SearchBrowseAboutContactDonate
Page Preview
Page 1374
Loading...
Download File
Download File
Page Text
________________ TO % %%%%% %%%%%% % (१९-२२) निरयावलि पर (१) कप्पिया काले [४] 55555555588%E ORIAL ICF听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明明听听听听听听乐乐乐乐乐乐听听听听听听听听听 गब्भसाडणेहि य गब्भपाडणेहि य गब्भगालणेहि य गन्भविद्धंसणेहि य इच्छति साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, नो चेवणं से गब्भे सडति वा पडति वा गलति वा विद्धंसति वा, तते णं सा चिल्लणा देवी तं गन्भं जाहे नो संचाएति बहूहिं गब्मसाडणेहि य जाव विद्धंसित्तए वा ताहे संता तंता परितंता निम्विन्ना समाणी अकामिया अवसवसा अट्टवसदृदुहट्टा तं गब्भं परिवहति ।११। तते णं सा चिल्लणा देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव सोमालं सुरूवं दारयं पयाया, तते,णं तीसे चेल्लणाए देवीए इमे एतारूवे जाव समुप्पज्जित्था-जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उदरवलिमसाई खाइयाइं तं न नज्जइ णं एस दारए संवड्ढमाणे अम्हं कुलस्स अंतकरे भविस्सति तं सेयं खलु अम्हं एयं दारगं एगंते उक्कुरूडियाए उज्झावित्तए, एवं संपेहेति त्ता दासचेडिं सद्दावेति त्ता एवं वयासीगच्छह णं तुमं देवाणुप्पिए! एयं दारगं एगते उक्कुरूडियाए उज्झाहि, तते णं सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी करतल जीव कटु चिल्लणाए देवीए एतमद्वं विणएणं पडिसुणेति त्ता तं दारगं करतलपुडेणं गिण्हेइ त्ता जेणेव असोगवणिया तेणेव उवा० त्ता तं दारगं एगते उक्कुरूडियाए उज्झति, तते णं तेणं दारएणं एगते उकुरूडियाए उज्झितेणं समाणेणं सा असोगवणिया उज्जोविता यावि होत्था, तते णं से सेणिए राया इमीसे कहाए लद्धढे समाणे जेणेव असोगवणिया तेणेव उवा०त्ता तं दारगं एगते उकुरूडियाए उज्झियं पासेति त्ता आसुरूत्ते जाव मिसिमिसेमाणे तं दारगं करतलपुडेणं गिण्हति त्ता जेणेव चिल्लणा देवी तेणेव उवा०त्ता चेल्लणं देविं उज्जावयाहिं आओसणाहिं आओसति उच्चावयाहिं निब्भच्छणाहिं निब्भच्छेति एवं उद्धंसणाहिं उद्धंसेति त्ता एवं वयासी-कीस णं तुमं मम पुत्तं एगंते उकुरूडियाए उज्झावेसित्तिकटु चेल्लणं देविं उच्चावयसवहसावितं करेति त्ता एवं वयासी-तुमं णं देवाणुप्पिए ! एयं दारगं अणुपुव्वेणं सारक्खमाणी संगोमाणी संवड्ढेहि, तते णं सा चेल्लणा देवी सेणिएणं रन्ना एवं वुत्ता समाणी लज्जिया विलिया विड्डा करतलपरिग्गहियं० सेणियस्स रन्नो विणएणं एयमट्ठ पडिसुणेति त्ता तं दारगं अणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्ढेति।१२।तते णं तस्स दारगस्स एगते उकुरूडियाए उज्झिज्जमाणस्स अग्गंगुलियाए कुक्कुडपिच्छएणं दूमिया यावि होत्था, अभिक्खणं २ पूयं सोणियं च अभिनिस्सवेति, तते णं से दारए वेदणाभिभूए समाणे महता २ सद्देणं आरसति, तते णं सेणिए राया तस्स दारगस्स आरसितसई सोच्चा निसम्म जेणेव से दारए तेणेव उवा० ता तं दारगं करतलपुडेणं गिण्हइ त्ता तं अग्गंगुलियं आसयंसि पक्खिवति त्ता पूइं च सोणियं च आसएणं आमुसति, तते णं से दारए निव्वुए निव्वेदणे तुसिणीए संचिट्ठइ, जाहेविय णं से दारए वेदणाए अभिभूते समाणे महता २ सद्देणं आरसति ताहेविय णं सेणिए राया जेणेव से दारए तेणेव उवा० त्ता तं दारगं करतलपुडेणं गिण्हति तं चेव जाव निव्वेयणे तुसिणीए संचिट्ठइ, तते णं तस्स दारगस्स अम्मापियरो ततिए दिवसे चंदसूरदंसणियं करेंति जाव संपत्ते बारसाहे दिवसे अयमेयारूवं गुण्णं गुणनिप्फन्नं नामधिज्जं करेति-जहाणं अम्हं इमस्स दारगस्स एगते उकुरूडियाए उज्झिज्जमाणस्स अग्गंगुलिया कुक्कुडपिच्छएणं दूमिया तं होउणं अम्हं इमस्स दारगस्स नामधेज्जं कूणिए, तते णं तस्स दारगस्स अम्मापियरो नामधिज्जं करेति-कूणियत्ति २, तते म णं तस्स कूणियस्स आणुपुव्वेणं ठितिवडियं च जहा मेहस्स जाव उप्पिं पासायवरगए विहरति, अट्ठओ दाओ।१३। तते णं तस्स कूणियस्स कुमारस्स अन्नदा पुव्वरत्ता जाव समुप्पज्जित्था-एवं खलु अहं सेणियस्स रन्नो वाघाएणं नो संचाएमि सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरित्तए तं सेयं खलु मम सेणियं रायं नियलबंधणं करेत्ता अप्पाणं महता २ रायाभिसेएणं अभिसिंचावित्तएत्तिकट्टु एवं संपेहेति त्ता सेणियस्स रन्नो अंतराणि य छिड्डाणि य विवराणि य पडिजागरमाणे विहरति, तते णं से कूणिए कुमारे सेणियस्स रन्नो अंतरं वा जाव मम्मं वा अलभमाणे अन्नदा कयाई कालादीए दस कुमारे नियघरे सद्दावेति त्ता एवं वदासी-एवं खलु देवाणुप्पिया! अम्हे सेणियस्स रन्नो वाघाएणं नो संचाएमो सयमेव रज्जसिरिं करेमाणा पालेमाणा विहरित्तएतं सेयं खलु देवाणुप्पिया! अम्हं सेणियं रायं नियलबंधणं करेत्ता रजं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च जणवयं च एक्कारसभाए विरिचित्ता सयमेव रज्जसिरिं करेमाणाणं पालेमाणाणं जाव विहरित्तए, तते णं ते कालादीया दस कुमारा कूणियस्स कुमारस्स एयमद्वं विणएणं पडिसुणेति, तते णं से कूणिए कुमारे अन्नदा कदाई सेणियस्स रन्नो अंतरं जाणति त्ता सेणियं रायं नियलबंधणं करेति त्ता अप्पाणं महता २ रायाभिसेएणं अभिसिंचावेति, तते णं से कूणिए कुमारे राजा जाते महता-, तते णं से कूणिए राया अन्नदा कदाई ण्हाए जावा Exerci5555FFFFFFFFFFFFFFFFFFF[ श्री आगमगुणभंजूषा - १२६५ ) 5 #FFFFFFFFFFFFFFFFFFFFFFFFOROK 乐乐乐乐乐乐玩玩乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐最 HOROSE
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy