SearchBrowseAboutContactDonate
Page Preview
Page 1480
Loading...
Download File
Download File
Page Text
________________ KOR9$$$$$$$$$$$$$$$9 (३५) महानिसीह छेयसुत्त (२) प्र. अ. / द्वि. अ. उ.-१ [६] 5 5555555sog म 乐乐乐乐乐明乐乐乐历历明明明明明明明明明明明明明明明明明 明明明明明明乐乐明乐 र अणेगहा। विरयातीअंकुसेण पुणो, माणगइंदं वसीकरे ।।२।। मद्दवमुसलेण ता चूरे, वीसयरि (स) यं जाव दूरओ। दुगुणं कोहको (लो) हाही (ई) मयरे निदे संघडे |३|| कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा। चत्तारि एए कसिणा कसाया, पोयंति सल्ले सुदुरूद्धरे बहुँ ।।४।। उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चऽज्जवभावेणं लोभं संतुठ्ठिओ जिणे।।५।। एवं निज्जियकसाए जे, सत्तभयठ्ठाणविरहीए। अठ्ठमयविप्पमुक्के य, देज्जा सुद्धालोयणं ।।६।। सुपरिफुडं जहावत्तं, सव्वं नियदुक्कियं कहे । णीसंके य असंखुद्धे, निब्भीए गुरूसंतियं ॥७||| भूतोवुद्धडगे बाले, जह पलवे उज्जुए दूरं । अवि उप्पन्न तहा सव्वं, आलोयव्वं ॐ जहठ्ठियं |८|| जं पायाले पविसित्ता, अंतरजलमंतरेस वा कयमह रातोऽधकारे वा, जणणीएवि समं भवे ।।९।। तं जहवत्तं कहेयव्वं, सव्वमण्णंपि णिक्खिलं । नियक्कियसक्कियमादी, आलोयंतेहिं गुरूयणे ॥२००॥ गुरूवि तित्थयरभणियं, जं पच्छित्तं तहिं कहे। नीसल्लीभवति तं काउं, जइ परिहरइ असंजमं ।।१|| असंजमं भन्नई पावं, तं पावमणेगहा मुणे। हिंसा असच्चं चोरिक्वं, मेहुणं तह परिग्गहं ।।२।। सद्दाइंदियकसाए य, मणवइतणदंडे तहा । एते पावे अछड्डेतो, णीसल्लो णो य णं 'भवे ।।३।। हिंसा पुढवादिछब्भेया, अहवा णवदसचोद्दसहा उ। अहवा अणेगहाणेया, कायभेदंतरेहिणं ।।४।। हिओवदेसं पमोत्तूण, सव्वुत्तमपारमत्थियं । तत्तधम्मस्स सव्वसल्लं मुसावायं अणेगहा ।।५।। उग्गमउप्पायणेसणया, बायालीसाए तह य । पंचेहिं दोसेहिं दूसियं, जं भंडोवगरणपाणमाहारं, नवकोडीहिं असुद्धं, परिभुंजते भवे तेणो ||६|| दिव्वं कामरईसुहं, तिविहंतिविहेण अहव उरालं । मणसा अज्झवसंतो, अबंभयारी मुणेयव्वो ||७|| नवबंभचेरगुत्ती विराहए जो य साहु समणी वा। दिछिमहवा सरागं, पउंजमाणो अइयरे बंभं ।।८।। गणणा (प) वमाणअइरित्तं, धम्मोक्गरणं तहा। सकसायकूरभावेणं. जा वाणी कलुसिया भवे।।९|| सावज्जवइदोसेसुं जा पुछा तं मुसा मुणे । ससरक्खमवि अदिण्णं, जं गिण्हे तं चोरिक्कयं ॥२१०|| मेहुणं करकम्मेणं, सद्दादीण वियारणे । परिग्गहं जहिं मुच्छा, लोहो कखा ममत्तयं ॥१॥ अणूणोयरियमाकंठं, भुंजे राईभोयणं । सहस्सणि इयरस्स, रूवरसगंधफरिसस्स वा ।।२।। ण रागंण प्पदोसं वा, गच्छेज्जा उ खणं मुणी । कसायस्स व चउक्कस्स, मणसि विज्झावणं करे ॥३॥ दुठे मणोवईकायादंडे णो णं पउंजए। अफासुपाणपरिभोगं, बीयकायसंघट्टणं ।।४।। अछड्तो इमे पावे, णो णं णीसल्लो भवे। एएसि महंतपावाणं, देहत्थं जाव कत्थई|५|| एक्कंपि चिठ्ठए सुहुमं, णीसल्लो ताव णो भवे । तम्हा आलोयणं दाउं, पायच्छित्तं करेऊणं । एयं निक्कवडनिर्देभं, नीसल्लं काउंतवं ॥६|| जत्थ जत्थोवज्जेज्जा, देवेसु माणुसेसुवा । तत्थुत्तमा जाई. उत्तमा सिद्धिसंपया । लभेज्जा उत्तमं रूवं, सोहग्गं जइ णं नो सिज्झिज्जा तब्भवे ।।२१७|| त्ति बेमि।★★★महानिसीहसुयक्खंधस्स पढमं अज्झयणं सल्लुद्धरणं नाम॥१|| एयस्सय कुलिहियदोसो न दायव्वो सुयहरेहिं, किंतु जो चेव एयस्स पुव्वायरिसो आसि तत्थेव कत्थई सिलोगो कत्थई सिलोगद्धं कत्थई पयक्खरं कत्थई अक्खरपंतिया कत्थई पत्तगपुठ्ठिया कत्थई तिन्नि पत्तगाणि एवमाइ बहुगंथं परिगलियंति ॥७॥ निम्मूलुद्धियसल्लेणं, सव्वभावेण गोयमा !। झाणे पविसेत्तु सम्मेयं, पच्चक्खं पासियव्वयं ॥१॥ जे सण्णी जेवी यासन्नी, भव्वाभव्वा उ जे जगे। सुहत्थी तिरियमुड्डाहं, इहमिहाडेति दसदिसिं ॥२।। असन्नी दुविहेणेए, वियलिदि एगिदिए। वियले किमिकुंथुमच्छादी, पुढवादी एगिदिए ।।३।। पसुपक्खीमिगा सण्णी, नेरइया मणुया नरा । भव्वाभव्वावि अत्थेसुं, नीरए उभयवज्जिए॥४|| घम्मत्ता जंति छायाए वियलिंदी सिसिराऽऽवयं । होही सोक्खं किलऽम्हाणं, ता दुक्खं तत्थवी भवे ॥५।। सुकुमालगं गयतालुं, खणदाहं सिसिरं खणं । न इमं अहियासेउं, सक्कुणं एवमादियं ।।६।। मेहुणसंकप्परागाओ, मोहा अण्णाणदोसओ। पुढवादीसु गएगिंदी, ण याणंती दुक्खं सुहं ॥७|| परिव्वत्तं चऽणतेवि, काले बेइंदियत्तणं । केई जीवा ण पावेती, केई पुणोऽणादियाविय ।।८।। सीउण्हवायविज्झडिया, मियपसुपक्खीसिरीसिवा । सुमिणंतेवि न लब्भंते, ते णिमिसिद्धब्भंतरं सुहं ।।९|| खरफरूसतिक्खकरवत्ताइएहिं, फालिज्जंता खणे खणे । निवसंते नारया नरए, तेसिं सोक्खं कुओ भवे ?||१०|| सुरलोए अमरया सरिसा, सव्वेसिंतत्थिमं दुहं । उवइ (ट्ठि) ए वाहणत्ताए, एगो अण्णो तमारूहे॥१॥ समतुल्लपाणिपादेणं, हाहा मे अत्तवेरिणा । मायादंभेण धिद्धिद्धि, परितप्पेदं आया वंचिओ ॥२॥ सुहेसी किसिकंमंतं, सेवावाणिज्जसिप्पयं । कुव्वंताऽहन्निसं मणुया, धुप्पंते एसिं कओ सुहं ?॥३|| परघरसिरिए दिठ्ठाए, एगे इज्झंति बालिसे। अन्ने अपहुप्पमाणीए, अन्ने खीणाइ लच्छिए ।।४|| पुन्नेहिं वड्डमाणेहिं, जसकित्ती लच्छी य वड्डई। पुन्नेहि, जसकित्ती लच्छी Rec5555555555555555555 श्री आगमगुणमंजूषा - १३६७ 15555555FFFFFFFFFFFFFFFFFFFFOTOX 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听恩
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy