________________
(१८) जंबूदीवपन्नत्ति क्क्खारो ५
[ ५९ ]
णा
अच्छदाममोरा
एगग्गचित्तउवउत्तमाणसाणं से पायत्ताणीआहिवई देवे तंसि घण्टारवंसि निसंतपडिणिसंतंसि समाणंसि तत्थ २ तहिं २ देसे २ महयार सद्देणं उग्घोसेमाणे २ एवं वयासी-हन्त ! सुणंतु भवंतो बहवे सोंहम्मकप्पवासी वेमाणिया देवा देवीओ य सोहम्मकप्पवइणो इणमो वयणं हिअसुंहत्थं आणावर णं भो सक्के तं चेव जाव अंतियं पाउब्भवह, तए णं ते देवा देवीओ य एयमट्ठे सोच्चा हट्टतुट्ठ जाव हियया अप्पेगइआ वंदणवत्तियं एवं पूअणवत्तियं सक्कारवत्तियं सम्माणवत्तियं दंसणवत्तियं कोऊहलवत्तियं सक्कवणं अणुवत्तमाणा अण्णमण्णं अणुवत्तमाणा जिणभत्तिरागेणं अप्पेगइया तं जीयमेयं एवमादित्तिकट्टु जाव पाउब्भवंति, तए णं से सक्के देविदे देवराया ते विमाणि देवे देवीओ य अकालपरिहीणं चेव अंतियं पाउब्भवमाणे पासइ त्ता हट्ठ० पालयं णामं आभिओगियं देवं सद्दावेइ त्ता एवं वयासी खिप्पामेव भो देवाप्पिया ! अणेगखंभसयसण्णिविट्ठ लीलट्ठियसालभंजिआकलियं ईहामि अउसभतुरगणरमगरविहगवालगकिण्णर रूरू सरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवइयवेइआभिरामं विज्जाहरजमलजुअलजंतजुत्तंपिव अच्चीसहस्समालिणीयं रूव-गसहस्सकलियं भिमाणं भिब्भिसमाणं चक्खुल्लोअणलेसं सुहफासं सस्सिरीयरूवं घंटावलिअचलियमहुरमणहरसरं सुहं कन्तं दरिसणिज्जं णिउणोवि अमिसिमिसितमणिरयणघंटिआजालपरिक्खित्तं जोंयणसयसहस्सविच्छिण्ण पञ्चजोयणसयमुव्विद्धं सिग्धं तुरियं जइणणिव्वाहिं दिव्वं जाणविमाणं विउव्वाहिं त्ता एयमाणत्तियं पच्चप्पिणाहिं | ११६ | तए णं से पालयदेवे सक्केणं देविदेणं देवरण्णा एवं वुत्ते समाणे हट्ठतुट्ठ जाव वेउव्विअसमुग्धाएणं समोहणइ त्ता तहेव करेइ, तस्स णं दिव्वस्स जाणविमाणस्स तिदिसिं तओ तिसोवाणपडिरूवगा वण्णओ, तेसिं णं तिसोवाणपडिरूवाणं पुरओ पत्तेअं २ तोरणा वण्णओ जाव पडिरूवा, तस्स णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे से जहानामए आलिंगपुक्खरेइ वा जाव दीविअचम्मेदं वा अणेगसंकु कीलक सहस्सवितते आवडपच्चावडसेढिप (प्र० डि) सेढिसुत्थिअसोवत्थि अवद्धमाणपूसमाणवमच्छं डगमगरंड गजारमार (प्र० अंडालारामंडा) फुल्लावलीपउमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहिं सउज्जोएहिं णाणाविहपञ्चवण्णेहिं मणीहिं उवसोभिए, तेसिंणं मणीनं वण्णे गन्धे फासे अ भाणिअव्वे जहा रायप्पसेणइज्जे, तस्स णं भूमिभागस्स बहुमज्झदेसभाए पिच्छाघरमण्डवे अणेगखम्भसयसण्णिविट्ठे वण्णओ जाव पडिरूवे, तस्स उल्लोए पउमलयभत्तिचित्ते जाव सव्वतवणिज्जमए जाव पडिरूवे, तस्स णं मण्डवस्स बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागंसि महं एगा मणिपेढि आ अट्ठ जोअणाइं आयामविक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमयी वण्णओ, तीए उवरिं महं एगे सीहासणे वण्णओ, तस्सुवरिं महं एगे विजय सव्वरयणाम वण्णओ, तस्स मज्झदेसभाए एगे वइरामए अंकुसे, एत्थ णं महं एगे कुम्भिक्के मुत्तादामे, से णं अन्नेहिं तदधुच्चत्तप्पमाणमित्तेहिं चउहिं अद्धकुम्भिक्केहिं मुत्तादामेहिं सव्वओ समन्ता संपरिक्खित्ते, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमण्डिआ णाणामणिरयणविविह- हारद्धहारउवसोभिअसमुदया ईसिं अण्णमण्णमसंपत्ता पुव्वाइएहिं वाएहिं मन्दं एइज्जमाणा २ जाव निव्वुइकरेणं सद्देणं ते पएसे आपूरेमाणा २ जाव अईव उवसोभेमाणा २ चिट्ठेति, तस्स णं सीहासणस्स अवरूत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं सक्कस्स चउरासीए सामाणिअसाहस्सीणं चउरासीई भद्दासणसाहस्सीओ पुरत्थिमेणं अट्ठण्हं अग्गमहिसीणं एवं दाहिणपुरत्थिमेणं अब्भिंतरपरिसाए दुवालसण्हं देवसाहस्सीणं दाहिणेणं मज्झिमपरिसाए चउद्दसण्हं देवसाहस्सीणं दाहिणपच्चत्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं पच्चत्थिमेणं सत्तण्हं अणिआहिवईणं, तए णं तस्स सीहासणस्स चउद्दिसिं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं एवमाई विभासिअव्वं सूरिआभगमेणं जाव पच्चप्पिणन्ति । ११७। तए णं से सक्के जाव हट्ठहिअए दिव्वं जिणेंदाभिगमणजुग्गं सव्वालंकारविभूसिअं उत्तरवेउव्विंअं रूवं विउव्वइ त्ता अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं णट्टाणीएणं गन्धव्वाणीएण य सद्धिं तं विमाणं अणुप्पयाहिणीकरेमाणे पुव्विल्लेणं तिसोवाणेणं दुरूहइ त्ता जाव सीहासणंसि पुरत्थाभिमुहे सण्णिसण्णे, एवं चेव सामाणिआवि उत्तरेणं तिसोवाणेणं दुरूहित्ता पत्तेअं २ पुव्वण्णत्थेसु भद्दासणेसु णिसीअंति, अवसेसा देवा देवीओ अ दाहिणिल्लेणं दुरूहिंत्ता तव जाव णिसीअंति, तए णं तस्स सक्कस्स तंसि विमाणंसि दुरूढस्स इमे अट्ठट्ठमंगलगा पुरओ अहाणुपुवीए संपट्टिआ, तयणंतरं पुण्णकलसभिंगारं दिव्वाय