SearchBrowseAboutContactDonate
Page Preview
Page 1369
Loading...
Download File
Download File
Page Text
________________ २० (१९-२२) निरयावल प. उवंगसुतं (८-१२) (१) कप्पिया काले [१] फ्र सिरि उसहदेव सामिस्स णमो । सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो । नमोऽत्थुणं समणस्स भगवओ महइ महावीर वाण सामिस्स । सिरि गोयम-सोहम्माइ सव्व गणहराणं णमो । सिरि सुगुरु- देवाणं णमो । 555 श्रीनिरयावलिकोपाङ्गम् ॥ 555 तेणं कालेणं तेणं समएणं रायगिहे नामं णयरे होत्था रिद्धत्थिमियसमिद्धे० गुणसिलए चेइए वन्नओ, असोगवरपायवे पुढवीसिलापट्टए । १ । तेणं कालेणं० समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नाम अणगारे जातिसंपन्ने जहा केसी पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे जेणेव रायगिहे नगरे जाव अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं जाव विहरति, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया |२| तेणं कालेणं० अज्जसुहम्मस्स अणगारस्स अंतेवासी जंबू णामं अणगारे समचउरंससंठाणसंठिए जाव संखित्तविउलतेयलेस्से अज्जसुहम्मस्स अणगारस्स अंदूरसामंते उडुंजाणू जाव विहरति । ३ । तए णं से भगवं जंबू जातसडे जाव पज्जुवासमाणे एवं वयासी उवंगाणं भंते! समणेणं जाव संपत्तेणं के अट्ठे पण्णत्ते ?, एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं एवं उवंगाणं पंच वग्गा पं० तं निरयावलियाओ कप्पवडिसियाओ पुप्फिथाओ पुप्फचूलियाओ वण्हिदसाओ, जइ णं भंते! समणेणं जाव संपत्तेणं उवंगाणं पंच वग्गा पं० तं०- निरयावलियाओ जाव वहिदसाओ पढमस्स णं भंते! वग्गस्स उवंगाणं निरयावलियाणं समणेणं भगवया जाव संपत्तेणं कइ अज्झयणा पं० ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्स निरयावलियाणं दस अज्झयणा पं० तं०- काले सुकाले महाकाले कण्हे सुकण्हे तहा महाकण्हे वीरकण्हे य बोद्धव्वे रामकण्हे तहेव य पिउसेणकण्हे नवमे दसमे महासेणकण्हे उ |४| जइ णं भंते! समणेणं जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्स निरयावलियाणं दस अज्झयणा पं० पढमस्स णं भंते! अज्झयणस्स निरयावलियाणं समणेणं जाव संपत्तेणं के अट्ठे पं० १, एवं खलु जंबू ! तेणं कालेणं० इहेव जंबुद्दीवे द्दीवे भारहे वासे चंपा नामं नयरी होत्था रिद्ध०. पुन्नभद्दे चेइए, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणिए नामं राया होत्था महता०, तस्स कूणियस्स रन्नो पउमावई नामं देवी होत्था सोमाला जाव विहरइ, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कूणियस्स रन्नो चुल्लमाउया काली नामं देवी होत्था सोमाला जाव सुरूवा, तीसे णं कालीए देवीए पुत्ते काले नामं कुमारे होत्था सोमाल जाव सुरूवे । ५। तते णं से काले कुमारे अन्नया कयाई तीहिं दंतिसहस्सेहिं तीहिं रहसहस्सेहिं तीहिं आससहस्सेहिं तीहिं मणुयकोडीहिं गरुलवूहे एक्कारसमेणं खंडेणं कूणिएणं रन्ना सद्धिं रहमुसलं संगामं ओयाए । ६ । ततेणं तीसे कालीए देवीए अन्नदा कदाई कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्झत्थि ए जाव समुप्पज्जित्था एवं खलु ममं पुत्ते कालकुमारे तीहिं दंतिसहस्सेहिं जाव ओयाए, से मन्ने किं जइस्सति ? नो जइस्सति ? जीविस्सति ? णो जीविस्सति ? पराजिणिस्सइ ? णो पराजिणिस्सइ ? कालं णं कुमारं अहं जीवमाणं पासिज्जा ? ओहयमण जाव झियाइ, तेणं कालेणं० समणे भगवं महावीरे समोसरिते, परिसा निग्गया, ततेणं तीसे कालीए इमीसे कहाए लद्धट्ठाए समाणीए अयमेतारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु समणे भगवं० पुव्वाणुपुव्विं० इहमागते जाव विहरति तं महाफलं खलु तहारूवाणं जाव विउलस्स अट्ठस्स गहणताए तं गच्छामि णं समणं जाव पज्जुवासामि इमं च णं एयारूवं वागरणं पुच्छिस्सामित्तिकट्टु एवं संपेहेइ त्ता कोडुंबियपुरिसे सद्दावेति त्ता एवं वद्दसी खिप्पामेव भो देवाणुप्पिया ! धम्मियं जाणप्पवरं जुत्तमेव उवट्ठवेह त्ता जाव पच्चप्पिणंति, ततेणं सा काली देवी पहाया कयबलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरा बहूहिं खुज्जाहिं जाव महत्तरगविंदपरिक्खित्ता अंतेउराओ निंग्गच्छइ ता जेणेव बाहिरिया उवट्टाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ धम्मियं जाणप्पवरं दुरुहति ता नियगपरियालसंपरिवुडा चंपं नयरी मज्झंमज्झेणं निग्गच्छति जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ त्ता छत्तादीए जाव धम्मियं जाणप्पवरं ठवेति त्ता धम्मियाओ जाणप्पवराओ पच्चोरुहति त्ता बहूहिं जाव खुज्जाहिं जाव विंदपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति त्ता समणं भगवं० तिक्खुत्तो वंदति० ठिया चेव सपरिवारा सुस्सूसमाणा नम॑समाणा अभिमा सौन्य :- मातुश्री शारजेन हाल गंगर पौत्रो विराग तेश मेरा (४२६) फ्रफ़ फ्री श्री आगमगुणमंजुषा - १२६२ फफफफफफफफफफफफफफफफफफफफफफफ
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy