SearchBrowseAboutContactDonate
Page Preview
Page 1375
Loading...
Download File
Download File
Page Text
________________ Yo95555555555555555 (१९-२२) निरयावलि प. (१) कप्पिया काले [५] $$$$555555555seROR सव्वालंकारविभूसिए चेल्लणाए देवीए पायवंदए हव्वमागच्छति ।१४। तते णं से कूणिए राया चेल्लणं देविं ओहय जाव झियायमाणिं पासति त्ता चेल्लणाए देवीए. पायग्राहणं करेति त्ता चेल्लणं देवि एवं वदासी-किंणं अम्मो ! तुम्हं न तुट्ठी वा न ऊसए (बे) वा न हरिसे वा नाणंदे वा ? जंणं अहं सयमेव रज्जसिरिं जाव विहरामि, मतते णं सा चेल्लणा देवी कूणियं रायं एवं वयासी कहण्णं पुत्ता ! ममं तुट्ठी वा उस्सए वा हरिसे वा आणंदे वा भविस्सति ? जंणं तुम सेणियं रायं पियं देवयं गुरूं जणगं अच्चंतनेहाणुरागरत्त नियलबंधणं करित्ता अप्पाणं महता २ रायाभिसेएणं अभिसिंचावेसि, तते णं से कूणिए राया चिल्लणं देवि एवं वदासी-घातेउकामे णं अम्मो! ममं सेणिए राया, एवं मारेतुं बंधितुं णिच्छुभिउकामए णं अम्मो ! ममं सेणिए राया, तं कहन्नं अम्मो ! ममं सेणिए राया अच्चंतनेहाणुरागरत्ते?, तते णं सा चेल्लणा देवी कूणियं कुमारं एवं वदासी-एवं खलु पुत्ता ! तुमंसि ममं गन्भे आहूते समाणे तिण्हं मासाणं बहुपडिपुन्नाणं ममं अयमेयारूवे दोहले पाउन्भूते धन्नातो णं तातो अम्मयातो जाव अंग़पडिचारियाओ निरवसेसं भाणियव्वं जाव जाहेविय णं तुमं वेयणाए अभिभूते महता जाव तुसिणीए संचिट्ठसि, एवं खलु तव पुत्ता ! सेणिए राया अच्चंतनेहाणुरागरते, तते णं से कूणिए राया चेल्लणाए देवीए अंतिए एयमढे सोच्चा निसम्म चिल्लणं देवि एवं वदासी-दुठु णं अम्मो ! मंए कयं सेणियं रायं पियं देवयं मुरूंजणगं अच्वंतनेहाणुरागरत्तं नियलबंधणं करतेणं, तं गच्छामि णं सेणियस्स रन्नो सयमेव नियलाणि छिंदामित्तिकटु परसुहत्थगते जेणेव चारगसाला तेणेव पहारित्थ गमणाए, तते णं सेणिए राया कूणियं कुमारं परसुहत्थगयं एज्जमाणं पासति त्ता एवं वयासी-एस णं कूणिए कुमारे अपत्थियपत्थए जाव सिरिहिरिपरिबज्जिए परसुहत्थगए इह हव्वमागच्छति तं न नज्जइ णं ममं केणई कुमारेणं मारिस्सतीतिकटु भीए जाव संजायभए तालपुडगं विसं आसगंसि परिक्खवइ, तते णं से सेणिए राया तालपुडगविसे आसगंसि पक्खित्ते समाणे मुहुत्तंतरेणं परिणममाणंसि निप्पाणे निच्चेटे जीवविप्पजढे ओइन्ने, तते णं से कूणिए कुमारे जेणेब चारगसाला तेणेव उवागए, सेणियं रायं निप्पाणं निच्चेटुं जीवविप्पजढं ओइन्नं पासति त्ता महता पितिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव चंपगवरपादवे धसत्ति धरणीतलंसि सव्वंगेहिं संनिवडिए, तते णं से कूणिए कुमारे मुहुत्तंतरेणं आसत्थे समाणे रोयमाणे कंदमाणे सोयमाणे विलवमाणे एवं वदासीअहोणं मए अधन्नेणं अपुन्नेणं अकयपुन्नेणं दुठ्ठ कयं सेणियं रायं पियं देवयं० अच्वंतनेहाणुरागरत्तं नियलबंधणं करतेणं मम मूलागं चेवणं सेणिए राया कालगतेत्तिकटु ईसर० जाव संधिवाल सद्धिं संपरिवुड़े रोयमाणे० महया इडिढसक्कारसमुदएणं सेणियस्स रन्नो नीहरणं करेति, बहूइं लोइयाई मयकिच्चाई करेति, तते णं से कूणिए कुमारे एतेणं महया मणोमाणसिएणं दुक्खेणं अभिभूते समाणे अन्नदा कदाई अंतेउरपरियालसंपरिवुडे सभंडमत्तोवकरणमाताए रायगिहातो पडिनिक्खमति त्ता जेणेव चंपा नगरी तेणेव उवागच्छइ, तत्थवि णं विपुलभोगसमितिसमन्नागए काले णं अप्पसोए जाए यावि होत्था ।१५। तते णं से कूणिए राया अन्नया कयाई कालादीए दस कुमारे सद्दावेति त्ता रज्जं च जाव जणवयं च एक्कारसभाए विरिंचति त्ता सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरति ।१६। तत्थ णं चंपाए नगरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणियस्स रन्नो सहोयरे कणीयसे भाया वेहल्ले नाम कुमारे होत्था सोमाले जाव सुरूवे, तते णं तस्स वेहल्लस्स कुमारस्स सेणिएणं रन्ना जीवंतएणं चेव सेयणए गंधहत्थी अट्ठारसवंके य हारे पुव्वदिन्ने, तए णं से वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरपरियालसंपरिबुडे चंपं नगरि मज्झंमज्झेणं निग्गच्छइ त्ता अभिक्खणं २ गंगं महानई मज्जणयं ओयरइ, तते णं से सेयणए गंधहत्थी देवीओ सोंडाए गहाय ताओ उद्धयत्तइ त्ता अप्पेगइयाओ पुढे ठवेति अप्पेगइयाओ खंधे ठवेति एवं अप्पे० कुंभे ठवेति अप्पे० सीसे ठवेति अप्पे० दंतमुसले ठवेति अप्पे० सोंडाए गहाय उड्ढं वेहासं उब्विहइ अप्पे० सोंडाशयाओ अंदोलावेति अप्पे० दंतंतरेसु नीणेति अप्पे० सीभरेणं पहाणेति अप्पे०. अणेगेहिं कीलावणेहिं कीलावेति, तते णं चंपाए नयरीए सिंघाडगतिगचउक्कचच्चरमहापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेति-एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरं तं चेव जाव णेगेहिं कीलावणएहिं कीलावेति तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पच्चणुब्भवमाणे विहरति, नो कूणिए राया, तते णं तीसे पउमावईए देवीए इमीसे कहाए लद्धट्ठाए समाणीते अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु वेहल्ले कुमारे सेयणएणं गंधहत्थिणा जाव अणेगेहिं कीलावणएहिं कीलावेति तं एसणं वेहल्ले Moro55559999999999999श्री आगमगुणमंजूषा- १२६६9555555555555 OLIC}乐听听听听听听听听听听乐乐乐乐乐乐乐乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明纸F6C 听听听听听听听听听听听听听听听听听听听听听 %%%%%听听听听听听听听听听听听听听听听听$听听听听252
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy