________________
(१८) जंबूदीवपन्नत्ति वक्खारो ५
भो ! जंबुद्दीवे भयवं तित्थयरे तं जीयमेयं तीअपच्चुप्पण्णमणागयाणं अहेलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरियाणं भगवओ तित्थगरस्स जम्मणमहिमं करेत्तए तं गच्छामो णं अम्हेवि भगवओ जम्मणमहिमं करेमोत्तिकट्टु एवं वयंति त्ता पत्तेयं २ आभिओगिए देवे सद्दावेति त्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! अगखम्भसयसण्णिविट्ठे लीलट्ठिअ० एवं विमाणवण्णओ भाणियव्वो जाव जोअणविच्छिण्णे दिव्वे जाणविमाणे विउव्वित्ता एयमाणत्तियं पच्चप्पिणह, तए णं आभिओगा देवा अणेगखंभसयं जाव पच्चप्पिणंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ हट्टतुट्ठ० पत्तेयं २ चउहिं सामाणियसाहस्सीहिं चउहि य महत्तरियाहिं जाव अण्णेहिं बहूहिं देवेहिं देवीहिं य सद्धिं संपरिवुडाओ तं तं दिव्वं जाणविमाणं दुरूहंति त्ता सव्विड्ढीए घणमुइंगपणव० पवाइअरवेणं ताए उक्कट्ठा जाव देवराईए जेणेव भगवओ तित्थगरस्स जम्मणगरे जेणेव जम्मभवणे तेणेव उवागच्छन्ति त्ता भगवओ तित्थयरस्स जम्मभवणं तेहिं दिव्वेहिं जाणविमाणेहिं तिक्खुत्तो आयाहिणपयाहिंणं करेति त्ता उत्तरपुरत्थिमे दिसिभाए ईसिं चउरंगुलमसंपत्तं धरणिअले ते दिव्वे जाणविमाणे ठविति त्ता पत्तेयं २ चउहिं सामाणियसहस्से हिं जाव सद्धिं संपरिवुडाओ दिव्वेहिंतो जाणविमाणेहिंतो पच्चोरूहंति त्ता सव्विद्धीए जाव णाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति त्ता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिंणं करेति त्ता पत्तेयं २ करयनपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी-णमोत्थु ते रयणकुच्छिधारिए ! जगप्पईवदाईए सव्वजगमंगलस्स चक्खुणो य मुत्तस्स सव्वजगजीववच्छलस्स हिअकारगमग्गदेसिय पागिद्धिविभुपभुस्स जिणस्स णाणिस्स नायगस्स बुहस्स बोहगस्स सकललोगनाहस्स सव्वजगमंगलस्स निम्ममस्स पवरकुलसमुब्भवस्स जाईयखत्तियस्स जं सि लोगुत्तमस्स जणणी धण्णा सितं पुणासि कत्था सि अम्हे णं देवाणुप्पिए ! अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ भगवओ तित्थगरस्स जम्मणमंहिमं करिस्सामो तण्णं तुब्भाहिं ण भाइयव्वं इतिकट्टु उत्तरपुरत्थिमय दिसीभागं अवक्कमंति त्ता वेउव्विअसमुग्धाएणं समोहणंति त्ता संखिज्जाई जोयणाई दंडं निसरंति, तं० रयणाणं जाव संवट्टगवाए विउव्वंति त्ता तेणं सिवेणं मउएणं मारूएणं अणुद्धएणं भूमितलविमलकरणेणं मणहरेणं सव्वोउअसुरहिकुसुमगन्धाणूवासिएणं पिंडिमणिहारिमेणं गन्धुद्धुएणं तिरिअं पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समन्ता जोअणपरिमंडलं से जहाणामए कम्मारदारए सिया जाव तहेव जं तत्थ तणं वा पत्तं वा कट्टं वा कयवरं वा असुइमचोक्खं पूइयं दुब्भिगंधं तं सव्वं आहुणिअ २ एगंते एडेंति त्ता जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति त्ता भगवओ तित्थयरस्स तित्थयरमायाए य अदूरसामंते आगायमाणीओ परिगायमाणीओ चिट्ठति । ११३ । तेणं कालेणं० उद्धलोगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहिं २ पासायवडेसएहिं पत्तेयं २ चउहिं सामाणिअसाहस्सीहिं एवं तं चेव पुव्ववण्णिअं जाव विहरंति, तं० - मेहंकरा मेहवई, सुमेहा मेहमालिनी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥ ७१ ॥ तए णं तासिं उद्धलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरियाणं पत्तेयं २ आसणाई चलति एवं तं चेव पुव्ववण्णियं भाणियव्वं जाव अम्हे णं देवाणुप्पिए । उद्धलोगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ जेणं भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तेणं तुब्भाहिं ण भाइअव्वंतिकट्टु उत्तरपूरत्थिमं दिसीभागं अवक्कमंति त्ता जाव अब्भवद्दलए विउव्वंति त्ता जाव तं निहयरयं णट्ठरयं भट्ठरयं पसंतरयं उवसंतरयं करेति त्ता खिप्पामेव पच्चुवसमंति एवं पुप्फवद्दलंसि पुप्फवासं वासंति त्ता जाव कालागुरूपवर जाव सुरवराभिगमणजोग्गं करेति त्ता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति त्ता जाव आगायमाणीओ परिगायमाणीओ चिट्ठति । ११४। तेणं कालेणं० पुरत्थिमरूअगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं तहेव जाव विहरंति, तंo - णंदुत्तरा य णन्दा, आणन्दा णंदिवद्धणा । विजया य वेजयंती, जयंती अपराजिआ ॥ ७२ ॥ सेसं तं चैव जाव तुम्हेहिं ण भाइयव्वंतिक भगवओ तित्थयरस्स तित्थयामायाए य पुरत्थिमेणं आयंसहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति, तेणं कालेणं० दाहिणरूअगवत्थव्वाओ अ दिसाकुमारीमहत्तरिआओ तहेव जाव विहरंति तं० समाहारा सुप्पइण्णा, सुप्पबुद्धा जसोहरा । लच्छिमई सेसवई, चित्तगुत्ता वसुंधरा ॥७३॥ तहेव जाव तं न भाइयव्वंतिकट्टु भगवओ तित्थयरस्स तित्थयरमाऊए य दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति, तेणं कालेणं०
HOTO श्री आगमगुणमंजूषा १२३८
[ ५६ ]
STORY