SearchBrowseAboutContactDonate
Page Preview
Page 1346
Loading...
Download File
Download File
Page Text
________________ CO乐乐听听听听听听听听听听听听听听听听 听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐 FROFESSES (एटा जीवपाति बक्सारो५ (१०) Xxxxxxxxxxxxxxxxever पच्चत्थिमरूअगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ सएहिं जाव विहरंति, तं०-'इलादेवी सुरादेवी, पुहवी पउमावई। एगणासा णवमिआ, भद्दा सीआ य अट्ठमा ।।७४॥ तहेव जाव तुब्भेहिंण भाइयव्वंतिकटु जाव भगवओ तित्थयरस्स तित्थयरमाऊएयपच्चत्थिमेणं तालिअंटहत्थगयाओ आगायमाणीओपरिगायमाणीओ चिटुंति, तेणं कालेणं० उत्तरिल्लरूअगवत्थव्वाओ जाव विहरंति तं०-'अलंबुसा मिस्सकेसी, पुंडरीया य वारूणी । हासा सव्वप्पभा चेव, सिरि हिरि चेव उत्तरओ) ||७५|| तहेव जाव वंदित्ता भगवओ तित्थयरस्स तित्थयरमाऊए य उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति, तेणं कालेणं० विदिसरूअगवत्थव्वाओ चत्तारि दिसाकुमारीमंहत्तरिआओ जाव विहरंति, तं०-'चित्ता य चित्तकणगा, सतेरा य सोदामिणी, तहेव जाव ण भाइयव्वंतिकटु भगवओ तित्थयरस्स तित्थयरमाऊए य चउसु विदिसासु दीविआहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति, तेणं कालेणं० मज्झिमरूअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं तहेव जाव विहरंति, तं०-रूआ रूयंसा सुरूया रूअगावई तहेव जाव तुब्भेहिं ण भाइयव्वंतिकटु भगवओ तित्थयरस्स चउरंगुलवजं णाभिणालं कप्पंति त्ता वियरगं खणंति त्ता वियरगे णांभिं णिहणंति त्ता रंयणाण य वइराण य पूरेति त्ता हरिआलियाए पेढं बंधंति त्ता तिदिसिं तओ कयलीहरए विउव्वंति, तए णं तेसिं कयलीहरंगाणं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वंति, तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभाए तओ सीहासणे विउव्वंति, तेसिं णं सीहासणाणं अयमेयारूवे वण्णावासे पं० सव्वो वण्णगो भाणियव्वो, तए णं ताओ रूअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीमहंत्तराओ जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति त्ता भगवं तित्थयरं करयलसंपुडेणं गिण्हंति तित्थयरमायरं च बाहाहिं गिण्हति त्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव सीहासणे तेणेव उवागच्छंति त्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयावेति त्ता सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेति त्ता सुरभिणा गंधवट्टगएणं उव्वट्टेति त्ता भगवं तित्थयरं करयलपुडेहिं तित्थयरमायरं च बाहासु गिण्हंति त्ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंति त्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीआवेति त्ता तिहिं उदएहिं मज्जावेति, तं०-गंधोदएणं पुप्फोदएणं सुद्धोदएणं, मज्जावित्ता सव्वालंकारविभूसियं करेंति त्ता भगवं तित्थयरं करयलपुडेहिं तित्थयरमायरं च बाहाहिं गिण्हंति त्ता जेणेव उत्तरिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंति त्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीआविति त्ता आभिओगे देवे सद्दाविति त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! चुल्लहिमवन्ताओ वासहरपव्वयाओ गोसीसचंदणकट्ठाई साहरह, तए णं ते आभिओगा देवा ताहिं रूअगमज्झवत्थव्वाहिं चउहिं दिसाकुमारीमहत्तरियाहिं एवं वुत्ता समाणा हट्टतुट्ठा जाव विणएणं वयणं पडिच्छन्ति त्ता खिप्पामेव चुल्लहिमवन्ताओ वासहरपव्वयाओ सरसाइं गोसीसचंदणकट्ठाइं साहरंति, तए णं ताओ मज्झिमरूअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरियाओ सरगं करेति त्ता अरणिं घडेति त्ता सरएणं अरणिं महिति त्ता अग्गिं पाडेति त्ता अग्गिं संधुक्खंति त्ता गोसीसचंदणकट्ठे परिक्खिवंति त्ता अग्गिं उज्जालंति त्ता समिहाकट्ठाई पक्खिविति त्ता अग्गिहोमं करेति त्ता भूतिकम्मं करेंति त्ता रक्खापोट्टलियं बंधंति त्ता णाणामणिरयणभत्तिचित्ते दुवे पाहाणवट्टरो गहाय भगवओ तित्थयरस्स कण्णमूलंमि टिट्टियावितिभवउ भयवं ! पव्वयाउए २, तए णं ताओ रूअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरियाओ भयवं तित्थयरं करयलपुडेहिं तित्थयरमायरं च बाहाहिं गिण्हति त्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति त्ता तित्थयरमायरं सयणिज्जसि णिसीयाविति त्ता भयवं तित्थयरं माउए पासे ठवेति त्ता आगायमाणीओ परिगायमाणीओ चिट्ठति ।११५। तेणं कालेणं० सक्के णामं देविदे देवराया वज्जपाणी पुरंदरे सयक्कऊ सहस्सक्खे मघवं पागसासणे दाहिणद्धलोकाहिवई बत्तीसविमाणावाससयसहस्साहिंवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइयमालमउडे नवहेमचारूचित्तचंचलकुण्डलविलिहिज्जमाणंगंडे (प्र० गल्ले) 4 भासुरवरबोंदी पलंबवणमाले महिद्धीए मंहज्जुईए महाबले महायसे महाणुभागे महासोक्खे सोहम्मे कप्पे सोहम्मवडिसए विमाणे सभाए सुहम्माए सक्कंसि सीहासणंसि सेणं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं चउरासीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं Xero $$ $45555555555 श्री आगमगुणमंजूषा - १२३९ ॥55555555555555555555GEORK ORO$$$$$乐明明明明明明明明明明明乐乐乐乐乐乐乐乐听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐CK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy