________________
HORO9555555555555
स लवन
#5555555020
RO$$$$55 $乐乐乐乐乐乐明明乐乐乐乐乐 5H5SFFFFFFFFF5555555555555SSONCE
ताराओ संखेज्जगुणाओ।१७५। जंबुद्दीवे जहण्णपए वा उक्कोसएपए वा केवइआ तित्थयरा सव्वग्गेणं पं०?, गो० ! जहण्णपए चत्तारि उक्कोसपए चोत्तीसं तित्थयरा सव्वग्गेण पं०, जंबुद्दीवे केवइआ जहण्णपए वा उक्कोसपए वा चक्कवट्टी सव्वग्गेणं पं०?, गो० ! जहण्णपदे चत्तारि उक्कोसपदे तीसं चक्कवट्टी सव्वग्गेणं पं०, बलदेवा तत्तिया चेव जत्तिआ चक्कवट्टी, वासुदेवावि तत्तिया चेव, जंबुद्दीवे केवइआ निहिरयणा सव्वग्गेणं पं०?, गो० ! तिण्णि छलुत्तरा णिहिरयणसया सव्वग्गेणं पं०, जंबुद्दीवे केवइआ णिहिरयणसया परिभोगत्ताए हव्वमागच्छंति?, गो० ! जहण्णपए छत्तीसं उक्कोसपए दोण्णि सत्तरा णिहिरयणसया परिभोगत्ताए हव्वमागच्छंति, जंबुद्दीवे केवइआ पंचिदिअरयणसया सव्वग्गेणं पं०?, गो० ! दो दसुत्तरा पंचिदिअरंयणसया सव्वग्गेणं पं०, जंबुद्दीवे जहण्णपदे वा उक्कोसपदे वा केवइआ पंचिदिअरयणसया परिभोगत्ताए हव्वमागच्छंति ?, गो० ! जहण्णपए अट्ठावीसं उक्कोसपए दोण्णि दसुत्तरा पंचिदिअरयणसया परिभोगत्ताए हव्वमागच्छंति, जंबुद्दीवे केवइआ एगिदिअरयणसया सव्वग्गेणं पं०?, गो० ! दो दसुत्तरा एगिदिअरयणसया सव्वग्गेणं पं०, जंबुद्दीवे केवइआ एगिदिअरयणसया परिभोगत्ताएक हव्वमागच्छन्ति ?,गो० ! जहण्णपए अट्ठावीसं उक्को० दोण्णि दसुत्तरा एगिदिअरयणसया परिभोगत्ताए हव्वमागच्छंति ।१७६। जंबुद्दीवे भंते ! दीवे केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं केवइयं उव्वेहेणं केवइयं उद्धउच्चत्तेणं केवइयं सव्वग्गेणं पं०?, गो० ! जंबुद्दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयस्साई सोलस य सहस्साइं दोण्णि य सत्तावीसं जोयणसए तिष्णि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं पं०, एगं जोयणसहस्सं उव्वेहेणं णवणउतिं जोयणसहस्साइं साइरेगाइं उद्धउच्चत्तेणं साइरेगं जोयणसयसहस्सं सव्वग्गेणं पं०।१७७। जंबुद्दीवे किं सासए असासए ?, गो० ! सिय सासए सिय असासए, के केणठेणं भंते ! एवं वुच्चइ-सिय सासए सिय असासए ?, गो० ! दव्वट्ठयाए सासए वणपज्जवेहिं गंधरस० फासपज्जवेहिं असासए, से तेणद्वेणं गो० ! एवं वुच्चइ-सिय सासए सिय असासए, जंबुद्दीवे ! कालओ केवचिरं होइ ?, गो० ! ण कयावि णासी ण कयावि णत्थि ण कयावि ण भविस्सइ, भुविं च भवइ य भविस्सइ य, धुवे णिइए सासए अक्खए अव्वए अवट्ठिए णिच्चे जंबुद्दीवे पं० । १७८। जंबुद्दीवे णं भंते ! किं पढवीपरिणाम आउपरिणामे जीवपरिणामे पोग्गलपरिणामे ?, गो० ! पुढवीपरिणामेवि आउपरिणामेवि जीवपरिणामेवि पुग्गलपरिणामेवि, जंबुद्दीवे सव्वपाणा सव्वजीवा सव्वभूया सव्वसत्ता पुढवीकाइयत्ताए आउका० तेउ० वाउ० वणस्सइकाइयत्ताए उववण्णपुव्वा ?, हंता गो० ! असई अदुवा अणंतखुत्तो॥१७९। से केणद्वेणं भंते ! एवं वुच्चइ-जंबुद्दीवे तत्थ २ देसे २ तहिं २ बहवे जंबूरुक्खा जंबूवणा जंबूवणसंडा णिच्वं कुसुमिआ जाव पिडिमंजरिवडेंसगधरा सिरीए अईव उवसोभेमाणा चिटुंति, जंबूए सुदंसणाए अणाढिए णामं महिंद्धीए जाव पलिओवमट्ठिइए परिवसइ, से तेणटेणं गो९ ! एवं वुच्चइ- जंबुद्दीवे २११८०। तए णं समणे भगवं महावीरे मिहिलीयाए णयरीए माणिभद्दे चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ-जंबूदीवपण्णत्ती णामत्ति अज्जो ! अज्झयणं, अटुं च हेउं च पसिणं चकारणं च वागरणं च भुज्जो २ उवदंसेइत्ति बेमि ।१८१।
4544155555555555555555555555555HONORY
5 श्री आगमगुणमजूषा - १२६१5555555555559
Y