SearchBrowseAboutContactDonate
Page Preview
Page 1482
Loading...
Download File
Download File
Page Text
________________ VOL.05%%%% %%% %%% (३५) महानिसीह छेयसुत्तं (२) द्वि. अ. ] %%%%%%%%%%%%%%2A OSC乐乐乐乐乐乐乐乐乐明乐乐乐乐明明明明明明 55 听听听听听听听听听听听听听听听听听听听听听听听听 मुक्खो, कल्लविलल्लो भवे भवे । विहलवाणी सुयट्टोवि, सव्वत्थऽभक्खणं लभे॥१॥ अवितह भणियं नु तं सव्वं, अलियवयणंपि नालियं । जं छज्जसिनियायहियं, निद्दोसं सव्वं तयं ॥२॥ एवं-चोरिक्कादिफलं सव्वं, कम्मारंभं किसादियं । लद्धस्सावि भवे हाणी, अन्नजम्मकया इहं ।।३।। एवं मेहुणदोसेणं, वेदित्ता थावरत्तणं । केसि णमणंतकालाउ, माणुसजोणी समागया ||४|| दुक्खं जरंति आहारं, अहियं सित्थंपि भुंजियं । पीडं करेइ तेसिं तु, तण्हा वाहि (बाहे) खणे खणे ॥५॥ अद्धाणं मरणं तेसिं, बहुजप्पं कठ्ठासणं । थाणुव्वालं णिविन्नाणं, निदाए जंति णो वणिं ॥६॥ एवं परिम्हारंभदोसेणं नरगाउयं । तेत्तीससागरूक्कोसं, वेइत्ता इहमागया ॥७॥ छुहाए पीडिज्जति, तत्तभुत्तुत्तरेऽविय । वरंता हत्तिसंतत्तिं, नो गच्छती पवसे जहा ।।८।। कोहादीणं तु दोसेणं, घोरमासीविसत्तणं । वेइत्ता नारयं भूओ, रोद्दमिच्छा भवंति ते ॥९॥ दढकूडकवडनियडीए, डंभाओ सुइयं गुरूं। वेइत्ता चित्ततेरितं, माणुसजोणिं समागया।।७०|| केई बहुवाहिरोगाणं, दुक्खसोगाण भायणं । दारिद्दकलहमभिभूया, खिंसणिज्जा भवंतिह||१|| तक्कम्मोदयदोसेणं, निच्चं पजलियबोदिणं । ईसाविसायजालाहिं, धगधगधगधगस्स (य) ।।२।। जेमंपि गोयमा! बाले, बहुदुहसंधुक्कियाण य।तेसिंदुच्चरियदोसो, कस्स रूसंतु ते इह ?||३|| एवं वयनियमभंगेणं, सीलस्स उखंडणेण वा । असंजमपवत्तणया, उस्सुत्तमग्गायरणा ॥४॥णेगेहिं वितहायरणेहिं, पमायासेवणाहि य । मणेणं अहवा वायाए, अहवा कारण कत्थई, कयकारगाणुमएहिं वा, पमायासेवणेण य ॥५॥ तिविहेणमणिदियमगरहियमणालोइयमपडिक्वंतमकयपायच्छित्तमविसुद्धसयदोसउससल्ले आमगब्मेसु पच्चिय अणंतसो वियलंते, दुतियचउपंचछण्हं मासाणं असंबद्धठ्ठी करसिरचरणछवी॥१॥ लद्धेवि माणुसे जम्मे, कुठ्ठादीवाहिसंजुए । जीवंते चेव किमिएहिं, खज्जती मच्छियाहि य, अणुदियहं खडखंडेहिं, सडं हडस्स सडे तणु ॥६।। एवमादीदुक्खाभिभूयए, पलज्जणिज्ने खिंसणिज्जे, निंदणिज्जे गरहणिज्जे उव्वेयणिज्जे अपरिभोगे, नियसुहिसयणबंधवाणंपि भवतीति दुरप्पणो ||७|| अज्झवसायविसेसं तं, पडुच्चा केइ तारिसं । अकामनिज्जराए उ, भूयपिसायत्तणं लभते ॥८॥ पुव्वसल्लस्स दोसेणं, बहुभवंतरछाइणो । अज्झवसायविसेसं तं, पडुच्चा केई तारिसं ॥९॥ दससुवि दिसासु उद्बुद्धो, निच्चदूरप्पिए दढं । णिरूत्थल्लनिरूस्सासो, निराहारेण पाणए ॥८०॥ संपिडियंगमंगो य, मोहमदिराए घुम्मरिए। अदिगुग्गमणअत्थमणे, भवे पुढवीए गोलया किमी ॥१|| भवकायद्वितीए वेएत्ता, तं तहिं किमियत्तणं । जइ कहवि लहंति मणुयत्तं, तो उ तो हुंति णपुंसगे।२।। अज्झवसायविसेसं तं, पवंहते अइकूरघोररूई । तारिसेवं महसंधुक्किया, मरितुं जम्म जंति वणस्सई ॥३॥ वणस्सइं गए जीवे, उद्धपाए अहोमुहे । विचिठ्ठति अणतयं कालं, नो लभे बेइंदियत्तणं ||४|| भवकायकृितीए वेएत्ता, तमेगेबितिचउरिदियत्तणं । तं पुव्वसल्लदोसेणं, तेरिच्छेसूववजिउं ।।५।। जइ णं भवे महामच्छे, पक्खीवसहसीहादओ। अज्झवसायविसेसंत तं, पडुच्च अच्चंतकूरयरं ॥६|| कुणिममाहारत्ताए, पंचेदियवहेण य । अहो अहो पविस्संति, जाव पुढवी उ सत्तमा ॥७॥ तं तारिसं महाघोरं, दुक्खमणुभविउं चिरं । पुणोवि कूरतिरिएसु. उववज्जिय नरयं वए ।।८।। एवं नरयतिरिच्छेसुं, परियद॒तो विचिठ्ठई । वासकोडीएवि नो सक्का कहिउं, जं तं दुक्खं अणुभवमाणगे ॥९।। अह खरूट्टबइल्लेसुं, भवेज्जा तब्भवंतरे । सगडाइठ्ठा (यड्ड) णभरूव्वहणखुत्तुण्हसीयायवं ॥९०|| वहबंधणंकणणासाभेदणिल्लंछणं तहा । जमलाराईहिं कुच्चाहि कुच्चिज्जताण य, जहा राई तहा दियहं, सव्वद्धा उ सुदारूणं ॥१॥ एवमादीदुक्खसंघट्ट, अणुहवंति चिरेण उ । पाणे य एहिति कहकहवि, अट्टज्झाणदुहट्टिए ॥२।। अज्झवसायविसेसं तं, पडुच्चा केइ कहवि लब्भंते माणुसत्तणं । तप्पुव्वसल्लदोसेणं, माणुसत्तेवि आगया ||३|| भवंति जम्मदारिद्दा, वाहीखसपामपरिगया। एवं अदिठ्ठकल्लाणे, सव्वजणस्स सिरि हाइउं॥४॥ संतप्यते दढं मणसा, अकयभवे णिहणं वए। अज्झवसायविसेसं तं, पडुच्चा केइ तारिसं ॥५॥ पुणोवि पुढविमाईसुं, भमंती ते दुतिचउरोपंचेदिएसुवा। तं तारिसं महादुक्खं, सुरूदं घोरदारूणं ।।६।। चउगइसंसारकंतारे, अणुभवमाणे सुदूसहं । भवकायट्टितीए हिंडते, सव्वजोणीसु गोयमा !||७|| चिट्ठति संसरेमाणा जम्ममरणबहुवाहिवेयणारोगसोगदालिद्दकलहब्भक्खाणसंभवि (वावि) गब्भव सादिसुक्खसंधुक्किए तप्पुव्वसल्लदोसेणं निव्वाणाणंदमहूस-वथामजोग्गअठ्ठारससीलंगसहस्साहिछियस्स सव्वासुहपावकम्मरासिनिद्दहण-अहिंसालक्खणसमणधम्मस बोहिं णो २ पावेतित्ति ।।२।। 'अज्झवसायविसेसं तं, पडु (मु) च्चा केई तारिसं । पोग्गलपरियट्टलक्खेसुं, बोहि कहकहवि पावए ।।८।। एवं सुदुल्लहं बोहिं, सव्वदुक्खखयंकरं। soldercollaul-2000-03-1-1--1-17 Irrrruru LENE| श्री आगमगणमजषा-१३६१ 955555555555555555555555555OROR OR55
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy