SearchBrowseAboutContactDonate
Page Preview
Page 1376
Loading...
Download File
Download File
Page Text
________________ 明明明明明明明明明明明 Gorkhptistin g :३२) निरयावाल पर (१) कप्पिया काले ६y-2+ 055555555555ERROR कुमारे रज्जसिरिफलं (२२४) पच्चणुब्भवमाणे विहरति, नो कोणिए राया, तं किं अम्हं रज्जेण वा जाव जणवएण वा जइ णं अम्हं सेयणगे गंधहत्थी नत्थि?, तं सेयं 5 क खलु मम कुणियं रायं एयमद्वं विनवित्तएत्तिकटु एवं संपेहेति त्ता जेणेव कूणिए राया तेणेव उवा० त्ता करतल जाव एवं बयासी-एवं खलु सामी | वेहल्ले कुमारे + सेयणारण गंधहत्थिणा जाब अणेगेहिं कीलावणएहिं कीलावेति, तं किण्णं सामी ! अम्हं रज्जेण वा जाव जणवएण वा जति णं अम्हं सेयणए गंधहत्थी नत्थि?. तए कणं से कूणिए राया पड़मावईए देवीए एयमद्वं नो आढाति नो परिजाणति तुसिणीए संचिट्ठति, तते णं सा पउमावई देवी अभिक्खणं २ कूणियं रायं एयमट्ठ विन्नवेइ, तते फणं से कूणिए राया पउमावईए देवीए अभिक्खणं २ एयमद्वं विन्नविज्जमाणे अन्नया कयाई वेहल्लं कुमारं सद्दावेति त्ता सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं जायति, तते णं से वेहल्ले कुमारे कूणियं रायं एवं वयासी एवं खलु सामी ! सेणिएणं रपणा जीवंतेणं चेव सेयणए गंधहत्थी अट्ठारसवंके य हारे दिन्ने, तं जइणं सामी ! तुब्भे 5 ममं रज्जस्स यजणवयस्सय अद्धं भागं दलयह तो णं अहं तुब्भं सेयणयं गंधहत्थिं अट्ठारसवंकं च हार दलयामि, ततेणं से कूणिए राया वेहल्लस्स कुमारस्स एयम8 नो आढाति नो परिजाणाइ, अभिक्खणं २ सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं जायति, तए णं तस्स वेहल्लस्स कुमारस्स कूणिएणं रन्ना अभिक्खणं २ सेयणगंज गंधहत्थिं अट्ठारसवंकं च हार जायमाणस्स एवं संकप्पे समुप्पज्जित्था-अक्खिविउकामे णं गिहिउकामे णं उद्दालेउकामे णं ममं कूणिए राया सेयणगं गंधहत्थिं , अट्ठारसवंकं च हारं तं जावताव ममं कूणिए राया सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं न उद्दालेइ ताव मे सेयणगं गंधहत्थिं अट्ठारसर्वकं च ह्यरं गहाय, अंतेउरपरियालसंपरिवुडस्ससभंडमत्तोवकरणमाताए चंपातो नयरीतो पडिनिक्खमित्ता वेसालीए नयरीए अज्जगं चेडयं रायं उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेति त्ता कूणियस्स रन्नो अंतराणि जाव पडिजागरमाणे २ विहरति, तते णं से वेहल्ले कुमारे अन्नदा कदाई कूणियस्स रन्नो अंतरं जाणति ता सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं गहाय अंतेउरपरियालसंपरिवुडे सभंडमत्तोवकरणमायाए चंपाओ नयरीतोपडिनिक्खमति त्ता जेणेव वेसाला नगरी तेणेव उवागच्छति वेसालाए नगरीए अज्जगं चेडयं राय उवसंपजित्ताणं विहरति, तते णं से कूणिए राया इमीसे कहाए लद्धद्वे समाणे एवं खलु वेहल्ले कुमारे ममं असंविदितेण सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं गहाय अंतेउरपरियालसंपरिबुडे जाव अज्जयं चेडयं रायं उवसंपज्जित्ताणं विहरति, तं सेयं खलु ममं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं० (पडुच्च) दूतं पेसित्तए, एवं संपेहेति त्ता दूतं सदावेति त्ता एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! वेसालिं नगरि, तत्थ णं तुम ममं अज्जगं चेडगं रायं करतल० है वद्धावेत्ता एवं वयासी-एवं खलु सामी! कूणिए राया विन्नवेति-एस णं वेहल्ले कुमारे कूणियस्स रन्नो असंविदितेणं सेषणगं अट्ठारसर्वकं हारं च गहाय हव्वमागते, अतएणं तुब्भे सामी ! कूणियं रायं अणुगिण्हमाणा सेअणगं अट्ठारसर्वकं च हारं कूणियस्स रन्नो पच्चप्पिणह, वेहल्लं कुमारं च पेसेह, ततेणं से दूए कूणिएण रण्णा एवं वुत्ते समाणे करतल० जाव पडिसुणति त्ता जेणेव सते गिहे तेणेव उवा०त्ता जहेव चित्ते तहेव जाव चेडयं रायं जएणं विजएणं वद्धावइत्ता एवं वयासी-एवं खलु सामी! 5 कूणिए राया विन्नवेइ-एस णं वेहल्ले कुमारे तहेव भाणियव्वं जाव वेहल्लं कुमारं पेसेह, तते णं से चेडए राया तं दूयं एवं वयासी-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए तहेवणं वेहल्लेवि कुमारे सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए, सेणिएणं रन्ना जीवंतेणं म चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थी अट्ठारसवंके य हारे पुव्वविदिन्ने, तं जइ णं कूणिए राया वेहल्लस्स रज्जस्स य जणवयस्स य अद्धं दलयति तोणं अहं 9 सेयणगं अट्ठारसवंकं हारं च कूणियस्स रन्नो गच्चप्पिणामि, वेहल्लं च कुमारं पेसेंमि, तं दूयं सक्कारेति संमाणेति त्ता पडिविसज्जेति, तते णं से दूते चेडएणं रन्ना पडिविसज्जिए समाणे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइं त्ता चाउग्घंटं आसरहं दुरूहति, वेसालिं नगरि मज्झंमज्झेणं निग्गच्छइ त्ता सुभेहिं वसहीहिं पायरासेहिं जाव वद्धावित्ता एवं वदासी एवं खलु सामी ! चेडए राया आणवेति-जह चेवणं कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए दैवीए अत्तए मम नत्तुएतं चैव F भाणियव्वं जाव वेहल्लं च कुमारं पेसेमि, तं न देति णं सामी ! चेडए राया सेयणगं अट्ठारसवंकं हारं च वेहल्लं च नो पेसेति, तते णं से कूणिए राया दुच्चंपि यं २ सद्दावेइ त्ता एवं वयासी-गच्छह णं तुम देवाणु० ! वेसालि नगरि तत्थ णं तुमं मम अज्नगं चेडगं रायं जाव एवं वयासी-एवं खलु सामी ! कूणिए राया विन्नवेइ-जाणि PROSO55555555555555555555555.55 श्री आगमगुणमजूषा - १२६७ 155555555555555555555 95 96 9E EXCLOR 历历历5555555%%%%%%%%%%%%%%%%%%%%%%%%%%%%% 1明明明明明明明
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy