________________
(१८) जंबूदीवपन्नत्ति वक्खारो ७
(लामय) ललांडवरभूसणाणं मुहमण्डगओचूलगचामरथासगपरिमंडियकडीणं तवणिज्जखुराणं तवणिज्जजीहाणं जाव महयाहयहेसियकिलिकिलाइयरवेणं महुरेणं मणहरेणं पूरेंता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ हयरूवधारीणं देवाणं उत्तरिल्लं बाहं परिवहंति, - 'सोलस देवसहस्सा हवंति चंदेसु चेव सूरेसु । अट्ठेव सहस्साइं एक्वेक्वंमी गहविमाणे || १२६ ॥ चत्तारि सहस्साइं णक्खत्तंमि य हवंति इक्विक्के | दो चेव सहस्साइं तारारूवेक्कमेक्वंसि ॥ १२७॥ एवं सूरविमाणाणं जाव तारारूवविमाणाणं णवरं एस देवसंघाए । १६८ । एतेसिं णं भंते ! चंदिमसूरिअगहगणनक्खत्ततारारूवाणं कयरे सव्वसिग्घगई कयरे सव्वसिग्घगतितराए चेव ?, गो० ! चन्देहिंतो सूरा सव्वसिग्घगई सूरेहिंतो गहा गहेहिंतो णक्खत्ता णक्खत्तेहिंतो तारारूवा सव्वप्पगई चंदा सव्वसिग्घगई तारारूवा । १६९ । एतेसिं णं भंते ! चंदिमसूरिअगहणक्खत्ततारारूवाणं कयरे सव्वमहिद्धिआ कयरे सव्वप्पडिढआ ?. गो० ! तारारूवेहिंतो णक्खत्ता महिद्धिआ णक्खत्तेहिंतो गहा महिदिआ हिं सूरिआ सूरेहिंतो चन्दा महिद्धिआ सव्वप्पिद्धिआ ताराख्वा सव्वमहिद्धिया चन्दा । १७०। जम्बूद्दीवे णं भंते ! ताराए ताराए य केवइए अबाहाए अंतरे पं० ?, गो० ! दुविहे अंतरे - वाघाइए य निव्वाघाइए य, निव्वाघाइए जहण्णणं पंचधणुसयाई उक्कोसेण दो गाऊयाई, वाघाइए जहणणेणं दोण्णि छावट्ठे जोयणसए उक्कोसेणं बारस जोअणसहस्साई दोणि य बायाले जोअणसए तारारूवस्स २ अबाहाए अंतरे पं० । १७१ । चन्दस्स णं भंते! जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ पं० १, गो० ! चत्तारि अग्गमहिसीओ पं० तं० चन्दप्पभा दोसिणाभा अच्चिमाली पभंकरा, ताओ णं एगमेगाए देवीए चत्तारि २ देवीसहस्साइं परिवारो पं०, पभू णं ताओ एगमेगा देवी अन्नं देवीसहस्सं विउव्वित्तए, एवामेव सपुव्वावरेणं सोलस देवीसहस्सा, सेत्तं तुडिए, पहू णं भंते! चंदे जोइसिदे जोइसराया चंदवडेंसए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहयणट्टगीअवाइअ जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए ?, गो० ! णो इणट्ठे समट्ठे, सेकेण जाव विहरित्तए ?, गो० ! चंदस्स णं जोइसिंदस्स० चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए माणवए चेइअखंभे वइरामएस गोलवट्टसमुग्गएसु बंहूईओ जिणसकहाओ सन्निक्खित्ताओ चिट्ठति ताओ णं चंदस्स अण्णेसिं च बहूणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ, से तेणट्टेणं गो० ! णो पभू, पभू णं चंदे सभाए सुहम्माए चउहिं सामाणियसाहस्सीहिं एवं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए केवलं परिआरिद्धीए, णो चेव णं मेहुणवत्तियं, विजया वेजयंती जयंती अपराजिआ सव्वेसिं गहाईणं एयाओ अग्गमहिसीओ, छावत्तरस्सवि गह्रसयस्स एयाओ अग्गमहिसीओ वत्तव्वाओ, इमाहिं गाहाहिंइंगाल विआलय लोहिअंके सणिच्छरे चेव । आहुणिए पाहुणिए कणगसणामा य पंचेव ११ ॥ १२८॥ सोमे सहिए अच्चासणे य कज्जोवए अ कब्बु (प्र० व्व) रए । आतरए दुंदुभए संखसनामेवि तिण्णिव ॥ १२९ ॥ एवं भाणियव्वं जाव भावकेउस्स अग्गमहिसीओ । १७२। चंदविमाणे णं भंते ! देवाणं केवइयं कालं ठिई पं० १, गो० ! जह० चउभागपलिओवमं उक्को० पलिओवमं वाससंयसहस्समब्भहियं, चंदविमाणे णं देवीगं० १, जह० चउभागपलिओवमं उक्को० अद्धपलियोवमं पण्णासाए वाससहस्सेहिमब्भहियं, सूरविमाणे देवाणं० ?, जह० चउब्भागपलिओवमं उक्को० पलिओवमं वाससहस्समब्भहियं, सूरविमाणे देवीणं० ?, जह० चउब्भागपलिओवमं उक्को० अद्धपलिओवमं पंचहिं वाससएहिं अब्भहिंयं, गहविमाणे देवाणं० १, जह० चउब्भागपलिओवमं उक्को० पलिओवमं, गहविमाणे देवीणं० १, (२२३) जह० चउब्भागपलिओवंमं उक्को० अद्धपलिओवंमं, णक्खत्तविमाणे देवाणं० १, जह० चउभागपलिओवमं उक्को० अद्धपलिओवमं, णक्खत्तविमाणे देवीणं० १, जह० चउब्भागपलिओवमं उक्को० साहियं चउब्भागपलिओवमं, ताराविमाणे देवाणं० ?, जह० अट्ठभागपलिओवमं उक्को० चउब्भागपलिओवमं, ताराविमाणे देवीणं० ?, जह० अट्ठभागपलिओवमं उक्को० साइरेगं अट्ठभागपलिओवमं । १७३ | 'बह्मा विण्हू य वसू वरूणे अय वुडिढ पूस आस जमे । अग्गि पयावइ सोमे रूद्द अदिती बहस्सई सप्पे ||१३०|| पिउ भग अज्जम सविआ तट्ठा वाऊ तहेव इंदग्गी । मित्ते इंदे निरूई आउ विस्सा य बोद्धव्वे ॥१३१॥१७४॥ एतेसिं णं भंते! चंदिमसूरिअगहणक्खत्ततारारूवाणं कयरे० १. गो० ! चंदिमसूरिआ दुवे तुल्ला सव्वत्थोवा णक्खत्ता संखेज्जगुणा गहा संखेज्जगुणा
66666666
2010
[ ७८ ]
5 5 5 5 5 5 5 5 TEL
www.jainelibrary.co
YOYO फफफफफफफफफफफफफफफफफफफ की मंजू १२५०६ ६ ६ ६ ६ 336630520