SearchBrowseAboutContactDonate
Page Preview
Page 1347
Loading...
Download File
Download File
Page Text
________________ (१८) जंबूदीवपन्नत्ति वक्खारो ५ ५८] CTICS历乐乐乐明明明明乐乐乐乐乐乐国 FOOTO 明明明明明明乐乐乐明乐乐乐乐乐乐国明明明明明明明明乐乐乐乐乐明明明明明明明明明明明明明明明明明6C तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाणं य। देवीण य (प्र० अण्णे पढंति-अण्णेसिं बहूणं देवाण य देवीण य अभियोगिउववण्णगाणं) आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महयरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयणगीयवाइयतंतीतलताल-तुडियघणमुइंगपडुपडंहपवाइअरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ, तएणं तस्स सक्कस्स देविंदस्स देवरण्णो आसणं चलइ, तए णं से सक्के जाव आसणं चलियं पासइ त्ता ओहिं पउंजइ त्ता भगवं तित्थयरं ओहिणा आभोएइ त्ता हट्ठतुट्टचित्ते आणंदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयकयंब (प्र० नीपसुरभि) कुसुमचंचुमालइअऊसवियरोमकू वे वियसियवरकमलनयणवयणे पचलियवरकडगतुडिअकेऊरमउडे कुण्डलहारविरायंतरइयवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चवंल सुरिदे सीहासणाओ अब्भुढेइत्ता पायपीढाओ पच्चोरूहइत्ता वेरूलियवरिठ्ठरिट्ठअंजणनिउणोविअ-मिसिमिसिंतमणिरयणमंडियाओ पाउयाओ ओमुअइत्ता एगसाडियं उत्तरासंगं करेइत्ता अंजलिमउलियग्गहत्थे तित्थयराभिमुहे सत्तट्ठ पयाइं अणुगच्छइत्ता वामं जाणु अंचेइ त्ता दाहिणं जाणुं धरणीयलंसि सा (प्र० नि) हटु तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसे (प्र० वाडे) इत्ता ईसिं पच्चुण्णमइत्ता कडगतुडियर्थभियाओ भुआओ साहरइत्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-णमोत्थु णं अरहताणं भगवंताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुण्डरीयाणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरन्तचक्कवट्टीणं, दीवो ताणं सरणं गई पइट्ठा, अप्पडिहयवरनाणदंसणधराणं वियदृच्छउमाणं, जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं, सव्वन्नृणं सव्वदरिसीणं सिवमयलमरूयमणन्तमक्खयमव्वाबाहमपुणरावित्ति (प्र० त्तयं) सिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जियभयाणं, णमोऽत्थु णं भगवओ तित्थगरस्स आइगरस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इहगए, पासउ मे भयवं ! तत्थगए इहगयंतिकटु वन्दइ णमंसइ त्ता सीहासणवरंसि पुरत्थाभिमुहे सण्णिसण्णे, तए णं तस्स सक्कस्स देविंदस्स देवरण्णो अयमेआरूवे जाव संकप्पे समुप्पज्जित्था-उप्पण्णे खलु भो जंबुद्दीवे भगवं तित्थयरे तंजीयमेयं तीअपच्चुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थयराणं जमणमहिमं करेत्तए, तं गच्छामिणं अहंपि भगवओ तित्थगरस्स जम्मणमहिम करेमित्तिकटु एवं संपेहेइत्ता हरिणेगमेसिं पायत्ताणीयाहिवइं देवं सद्दावेति त्ता एवं वयासी-खिप्पामेवभो देवाणुप्पिआ! सभाए सुहम्माए मेघोघरसिअंगंभीरमहरयंरसदं 'जोयणपरिमण्डलं सुघोसं सूसरं घंटं तिक्खुत्तो उल्लालेमाणे २ महया सद्देणं उग्घोसेमाणे २ एवं वयाहि-आणवेइ णं भो सक्के देविद देवराया गच्छइ णं भो सक्के० जंबुद्दीवं भगवओ तित्थयरस्स जम्मणमहिमं करित्तए, तं तुब्भेऽविय णं देवाणुप्पिआ ! सव्विद्धीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वनाडएहिं सव्वोरोहेहिं सव्वपुप्फवत्थगन्धमल्लालंकारविभूसाए सव्वदिव्वतुडिअसद्दसण्णिणाएणं महया इद्धीए जाव रवेणं णिअयंपरिआलसंपरिवुडा सयाई २ जाणविमाणवाहणाई दुरूढा समाणा अकालपरिहीणं चेव सक्कस्स अंतिय पाउब्भवह, तएणं से हरिणेगमेसी देवे पायत्ताणीयाहिवई सक्केणं जाव एवं वुत्ते समाणे हट्ठतुट्ठ जाव एवं देवोत्ति आणाए विणएणं वयणं पडिसुणेइ त्ता सक्कस्स अंतियाओ पडिणिक्खमइ त्ता जेणेव सभाए सुहम्माए मेघोघरसियगम्भीरमहुरयरसद्दा जोयणपरिमंडला सुघोसा घण्टा तेणेव उवागच्छइ त्ता तं मेघोघरसियगम्भीरमहुरसदं जोयणपरिमंडलं सुघोसं घण्टं तिक्खुत्तो उल्लालेइ, तए णं तेसि मेघोघरसियगम्भीरमंहुरसद्दाए जोयणपरिमंडलाए सुघोसाए घण्टाए तिक्खुत्तो उल्लालियाए समाणीए सोहम्मे कप्पे अण्णेहिं एगणेहिं बत्तीसाए विमाणावाससयसहस्सेहिं अण्णाई एगूणाई बत्तीसं घंटासयसहस्साइं जमगसमगं कणकणारावं काउं पयत्ताई याविहुत्था, तए णं सोहम्मे कप्पे पासायविमाणनिक्खुडावडिअसद्दसमुट्ठिअघंटापडेंसुआसयसहस्ससंकुले जाए यावि होत्था,तए णं तीसे सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य एगन्तरइपसत्थणिच्चपमत्तविसयसुहमुच्छि आणं सूसरघंटारसियविउलबोलपूरिअचवलपडिबोहणे कए समाणे घोसणकोऊहलदिण्णकण्णworos333333385585404539955 श्री आगमगुणमंजूषा - १२४०955555555555555555555555555OK G虽明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy