयमा ! सव्वप्पगारेहिपि दुस्साहियं विज्जंपिव दोसुप्पायणं संरंभसंजणगंपिवअपठ्ठधम्म खलियचारित्तंपिव अणालोइयं अणिदियं अगरहियं अकयपायच्छित्तज्झवसायं पडुच्च अणंतसंसारपरियट्टणं दुक्खसंदोहं कयपायच्छित्तविसोहियंपिव पुणो असंजमायरणं महंतपावकम्मसंचयं हिंसंपिव सयलतेलोक्कनिदियं अदिठ्ठपरलोगपच्चवायं घोरंधयारणरयवासो इव णिरंतराणेगदुक्खनिहित्ति, 'अंगपच्चंगसंठाणं, चारूललवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवड्डणं ।।१५६|| तहा य इत्थीओ नाम गोयमा ! HIG明明明明乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐玩乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐CD Hox5555555555555555555555555555555555555555555FOR 55555555555555555555 श्री आगमगुणमंजूषा-१३७४5555555555555555 OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy