________________
HOROS
(१) आयारो बी. सु.
/ १५ अ. भावणा [४८] फ्रफ़ फ्र
होत्था हत्थुत्तराहिं चुते, चइत्ता गब्भं वक्कंते, हत्थुत्तराहिं गब्भातो गब्भं साहरिते, हत्थुत्तराहिं जाते, हत्थुत्तराहिं सव्वतो सव्वत्ताए मुंडे भवित्ता अगारातो अणगारियं पव्वइते, हत्थुत्तराहिं कसिणे पडिपुण्णे अव्वाघाते निरावरणे अणंते अणुत्तरे केवलवरणाण-दंसणे समुप्पण्णे, सातिणा भगवं परिणिव्वुते । ७३४. समणे भगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीतिकंताए, सुसमाए समाए वीतिकंताए, सुसमदुसमाए समाए वीतिकंताए, दुसमसुसमाए समए बहुवीतिकंताए. पण्णत्तरीए वासेहिं मासेहिं य अद्धणवम सेसेहिं, जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसादसुद्धे तस्स णं आसाढसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं, महाविजयसिद्धत्थपुप्फुत्तरवरपुंडरीयदिसासोवत्थियवद्धमाणातो महाविमाणाओ वीसं सागरोवमाई आउयं पालइत्ता आउक्खएणं भवक्खएणं ठितिक्खणं चुते, चइत्ता इह खलु जंबुद्दीवे णं दीवे भारहे वासे दाहिणड्डभरहे दाहिणकुंडपुरसंणिवेसंसि उसभदत्तस्स माहणस्स कोडालसगोत्तस्स देवाणंदए मी जालंधरायणगोत्ताए सीहब्भवभूतेणं अप्पाणेणं कुच्छिसि गब्भं वक्कंते । समणे भगवं महावीरे तिण्णाणोवगते यावि होत्था, चइस्सामि त्ति जाणति, चुए मित्त जाण, चयमाणे ण जाणति, सुहुमे णं से काले पण्णत्ते । ७३५. ततो णं समणे भगवं महावीरे अणुकंपएणं देवेणं 'जीयमेयं' ति कट्टु जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोयबहुलस्स तेरसीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगोवगतेणं बासीतीहिं रातिदिएहिं वीतिकंतेहिं तेसीतिमस्स रातिदियस्स परिया वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसातो उत्तरखत्तियकुंडपुरसंनिवेसंसि णाताणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स तिसिलाए खत्तियाणीए वासिसगोत्ताए असुभाणं पोग्गलाणं अवहारं करेत्ता सुभाणं पोग्गलाणं पक्खेवं करेत्ता कुच्छिसि गब्भं साहरति, जे वि य तिसिलाए खत्तियाणीए कुच्छिसि गब्भे तं पि य दाहिणमाहणकुंडपुरसंनिवेसंसि उसभदत्तस्स माहणस्स कोडालसगोत्तस्स देवाणंदाए माहणीए जालंधरायणसगोत्ताए कुच्छिसि साहरति ! समणे भगवं महावीरे तिण्णाणोवगते यावि होत्था, साहरिज्जिस्सामि त्ति जाणति, साहरिते मि त्ति जाणति, साहरिज्जमाणे वि जाणति समणाउसो ! ७३६. तेणं कालेणं तेणं समतिसिला खत्तियाणी अह अण्णदा कदायी णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण राइंदियाणं वीतिकंताणं जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स तेरसीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं समणं भगवं महावीरं अरोया अरोयं पसूता । ७३७. जं णं रातिं तिसिला 'खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूता तं णं राई भवणवति वाणमंतर जोतिसिय-विमाणवासिदेवेहिं य देवीहिं य ओवयंतेहिं य उप्पयंतेहिं य संपयंतेहिं य एगे महं दिव्वे देवुज्जोते देवसंणिवाते देवकहक्कहए उप्पिंजलगभूते यावि होत्था । ७३८. जं णं रयणिं तिसिला खत्तियाणी समणं भगवं महावीरं अरोया अयं पातं णं रणं बहवे देवा य देवीओ य एगं महं अमयवासं च गंधवासं च चुण्णवासं च पुप्फवासं च हिरण्णवासं च रयणवासं च वासिंसु । ७३९. जं णं रयणिं तिसिला खत्तियाणि संमणं भगवं महावीरं अरोगा अरोगं पसूता तं णं स्यणिं भवणवति वाणमंतर जोतिसिय-विमाणवासिणो देवा य देवीओ य समणस्स भगवतो महावीरस्स कोतुगभूइकम्माइं तित्थगराभिसेयं च करिंसु । ७४०. जतो णं पभिति भगवं महावीरे तिसिलाए खत्तियाणीए कुच्छिसि गब्भं आहूते ततो णं पभिति तं कुलं विपुलेणं हिरण्णेणं सुवण्णेणं धणेणं धण्णेणं माणिक्केणं मोत्तिएणं संख सिल प्पवालेणं अतीव अतीव परिवड्डति । ततो णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमहं जाणित्ता णिव्वत्तदसाहंसि वोक्कंतंसि सुचिभूतंसि विपुलं असण- पाण- खाइम साइमं उवक्खडावेति । विपुलं असण- पाण- खाइमसाइमं उवक्खडावेत्ता मित्तणाति सयण संबंधिवग्गं उवनिमंतेति । मित्त णाति सयण संबंधिवग्गं उवनिमंतेत्ता बहवे समण माहण किवण-वणीमग- भिच्छंडग पंडरगाईण विच्छड्डेति, विग्गोवेति, विस्साणेति, दातारेसु णं दाणं पज्जाभाएंति । विच्छड्डित्ता, विग्गोवित्ता, विस्साणित्ता, दातारेसु णं दा णं पज्जाभाइत्ता, मित्तणाइ-सयण-संबंधिवग्गं भुंजावेति । मित्त-णाति सयण-संबंधिवग्गं भुंजावित्ता, मित्त - णाति-सयण- संबंधिवग्गेण इमेयारूवं णामधेज्जं कारवेति-जतो णं पभिति इमे कुमारे तिसिलाए खत्तियाणीए कुच्छिसि गब्भे आहूते ततो णं पभितिं इमं कुलं विपुलेणं हिरण्णेणं सुवण्णेणं धणेणं धण्णेणं माणिक्केणं मोत्तिएणं संख-सिल
श्री आगमगुणमंजूषा - ४८ फफफफफफफ