SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ IC%玩乐乐玩乐乐乐乐听听听听听听听乐乐乐乐明明明明明明明明 555555555555 HOROFFFFFFFFFFFFL (१) आयारो - बी. सु. १५ अ. भावणा [४९] $$$$ 男男男男COS प्पवालेणं अतीव अतीव परिवड्डति, तो होउ णं कुमारे वद्धमाणे, तो होउ णं कुमारे वद्धमाणे । ७४१. ततो णं समणे भगवं महावीरे पंचधातिपरिवुडे, तंजहा-2 खीरधातीए, मज्जणधातीए, मंडावणधातीए, खेल्लावणधातीए, अंकधातीए, अंकातो अंकं साहरिज्जमाणे रम्मे मणिकोट्टिमतले गिरिकंदरसमल्लीणे व चंपयपायवे अहाणुपुव्वीए संवड्डति।७४२. ततोणं समणे भगवं महावीरे विण्णायपरिणय(ए?)विणियत्तबालभावे अप्पुस्सुयाई उरालाई माणुस्सगाइं पंचलक्खणाई कामभोगाई सद्द-फरिस-रस-रूव-गंधाई परियारेमाणे एवं चाए विहरति । ७४३. समणे भगवं महावीरे कासवगोत्तेणं, तस्स णं इमे तिन्नि नामधेज्जा एवमाहिज्जति, तंजहा अम्मापिउसंतिए वद्धमाणे, सहसम्मुइए समणे, भीमं भयभेरवं उरालं अचेलयं परीसहे सहति त्ति कट्ट देवेहिं से णामं कयं समणे भगवं महावीरे । ७४४. समणस्स णं भगवतो महावीरस्स पिता कासवगोत्तेणं । तस्स णं तिण्णि णामधेजा एवमाहिज्जति, तंजहा सिद्धत्थे ति वा सेज्नंसे ति वा जसंसे ति वा । समणस्सणं भगवतो महावीरस्स अम्मा वासिट्ठसगोत्ता। तीसे णं तिण्णि णामधेज्जा एवमाहिति, तंजहा तिसिला इ वा विदेहदिण्णा इ वा पियकारिणी ति वा । समणस्स णं भगवओ महावीरस्स पित्तियए सुपासे कासवगोत्तेणं । समणस्स णं भगवतो महावीरस्स जेट्टे भाया णंदिवद्धणे कासवगोत्तेणं | समणस्स णं भगवतो महावीरस्स जेट्ठा भइणी सुदंसणा कासवगोत्तेणं । समणस्सणं भगवओ महावीरस्स भज्जा जसोया गोत्तेणं कोडिण्णा । समणस्सणं भगवतो महावीरस्स धूता कासवगोत्तेणं। तीसे णं दो नामधेज्जा एवमाहिज्जति तंजहा अणोज्जा ति वा पियदंसणा ति वा । समणस्स णं भगवतो महावीरस्स णत्तुई कोसियगोत्तेणं । तीसे णं दो णामधेज्जा एवमाहिज्जति, तंजहा सेसवती ति वा जसवती ति वा । ७४५. समणस्सणं भगवतो महावीरस्स अम्मापियरोपासावच्चिज्जा समणोवासगा यावि होत्था। तेणं बहूई वासाई समणोवासगपरियागं पालयित्ता छण्हंजीवणिकायाणं सारक्खणणिमित्तं आलोइत्ता णिदित्ता गरहित्ता पडिक्कमित्ता अहारिहं उत्तरगुणं पायच्छित्ताई पडिवज्जित्ता कुससंथारं दुरुहित्ता भत्तं पच्चक्खायंति, भत्तं पच्चक्खाइत्ता अपच्छिमाए मारणंतियाए सरीरसंलेहणाए झुसियसरीरा कालमासेणं कालं किच्चा तं सरीरं विप्पजहित्ता अच्चुते कप्पे देवत्ताए उववन्ना। ततो णं आउक्खएणं भवक्खएणं ठितिक्खएणं चुते(ता) चइत्ता महाविदेहे वासे चरिमेणं उस्सासेणं सिज्झिस्संति, बुज्झिस्संति, मुच्चिस्संति, परिणिव्वाइस्संति, सव्वदुक्खाणं अंतं करिस्संति । ७४६. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे णाते णातपुत्ते णायकुलविणिव्वत्ते विदेहे ॥ विदेहदिण्णे विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहे त्ति कट्ट अगारमज्झे वसित्ता अम्मापिऊहिं कालगतेहिं देवलोगमणुप्पत्तेहिं समत्तपइण्णे चेच्चा हिरण्णं, चेच्चा सुवण्णं, चेच्चा बलं, चेच्चा वाहणं, चेच्चा धण-कणग-रयण-संतसारसावतेज्ज, विच्छड्डित्ता विग्गोवित्ता, विस्साणित्ता, दातारेसु णं दायं पज्जाभाइत्ता, संवच्छरं दलइत्ता, जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं अभिनिक्खमणाभिप्पाए यावि होत्था । ७४७. संवच्छरेण होहिति अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपदाणं पवत्तती पुव्वसूरातो ॥१११॥ ७४८. एगा हिरण्णकोडी अद्वैव अणूणया सयसहस्सा। सूरोदयमादीयं दिज्जइ जा पायरासो त्ति ॥११२।। ७४९. तिण्णेव य कोडिसता अट्ठासीति च होति कोडीओ । असीतिंच सतसहस्सा एतं संवच्छरे दिण्णं ॥११३।। ७५०. वेसमणकुंडलधरा देवा लोगंतिया महिड्डीया । बोहिति य तित्थकरं पण्णरससु कम्मभूमीसु ॥११४॥ ७५१. बंभम्मि य कप्पम्मि बोद्धव्वा कण्हराइणो मज्झे । लोगंतिया विमाणा अट्ठसु वत्था असंखेजा ॥११५॥ ७५२. एते देवनिकाया भगवं बोहिति जिणवरं वीरं । सव्वजगज्जीवहियं अरहं ! तित्थं पवत्तेहि॥११६॥७५३. ततोणं समणस्स भगवतो महावीरस्स अभिनिक्खमणाभिप्यायं जाणित्ता भवणवति-वाणमंतर-जोतिसियविमाणवासिणो देवा य देवीओ य सएहिं २ रूवेहिं सएहिं २ णेवत्थेहिं सएहिं २ चिंधेहिं सव्विड्डीए सव्वजुतीए सव्वबलसमुदएणं सयाइं २ जाणविमाणाई दुरुहंति। सयाई २ जाणविमाणाई दुरुहिता अहाबादराई पोग्गलाई परिसाडेति । अहाबादराई पोग्गलाई परिसाडेत्ता अहासुहुमाई पोग्गलाई परियाईति । अहासुहुमाई * पोग्गलाई परियाइत्ता उर्ल्ड उप्पयति । उड्डे उप्पइत्ता ताए उक्किट्ठाए सिग्घाए चवलाए तुरियाए दिव्वाए देवगतीए अहेणं ओवतमाणा २ तिरिएणं असंखेज्जाई वीव २ समुद्दाई वीतिक्कममाणा २ जेणेव जंबुद्दीवे तेणेव उवागच्छंति, तेणेव उवागच्छिता जेणेव उत्तरखत्तियकुंडपुरसंनिवेसे तेणेव उवागच्छंति तेणेव उवागच्छित्ता जेणेव HerC555555555555FFFFFFF श्री आगमगुणमंजूषा - ४९55555555555555555FFFFFFSNOR iFiF
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy