________________
GO
(३५) महानिसीह छेयसुत्तं (२) द्वि. अ.
[७]
य खीयई ||५|| वाससाहस्सियं केई, मन्नंन्ते एगदिणं (पुणो) । कालं गर्मेति दुक्खेहिं, मुणया पुन्नेहिं उज्झिया ||६|| संखेवेत्थमिमं भणियं, सव्वेसिं जगजंतुणं । दुक्खं माणुसजाईणं, गोयमा ! जं तं निबोधय ||७|| जमणुसमयमणुभवंताणं, सयहा उव्वेवियाणवि । निव्विन्नाणंपि दुक्खेहिं, वेरग्गं न तहावि भवे ||८|| दुविहं समासओ मणूएसुल दुक्खं सारीरमाणसं । घोरं पचंडमहरोद्दं, तिविहं एक्केक्कं भवे ||९|| घोरं जाण मुहुत्तंत्तं, घोरपयंडंति समयवीसामं । घोरपयंडमहारोद्दं, अणुसमयमविस्सामगं मुणे ||२०|| घोरं मणुस्सजाईणं, घोरपयंडं मुणे तिरिच्छीसु । घोरपयंडमहारोद्दं, नारयजीवाण गोयमा ! || १ || माणसं तिविहं जाणे, जहन्नमज्झुत्तमं दुहं । नत्थि जहन्नं तिरिच्छाणं, दुहमुक्कोसं तु नारयं ॥२॥ जं तं जहन्नगं दुक्खं, माणुसं तं दुहा मुणे । सुहुमबायरभेएणं, निव्विभागे इतरे दुवे ||३|| समुच्छिमेसुं मणूएसुं, सुहुमं देवे बायरं । चवणकाले महिड्डीणं, आजम्मं अभिओगाणं ॥४॥ सारीरं नत्थि देवाणं, दुक्खेणं माणसेण य । अइबलियं वज्जिमं हिययं, सयखंडं जं नवी फुडे ||५|| णिव्विभागे य जे भणिए, दोन्नि मज्झुत्तमे दुहे । मणुयाणं ते समक्खाए, गब्भवक्कंतियाण उ || ६ || असंखेयाउमणुयाणं, दुक्खं जाणे विमज्झिमं संखेआउमणउस्साणं तु । दुक्खं चेवुक्कोसगं ॥७॥ असोक्खं वेयणा वाही, पीडा दुक्खमणिव्वुई। अणरागमरई केसं, एवमादी एगठ्ठिया बहू ॥ ८ ॥ सारीरेयरभेदंति, जं भणियं तं पवक्खई । सारीरं गोमा ! दुक्खं, सुपरफुडं तमवधारय ॥९॥ वालग्गकोडिलक्खमयं, भागमित्तं छिवे धुवे । अचिरअणण्णपदेससरं, कुंथुमणहवित्तिं खणं ॥ ३०॥ तेणवि करकत्तिसल्लेडं, हिययसु (मु) द्धसए तणू । सीयंती अंगमंगाई गुरू, उवेइ सव्वसरीरं सब्भंतरं. कंपे थरथरस य ॥ १ ॥ कुंथुफरिसियमेत्तस्स, जं सलसलसले तणुं । तमवसं भिन्नसव्वंगे, कलयलडज्झंतमाणसे ||२|| चिंतंतो हा किं किमेयं, बाहे गुरूपीडाकरं ? । दीहुण्हमुक्कनीसासे, दुक्खं दुक्खेण नित्थरे ||३|| किमेयं ? कियचिरं बाहे ?, कियचिरेणेव णिट्ठही ? । कहं वाऽहं विमुच्चीसं ?, इमाउ दुक्खसंकडा ॥४॥ गच्छं चेट्टं सुवं उट्टं, धावं णासं पलामि उ । कं डुगयं ? किं व पक्खोडं ?, किं वा पत्थं करेमिऽहं ? ॥ ५ ॥ एवं तिवग्गवावारतिव्वोरूदुक्खंसंकडे । पविठ्ठो बाढं संखेज्जा, आवलियाओ किलिस्सियं ॥ ६ ॥ मुणेऽहमेस कंडू मे, अण्णहा णो उवस्समे । ता एवज्झवसाएणं, गोयम ! निसुणेसु जं करे||७|| अह तं कुंथुं वावाए, जइ णो अन्नत्थ गयं भवे । कंडूयमाणोऽह भित्तादी, अणुघसमाणो किलिस्सए ॥ ८॥ जइवा वावज्जंतं कुंथुं, कंडूयमाणो व इयरहा । तो तं अइरोद्दज्झाणंमि, पविट्टं णिच्छयओ मुणे ||९|| अह किलमेतउभयण्णे, रोद्दज्झाणेयरस्स उ । कंडूयमाणस्स उण देहं, सुद्धमट्टज्झाणं मुणे ॥४०॥ स मज्झे रोद्दज्झाणट्ठो, उक्कोसं नारगाउयं । दुभगित्थीपंडतेरिच्छी, अट्टज्झाणो समज्जिणे ॥१॥ कुंथुपदफरिसजणियाओ, दुक्खाओ उवसमत्थिया । पच्छ हल्लफलीभूते, जमवत्थंतरं वएं ॥२॥ विवण्णमुहलावण्णे, अइदीणा विमणदुम्मणा । सुणे चुण्णे य मूढे से, मंददरदीहनिस्ससे ॥३॥ अविस्सामदुक्खहेऊहिं, असुहं तेरिच्छनारयं । कम्मं निब्बंधइत्ताणं, भमिही भवपरंपरं ||४|| एवं खओवसमाओ, तं कुंथुवइयरजं दुहं । कहकहवि बहुकिलेसेणं, जइ खणमेक्कं तु उवसमे॥५॥ ता महकिलेसमुत्तिन्नं, सुहियं से अत्ताणयं । मन्नंतो पमुइओ हिट्ठो, सत्यचित्तो विचिट्ठई ||६|| चिंतई किल निव्वुओमि अहं, निद्दलियं दुक्खंपि मे । कंडुयणादीहिं सयमेव, न मुने एवं जहा मए ॥७॥ रोद्दज्झाणगएणं इहं, अट्टज्झाणे तहेव य । संवग्गइत्ता उ तं दुक्खं, अणंताणंतगुणं कडं ॥ ८ ॥ जं वाणुसमयमणवरयं, जहा राई तहा दिणं । दुहमेवाणुभवमाणस्स, सानो से (भवे) मो || ९ || खपि नरयतिरिएसु, सागरोवमसंख्या । रसरस विलिज्जए हिययं, जं वा इच्वंतताणवि ॥ ५०॥ अहवा किं कुंथुजणियाउ, मुक्को सो दुक्खसंकडा । खीणट्ठकम्मस रिसा मो भवेज्ज जणुमेत्तेणेव उ || १|| कुंथुमुवलक्खणं इहइं, सव्वं पच्चक्खं दुक्खदं । अणुभवमाणोवि जं पाणी, ण याणंती तेण वक्खई ||२|| अन्नेवि उ गुरुयरे, दुक्खे सव्वेसिं संसारिणं । सामन्ने गोयमा ! ताकिं, तस्स ते णोदए गए ?||३|| हण मरहं जम्मजम्मेसुं, वायावि उ केइ भाणिरे । तमवीह जं फलं देज्जा, पावं कम्मं पवुज्जयं ॥ ४ ॥ तस्सुदया बहुभवग्गहणे, जत्थ जत्थोववज्जइ । तत्थ तत्थ स हम्मंतो, मारिज्जंतो भमे सया || ५ || जे पुण अंगउवंगं वा, आक्खिं कण्णं च णासियं । कडिअट्ठिपट्टिभंगं वा, कीडपयंगाइपाणिणं ॥ ६ ॥ कयं वा कारियं वावि कज्जंतं वाऽह अणुमयं । तस्सुदया चक्कनालिवहे, पीलीही सो तिले जहा ||७|| इक्कं वा णो दुवे तिण्णि, वीसं तीसं न पाविय। संखेज्जे वा भवग्गहणे, लभते दुक्खपरंपरं ॥८॥ असूया मुसाऽनिट्ठवयणं, जं पमायअन्नाणादोसओ । कंदप्पनाहवाएणं, अभिनिवेसेण वा पुरो (णो ) ||९|| भणियं भणावियं वावि, भन्नमाणं च अणुमयं । कोहा लोहा भया हासा, तस्सुदया एयं भवे ||६०|| मूगो इमुह
MOTOR श्री आगमगुणमंजूषा- १३६८ फ्र