SearchBrowseAboutContactDonate
Page Preview
Page 1349
Loading...
Download File
Download File
Page Text
________________ RoR9555555555555555 (१८) जंबूदीवपन्नत्ति बक्खारो ५ ६०] $$$ $ $ $$2 0 YOYOX TOYO虽听听听听听听听听听听听听乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听C छत्तपडागा सचामरा य दंसणरइअआलोअदरिसणिज्जा वाउछुअविजयवेजयन्ती अ समूसिया गगणतलमणुलिहंती पुरओ०, तयणन्तरं छत्तभिंगारं०, तयणंतरं ८ वइरामयवट्टलट्ठसंठिअसुसिलिट्ठपरिघट्ठमट्ठसुपइट्ठिए विसिटे अणेगवरपञ्चवण्णकुडभीसंहस्सपरिमण्डिआभिरामे वाउडुअविजयवेजयन्तीपडागाछत्ताइच्छत्तकलिए तुंगे गयणतलमणुलिहंतसिहरे जोअणसहस्समूसिए मंहइमहालए महिंदज्झए पुरओ०, तयणन्तरं च णं सरूवनेवत्थपरिअच्छिअवेसा सव्वालंकारविभूसिआ पञ्च अणिआ पञ्च अणिआहिवइणा०, तयणन्तरं च णं बहवे आभिओगिआ देवा य देवीओ असएहिं सएहिं रूवेहिं जाव णिओगेहिं सक्कं देविंद देवरायं पुरओ अमग्गओ अ पासओ य अहा०, तयणन्तरं च णं बहवे सोहम्मकप्पवासी देवा य देवीओ अ सव्विद्धीए जाव दुरूढा समाणा मग्गओ अजाव संपरिट्ठिआ, तए णं से सक्के० तेणं पञ्चाणिअपरिक्खित्तेणं जाव महिंदज्झएणं पुरओ पकडिढज्जमाणेणं चउरासीए सामाणिअ जाव परिवुडे सव्विद्धीए जाव रवेणं सोहम्मस्स क़प्पस्स मज्झमज्झेणं तंभ दिव्वं देवद्धिं जाव उवदंसेमाणे २ जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ जोअणसयसाहस्सिएहिं विग्गहेहिं ओवयमाणे २ ताए उक्किट्ठाए जाव देवगईए वीईवयमाणे २ तिरियमसंखिज्जाणं दीवसमुद्दाणं मझमज्झेणं जेणेव णंदीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रइकरगपव्वए तेणेव उवागच्छइ त्ता एवं जा चेव सूरियाभस्स वत्तव्वया णवरं सक्काहिगारो वत्तओ जाव तं दिव्वं देविंद्ध जाव दिव्वं जाणविमाणं पडिसांहरमाणे जाव जेणेव भगवओ तित्थयरस्स जम्मणनगरे जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छति त्ता भगवओ तित्थयरस्स जम्मणभवणं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरत्थिमे दिसाभागे चतुरंगुलमसंपत्तं धरणितले तं दिव्वं जाणविमाणं ठवेइ त्ता अट्ठहिं अग्गमहिसीहिं दोहिं अणीएहिं गंधव्वाणीएण य णट्टाणीएण य सद्धिं ताओ दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहइ, तए णं सक्कस्स देविंदस्स देवरण्णो चउरासीई सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहंति, अवसेसा देवा य देवीओ य ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति, तए णं से सक्के देविदे देवराया चउरासीए सामाणियसाहस्सीहिं जाव सद्धिं (२२०) संपरिबुडे सव्विद्धीए जाव दुंदुभिणिग्योसणाइयरवेणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छइत्ता आलोए चेव पणामं करेइत्ता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करेइत्ता करयल जाव एवं वयासी-णमोऽत्थु ते रयणकुच्छिधारए एवं जहा दिसाकुमारीओ जाव धण्णा सि पुण्णा सि तं कयत्था सि, अहण्णं देवाणुप्पिए ! सक्के णाम देविदे देवराया भगवओ तित्थयरस्स जम्मणमहिम करिस्सामि तं णं तुब्भाहिं ण भाइयव्वंतिकट्ठ ओसोवणिं दलयइ त्ता तित्थयरपडिरूवयं विउव्वइ त्ता तित्थयरमाउयाए पासे ठवइत्ता पञ्च सक्के विउव्वइत्ता एगे सक्के भगवं तित्थयरं करयलपुडेणं गिण्हइ एगे सक्के पिट्ठओ आयवत्तं धरेइ दुवे सक्का उभओ पासिं चामरूक्खेवं करेंति एगे सक्के पुरओ वज्जपाणी पकड्ढइ, तए णं से सक्के देविंद देवराया अण्णरेहिं बहूहिं भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहिं य सद्धिं संपरिवुडे सव्विद्धीए जाव णाइएणं ताए उक्किट्ठाए जाव वीईव (उप्प) यमाणे जेणेव मंदरे पव्वए जेणेव पंडगवणे जेणेव अभिसेअसिला जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे ।११८॥ तेणं कालेणं० ईसाणे देविदे देवराया सूलपाणी वसभवाहणे सुरिन्दे उत्तरद्धलोगाहिवई अट्ठावीसविमाणावाससयसहस्साहिवई अरयंबरवत्थधरे एवं जहा सक्के इमं णाणत्तं-महाघोसा घण्टा लहुपरक्कमो पायत्तांणियाहिवई पुप्फओ विमाणकारी दक्खिणे निजाणमग्गे उत्तरपुरथिमिल्लो रइकरपव्वओ मंदरे समोसरिओ जाव पज्जुवासइ, एवं अवसिट्ठावि इंदा भाणियव्वा जाव अच्चुओ, इमं णाणत्तं- 'चउरासीइमसीई बावत्तरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥७६|| एए सामाणियाणं, 'बत्तीसऽट्ठावीसा बारस अट्ठ चउरो य सयसहस्सा । पण्णा चत्तालीसा छच्च सहस्सा सहस्सारे ॥७७|| आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिण्णि । एए विमाणाणं, इमे जाणविमाणकारी देवा, तं०- पालय पुप्फय सोमणसे सिरिवच्छे य णंदिआवत्ते । कामगम पीइगम मणोरमे विमल सव्वओभद्दे ।।७८|| सोहम्मगाणं सणंकुमारगाणं बंभलोयगाणं महासुक्कयाणं पाणयगाणं इंदाणं सुघोसा घण्टा हरिणेगमेसी पायत्ताणीआहिवई उत्तरिल्ला णिज्जाणभूमी दाहिणपुरथिमिल्ले Proof 5 555555555555555 श्री आगमगुणमंजूषा - १२४२5555555555555555555$$$OOK 乐乐玩乐乐乐乐乐玩玩 %%%%%%%%%%%%%%%%%25
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy