SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ (१) आयारो बी. सु. १५ अ. भावणा [५० ] उत्तरखत्तियकुंडपुरसंणिवेसस्स उत्तरपुरत्थिमे दिसाभागे तेणेव झ त्ति वेगेण ओवतिया । ७५४. ततो णं सक्के देविदे देवराया सणियं २ जाणविमाणं ठवेति । सणियं २ जाण विमाणं ठवेत्ता सणियं २ जाणविमाणातो पच्चोतरति, सणियं २ जाणविमाणाओ पच्चोत्तरित्ता एगंतमवक्कमति । एगंतमवक्कमित्ता महता वेउव्विएणं समुग्घातेणं समोहति । महता वेउव्विएणं समुग्धातेणं समोहणित्ता एगं महं णाणामणि- कणग-रयणभत्तिचितं सुभं चारुकंतंरुवं देवच्छंदयं विउव्वति । तस्स णं देवच्छंदयस्स बहुमज्झदेसभागे एवं महं सपादपीठं सीहासणं णाणामणिकणग-रतणभत्तिचितं सुभं चारुकंतरूवं विउव्वति, २ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, २ त्ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेति । समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेत्ता, समणं भगवं महावीरं वंदति, णमंसति । वंदित्ता णमंसित्ता समणं भगवं महावीरंगहाय, जेणेव देवच्छंदए तेणेव उवागच्छति । तेणेव उवागच्छित्ता सणियं २ पुरत्थाभिमुहं सीहासणे णिसीयावेति । सणियं २ पुरत्याभिमुहं णिसीयावेत्ता, सयपाग-सहस्सपागेहिं तेल्लेहिं अब्भंगेति । सयपाग सहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता गंधकसाएहिं उल्लोलेति । सयपागसहस्सपागेहिं तेल्लेहिं उल्लोलेत्ता सुद्धोदएणं मज्जावेति, २ त्ता जस्स जंतपलं सयसहस्सेणं तिपडोलतित्तएणं साहिएण सरसीएण गोसीसरत्तचंदणेणं अणुलिंपति, २ ता ईसिणिस्सासवातवोज्झं वरणगर-पट्टणुग्गतं कुसलणरपसंसितं अस्सलालपेलयं छेयायरियकणगखचितंतकम्मं हंसलक्खणं पट्टजुयलं णियंसावेति, २ त्ता हारं अद्धहारं उरत्थं एगावलिं पालंबसुत्त पट्ट-मउड- रयणमालाई आविंधावेति । आविंधावेत्ता गंथिम-वेढिम-पूरिम संघातिमेणं मल्लेणं कप्परुक्खमिव समालंकेति । समालंकेत्ता दोच्चं पि महता वेउव्वियसमुग्घातेणं समोहणति, २ त्ता एगं महं चंदप्पभं सिबियं सहस्सवाहिणियं विउव्वति, तंजहा ईहामिय-उसभ तुरग-परमकर- विहग वाणर- कुं जर रुरु सरभ- चमर- सद्दू - सीह वणलयचित्त (त्तं) विज्जाहरमिहुणजुगलजं तजो गजुत्तं अच्चीसहस्समालणीयं सुणिरूवितमिसमिसेंतरूवमसहस्सकलितं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेस्सं मुत्ताहडमुत्तजालंतरोयितं तवणीयपवरलंबूसपलंबंतमुत्तदामं हारद्धहारभूसणसमोणतं अधियपेच्छणिज्जं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचितं णाणालयभत्तिविरइयं सुभं चारुकं तरूवं णाणामणिपंचवण्णघण्टापडायपरिमंडितग्गसिंहरं सुभं चारुकंतरूवं पासादीयं दरिसणीयं सुरूवं । ७५५. सीया उवणीया जिणवरस्स जर मरणविप्पमुक्कस्स । ओसत्तमल्लदामा जल-थलयंदिव्वकुसुमेहिं ॥ ११७।। ७५६. सिबिया मज्झयारे दिव्वं वररयणरूवचेंचइयं । सीहासणं महरिहं सपादपीठं जिणवरस्स ॥। ११८।। ७५७. आलइयमालमउडो भासरबोंदी वराभरणधारी । खोमयवत्थणियत्थो जस्स य मोल्लं सयसहस्सं ॥ ११९ ॥ ७५८. छट्ठेनं भत्तेणं अज्झवसाणेण सुंदरेण जिणो । लेस्साहि विसुज्झतो आरुहई उत्तमं सीयं ॥ १२०॥ ७५९. सीहासणे णिविट्ठो सक्कीसाणा य दोहिं पासेहिं । वीयंति चामराहिं मणि- रयणविचित्तदंडाहिं ।।१२१॥ ७६०. पुव्विं उक्खित्ता माणुसेहिं साहट्ठरोमकूवेहिं । पच्छा वर्हति देवा सुर-असुर गरुल - णागिंदा ॥ १२२॥ ७६१. पुरतो सुरा वहंती असुरा पुण दाहिणम्मि पासम्मि । अवरे वहंति गरुला जागा पुण उत्तरे पासे ||१२३|| ७६२. वणसंडं व कुसुमियं पउमसरो वा जहा सरयकाले । सोभति कुसुमभरेणं इय गगणतलं सुरगणेहिं ॥१२४|| ७६३. सिद्धत्थवणं व जहा कणियारवणं व चंपगवणं वा । सोभति कुसुमभरेणं इय गगणतलं सुरगणेहिं ॥। १२५ ।। ७६४. वरपडह - भेरिझल्लरि-संखसतसहस्सिएहिं तूरेहिं । गगणयले धरणितले तूरणिणाओ परमरम्मो ॥ १२६॥ ७६५. तत-विततं घण- झुसिरं आतोज्जं चउविहं बहुविहीयं । वाएंति तत्थ देवा बहूहिं आणट्टगसएहिं ||१२७|| ७६६. तेणं कालेणं तेणं समएणं जे से हेमंताणं मासे पढमे पढमे पक्खे मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं, सुव्वतेणं दिवसेणं, विजएणं मुहुत्तेणं, हत्थुत्तरनक्खत्तेणं जोगोवगतेणं पाईणगामिणीए छायाए, वियत्ताए पोरुसीए, छट्टेणं भत्तेणं अपाणएणं, एवं साडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणीयाए सदेव मणुया - ऽसुराए परिसाए समण्णिज्जमाणे २ उत्तरखत्तियकुंडपुरसंणिवेसस्स मज्झंमज्झेणं निग्गच्छति, २ त्ता जेणेव णातसंडे उज्जाणे तेणेव उवागच्छति, २ त्ता ईसिं रतणिप्पमाणं अच्छोप्पेणं भूमिभागेणं सणियं २ चंदप्पभं सिबियं सहस्सवाहिणि ठवेति, सणियं २ जाव ठवेत्ता सणियं २ चंदप्पभातो सिबियातो सहस्सवाहिणीओ पच्चोतरति, २ त्ता सणियं २ पुरत्याभिमुहे सीहासणे णिसीदति, २ त्ता आभरणालंकारं ओमुयति । श्री आगमगुणमंजूषा - ५० T Y
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy