SearchBrowseAboutContactDonate
Page Preview
Page 1377
Loading...
Download File
Download File
Page Text
________________ GA5% %%%%%%%%%%% (१९.२२) निरयावलि प (१कप्पिया काले [ ७ F 5 $ 5 E F ORM C%乐乐明明明明明明明明明明明乐乐乐明明乐乐乐乐乐乐听听听听听听听听听听听听听听听听乐乐乐乐明明乐乐 र काणि रयणाणि समुप्पज्जति सव्वाणि ताणि रायकुलगामीणि, सेणियस्स रन्नो रज्जसिरिं करेमाणस्स पालेमाणस्स दुवे रयणा समुप्पन्ना, तं०-सेयणए गंधहत्थी , अट्ठारसवंके य हारे, तन्नं तुब्भे सामी ! रायकुलपरंपरागयं ठिइयं अलोवेमाणा सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं कूणियस्स रन्नो पच्चप्पिणह, वेहल्लं कुमारं च पेसेह, ततेणं से दूते कूणियस्स रन्नो तहेव जाव वद्धावित्ता एवं वयासी-एवं खलु सामी ! कूणिए राया विन्नवेइजाणि काणि जाव वेहल्लं कुमारं पेसेह, ततेणं से चेडए राया तं यं एवं वयासी-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तए जहा पढम जाव वेहल्लं च कुमारं पेसेमि, तं दृतं सक्कारेति संमाणेति त्त पडिविसज्जेति, तते णं से दूते जाव कूणियस्स रन्नो० वद्धावित्ता एवं वयासी-चेडए राया आणवेति-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तए जाव वेहल्लं च कुमारं घेसेमि, तं न देति णं सामी ! चेडए राया सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं वेहल्लं च कुमारं नो पेसेति, तते णं से कूणिए राया तस्स दूयस्स अंतिए एयम8 सोच्चा निसम्म आसुरूत्ते जाव मिसिमिसेमाणे तच्चं दूतं सद्दावेति त्ता एवं वयासीगच्छह णं तुम देवाणुप्पिया ! वेसालीए नयरीए चेडगस्स रन्नो वामेणं पादेणं पायपीढं अक्कमाहि त्ता कुंतग्गेणं लेहं पणामेहि त्ता आसुरूत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साह? चेडगं रायं एवं वयासी-हंभो चेडगराया ! अपत्थियपत्थिया ! दुरंत जाव परिवज्जित्ता एस णं कूणिए राया आणवेइ-पच्चप्पिणाहिणं कूणियस्स रन्नो सेयणगं अट्ठारसवंकं च हारं वेहल्लं च कुमारं पेसेहि अहव जुद्धसज्जो चिट्ठाहि, एस कूणिए राया सबले सवाहणे सखंधावारे जुद्धसज्जे इह हव्वमागच्छति, तते णं से दूते करतल तहेव जाव जेणेव चेडए राया तेणेव उवा०त्ता करतल जाव वद्धा०त्ता एवं वयासी-एस णं सामी ! ममं विणयपडिवत्ती, इयाणिं कूणियस्स रन्नो आणत्तित्ति चेडगस्स रन्नो वामेणं पाएणं पादपीढं अक्कमति त्ता आसुरूत्ते कुंतग्गेण लेहं पणामेति तं चेव सबलखंधावारे इह हव्वमागच्छति, तते णं से चेडए राया तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म आसुरूत्ते जाव साहटु एवं वयासी-न अप्पिणामि णं कूणियस्स रन्नो सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं, वेहल्लंच कुमारं नो पेसेमि, एस णं जुद्धसज्ने चिट्ठामि, तं दूयं असक्कारिय असंमाणिय अवदारेणं निच्छुहावेइ ।१७। तते णं से कूणिए राया तस्स दूतस्स अंतिए एयम सोच्चा णिसम्म आसुरूते कालादीए दस कुमारे सद्दावेइ त्ता एवं वयासी-एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे ममं असंविदितेणं सेयणगं गंधहत्थिं अट्ठारसर्वकं च हारं अंतेउरं सभंडं च गहाय चंपातो निक्खमति त्ता वेसालिं० अज्ज चेडगं रायं उवसंपज्जित्ताणं विहरति, तते णं मए सेयणगस्स गंधहत्थिस्स अट्ठारसवंकस्स हारस्स य अट्ठाए दूया पेसिया, ते य चेडएण रण्णा इमेणं कारणेणं पडिसेहिता अदुत्तरं च णं ममं तच्चं दूतं असक्कारित० अवद्दारेणं निच्छुहावेति तं से खलु देवाणुप्पिया ! अम्हं चेडगस्स रन्नो जत्तं गिण्हित्तए, तए णं कालाईया दस कुमारा कूणियस्स रन्नो एयम8 विणएणं पडिसुणेति, तते णं से कूणिए राया कालादीते दस कुमारे एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया सएसु २ रज्जेसु पत्तेयं २ ण्हाया जाव पायच्छित्ता हत्थिखंधवरगया पत्तेयं २ तीहिं दंतिसहस्सेहिं तीहि रहसहस्सेहिं तीहि आससहस्सेहिं तीहिं मणुस्सकोडीहिं सद्धिं संपरिवुडा सव्विड्ढीए जाव रवेणं सतेहितो २ नगरेहितो पडिनिक्खमहत्ता ममं अंतियं पाउब्भवह, ततेणं ते कालाईया दस कुमारा कोणियस्स रन्नो एयमढे सोच्चा सएसु २ रज्जेसु पत्तेयं २ ण्हाया जाव तीहिं मणुस्सकोडीहिं सद्धिं संपरिवुडा सविड्ढीए जाव रवेणं सएहितो २ नगरेहितो पडिनिक्ख मंति जेणेव अंगाजणवए जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवागता करतल जाव वद्धावेति, तते णं से कूणिए राया कोडुबियपुरिसे सद्दावेति त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं पडिकप्पेह हयगयरहचातुरंगिणिं सेणं संनाहेह त्ता ममं एयमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति, ततेणं से कूणिए राया जेणेव मज्जणघरे तेणेव उवागच्छइ जाव निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव नरवई दुरूढे, तते पसे कूणिए राया तीहिं दंतिसहस्सेहिंजावरवेणं चंपं नगरी मझमज्झेणं निग्गच्छति त्ता जेणेव कालादीया दस कुमारा तेणेव उवागच्छइत्ता कालाइएहिं दसहिं कुमारेहिं सद्धि एगतो ॐ मिलायंति, तते णं से कूणिए राया तेत्तीसा दंतिसहस्सेहिं तेत्तीसाए आससहस्सेहिं तेत्तीसाए रहसहस्सेहिं तेत्तीसाए मणुस्सकोडीहिं सद्धि संपरिवुडे सविडढीए न जाव रवेणं सुभेहिं वसहीहिं पायरासेहिं नातिविगिटेहिं अंतरावासेहिं वसमाणे २ अंगाजणवयस्स मज्झमज्झेणं जेणेव विदेहे जणवते जेणेव वेसाली नगरी तेणेव २ पहारित्थ गमणाते, तते णं से चेडएराया इमीसे कहाएलद्धढे समाणे नव मल्लई नवलेच्छई कासीकोसलका अट्ठारसवि गणरायाणो सद्दावेति त्ता एवं वयासी-एवं Mero555555555555555555555 श्री आगमगुणमंजूषा - १२६८445555555555555554 K WONay. GinEducation International 2010
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy