________________
7095555555555
(३५) महानिसीह छेयसुत्तं (
द्वि. अ./तृ.अ.
[१५]
MCC%乐乐乐乐明明明明明明明玩乐乐听听听听听听听听乐乐乐乐乐乐乐乐听听听听听听听听听听听乐乐听听听听听CM
॥७॥ जीवे संमग्गमोइन्ने, घोरवीरतवं चरे। अचयंतो इमे पंच, कुज्जा सव्वं निरत्ययं ।।८।। कुसीलोसन्नपासत्थे, सच्छंदे सबले तहा। दिट्ठीएवि इमे पंच, गोयमा ! न निरिक्खए ॥९॥ सव्वन्नुदेसियं मग्गं, सव्वदुक्खप्पणासगं । सायागारवगुंफाते, अन्नहा भणियमुज्झए ॥१७०|| पयमक्खरंपि जो एगं, सव्वन्नूहिं पवेदियं । न रोएजऽन्नहा भासे, मिच्छद्दिठी स निच्छियं ॥१|| एवं नाऊण संसग्गिं, दरिसणालावसंथवं । संवासं च हियाकंखी, सव्वोवाएहिं वज्जए|२|| भयवं! निब्भठ्ठसीलाणं, दरिसणं तंपि निच्छसि । पच्छित्तं वागरेसीय, इति उभयं न जुज्जए ?||३|| गोयमा ! भट्ठसीलाणं, दुत्तरे संसारसागरे । धुवं तमणुकंपित्ता, पायच्छित्ते पदरिसिए॥४॥ भयवं! किंपायच्छित्तेण, छिदिज्जा नारगाउयं ?| अणुचरिऊण पच्छित्तं, बहवे दुग्गइ गए॥५|| गोयमा ! जे समज्जेज्ना, अणंतसंसारियत्तणं । पच्छित्तेणं धुवं तंपि, छिदे किं पुणो नरयाउयं ? ||६|| पायच्छित्तस्स भुवणेऽत्थ, नासज्झं किंचि विज्जए । बोहिलाभ पमोत्तूणं, हारियं तं न लब्भए ||७|| तं चाउकायपरिभोगे, तेउकायस्स निच्छियं । अबोहिलाभियं कम्मं, वज्जए मेहुणेण य ॥८॥ मेहुणं आउकायं च, तेउकायं तहेव य । तम्महा तओवि जत्तेणं, वज्जेज्जा संजइंदिए ।।९।। से भयवं ! गारत्थीणं, सव्वमेवं पवत्तइ ।(तो जइ अबोही भवेज्ज) एसु तओ सिक्खागुणाणुव्वयधरणं तु निप्फलं ।।१८०|| गोयमा ! दुविहे पहे अक्खाए, सुसमणे अ सुसावए । महव्वयधरे पढमे, बीएऽणुव्वयधारए ॥१|| तिविहंतिविहेण समणेहिं, सव्वसावज्जमुज्झियं । जावज्जीवं वयं घोरं, पडिवज्जियं मोक्खसाहणं ॥२।। दुविहेगविहं व तिविहं वा, थूलं सावज्जमुज्झियं । उद्दिठ्ठकालियं तु वयं (देसेण) संवसे गारत्थी हि॥३॥ तहेव तिविहंतिविहेणं, इच्छारंभपरिग्गडं। वोसिरंति अणगारे, जिणलिंग धरेति ॥ य॥४॥ इयरे (य) अणुज्झित्ता, इच्छारंभपरिग्गहं । सदाराभिरए स गिही, जिणलिंगं तू पूयए (ण धारयंति) ॥५॥ ता गोयमेगदेसस्स, पडिक्कंते गारत्थे भवे । तं वयमणुपालयंताणं, नो सि आसायणं भवे ॥६।। जे पुण सव्वस्स पडिक्कंते, धारे पंच महव्वए। जिणलिंगं तु समुव्वहइ, तं तिगं नो विवज्जए |७|| तो भहयासायणं तेसिं, इत्थिऽग्गीआउसेवणे । अणंतनाणी जिणे जम्हा, एयं मणसावि णऽभिलसे॥८॥ता गोयमा ! साहियं एयं, एवं वीमंसिउं दढं । विभावय जई बंधिज्जा, गिहिणो न अबोहिलाभियं ।।९|| संजए पुण निबंधिज्जा, एयाहिं हेऊहि य । आणाइक्कम वयभंगा, तह उम्मग्गपवत्तणा ॥१९०|| मेहुणं चाउकायं च, तेउकायं तहेव य । हवइ तम्हा तितयंति, (जत्तेणं) वज्जेज्जा सव्वहा मुणी ॥१॥ जे चरते व पच्छित्तं, मणेणं संकिलिस्सए । जह भणियं वाऽह णाणुढे, निरयं सो तेण वच्चई ॥२॥ भयवं १ मंदसुद्धेहिं, पायच्छित्तं न कीरई। अह काहंति किलिठ्ठमणे, ताऽणुकंपं विरूज्झए ?||३|| नो रायादीहिं संगामे, गोयमा ! सल्लिए नरे। सल्लुद्धरणे भवे दुक्खं, नाणुकंपा विरूज्झए ॥४॥ एवं संसारसंगामे, अंगोवंगंतबाहिरं। भावसल्लुद्धरिताणं, अणुकंपा अणोवमा ।।५|| भयवं ! सल्लंमि देहत्थे, दुक्खिए होति पाणिणो। जंसमयं निप्फिडे सल्लं, तक्खणा सो सुही भवे ॥६।। एवं तित्थयरे सिद्धे, साहू धम्मं विवंचिउं । जं अकजं कयं तेणं, निरिरिएणं सुही भवे ||७|| पायच्छित्तेणं के तत्थ, कारिएणं गुणो भवे ?| जेणं कीवस्सवी देसि, दुक्करं दुरणुच्चरं ॥८॥ उद्धरिउंगोयमा ! सल्लं, वणभंगे जावणो कये। वणपिंडीपट्टबंधं च, तावणं किं परूज्झए?॥९॥ भावसल्लस्स वणपिंडपट्टभूओ इमो भवे। पच्छित्तो दुक्खरोहंपि, पाववणं फिप्पं परोहए।।२००॥ भयवं ! किमणुविजंते, सुव्वंते जाणिए इ वा ?। सोहेइ सव्वपावाई, पच्छित्ते सव्वन्नुदेसिए ?॥१॥ सुसाऊ सीयले उदगे, गोयमा ! जाव णो पिए। णरे गिम्हे वियाणंते, ताव तण्हाण उवसमे ॥२॥ एवं जाणित्तु पच्छित्तं असढभावेण जा चरे । ताउ तस्स तयं पावं, वड्डए उ ण हायए ॥३|| भयवं ! किं तं वड्डेजा, जं पमादेण कत्थई। आगयं ? पुणो आउत्तस्स, तेत्तियं किं न ठायए ?||४|| गोयमा ! जह पमाएणं, निच्छतो अहिडंकिए । आउत्तस्स जहा पच्छा विसं, वढे तह चेव पावगं ॥५॥ भयवं ! जे विदियपरमत्थे, सन्चपच्छित्तजाणगे। ते किं परेसिं साहंति, नियमकज्जयं जहट्ठियं ?॥६॥ गोयमा ! मंततंतेहिं, दियहे जो कोडिमुट्ठव्वे। सेवि दढे विणिच्चिद्वे, धारियल्लेहिं भल्लिए ॥७॥ एवं सीलुज्जले साहू, पच्छित्तं न दढव्वए। अन्नेसिं निउणं (लद्धठ्ठ) साहे, ससीसं व ण्हावओ जहत्ति ॥२०८ ***॥ महानिसीयसुयक्खंधस्स कम्मविवागवागरणं नाम बीयमज्झयणं ॥२॥
* एएसिंतु दोण्हं अज्झयणाणं विहीपुव्वगेणं सव्वसामन्नं वायणंति॥३१॥ 'अओ परं चउक्कन्नं, सुमहत्थाइसयं परं। आणाए सद्दहेयव्वं, सुत्तत्थं जं जहठ्ठियं
5
55555555
श्री आगमगुणमंजूषा - १३७६ 55555555555555555555555555OOR