SearchBrowseAboutContactDonate
Page Preview
Page 1344
Loading...
Download File
Download File
Page Text
________________ 2005555555555555 (१८) जंबूदीवपन्नति वक्रवारो ४, ५ ५५] 5555555555sseuong 155555555555555555520 वासे २१, गो० ! रम्मगवासे णं रम्मे रम्मए रमणिज्जे रई (मए) य इत्थ देवे जाव परिवसइ से तेणटेणं०, कहिं णं भंते ! जंबुद्दीवे रूप्पी णामं वासहरपव्वए पं०?, गो० ! रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे रूप्पी णामं वासहरपव्वएपं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे एवं जा देव महाहिमवंतवत्तव्वया सा चेव रूप्पिस्सविणवरं दाहिणेणं जीवा उत्तरेणं धणुं अवसेसं तं चेव, महापुंडरीए दहे णरकंता णदी दक्खिणेणं णेयव्वा जहा रोहिआ पुरत्थिमेणं गच्छइ, रूप्पकूला उत्तरेणं णेअव्वा जहा हरिकंता पच्चत्थिमेणं गच्छइ अवसेसं तं चेव, रूप्पिमि णं भंते ! वासहरपव्वए कइ कूडा पं०?, गो० ! अट्ठ कूडा पं० २०-'सिद्धे रूप्पी रम्मग णरकंता बुद्धि रूप्पकूला य । हेरण्णवय (प्र० ये) मणिकंचण अट्ठ य (प्र० णे य) रूप्पिमि कूडाई ॥६९।। सव्वेवि एए पंचसइआ रायहाणीओ उत्तरेणं, से केणद्वेणं भंते ! एवं वुच्चइ-रूप्पी वासहरपव्वए २?, गो० ! रूप्पी णामं वासहरपव्वए रूप्पी रूप्पपटे रूप्पोभासे सव्वरूप्पामए रूप्पी य इत्थ देवे पलिओवमठिइए परिवसइ, से एएणद्वेणं गो० ! एवं वुच्चइ०, कहिं णं भंते ! जंबुद्दीवे हेरण्णवए णामं वासे पं०?, गो० ! रूप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे हिरण्णवए वासे पं० एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भाणियव्वं णवरं जीवा दाहिणेणं उत्तरेणं धणुं अवसिटुं तं चेव, कहिणं भंते ! हेरण्णवए वासे मालवन्तपरिआए णामं वट्टवेअद्धपव्वए पं०?, गो० ! सुवण्णकूलाए पच्चत्थिमेणं रूप्पकूलाए पुरत्थिमेणं मालसन्तपरिआए णामं वट्ठवेअड्ढे पं० जह चेव सद्दावई तहचेव मालवंतपरिआएवि, अट्ठो उप्पलाइं पउमाइं मालवन्तप्पभाइं मालवन्तवण्णाइं मालवन्तवण्णाभाई पभासे य इत्थ देवे महिद्धीए पलिओवमट्टिइए परिवसइ से एएणद्वेणं० रायहाणी उत्तरेणं, से केणेद्वेणं भंते ! एवं वुच्चइ-हेरण्णवए वासे २?, गो० ! हेरण्णवएणं वासे रूप्पीसिहरीहिं वासहरपव्वएहिं दुहओ समवगूढे णिच्चं हिरण्णं दलइ णिच्चं हिरण्णं मुंचइ णिच्चं हिरण्णं पगासइ हेरण्णवए य इत्थ देवे परिवसइ से एएणद्वेणं०, कहिं णं भंते ! जंबुद्दीवे सिहरी णामं वासहरपव्वए पं०?, गो० ! हेरण्णवयस्स उत्तरेणं एरावयस्स दाहिणेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एवं जह चेव चुल्लहिमवंतो तह चेव सिहरीवि णवरं जीवा दाहिणेणं धणुं उत्तरेणं अवसिट्ठ तं चेव, पुंडरीए दहे सुवण्णकूला महाणई दाहिणेणं णेअव्वा जहा रोहिअंसा पुरत्थिमेणं गच्छइ, एवं जह चेव गंगासिन्धूओ तह चेव रत्तारत्तनईओ णेअव्वाओ पुरत्थिमेणं रत्ता पच्चत्थिमेणं रत्तवई अवसिट्ठ तंचेव अपरिसेसं नेयव्वं, सिहरिम्मिणं भंते ! वासहरपव्वए कइ कूडा पं०?, गो० ! इक्कारस कूडा पं० पं०-सिद्धाययण सिहरि० हेरण्णवय सुवण्णकूला० सुरादेवी० रत्ता० लच्छी० रत्तवई० इलादेवी० एरवय० तिगिच्छिकूडे, एए सव्वेवि कूडा पंचसइआरायहाणीओउत्तरेणं, सेकेणटेणं भंते ! एवमुच्चइ-सिहरी वासहरपव्वए २?, गो० ! सिहरिमिवासहरपव्वए बहवे कूडा सिहरिसंठाणसंठिआ सव्वरयणामया सिहरि अ इत्थ देवे जाव परिवसइ से तेणढेणं०, कहिं णं भंते ! जम्बुद्दीवे एरावए णामं वासे पं० ?, गो० ! सिहरिस्स उत्तरेणं उत्तरलवणसमुद्दस्स दक्खिणेणं पुरथिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे एरावए णामं वासे पं० खाणुबहुले कंटकबहुले एवं जच्चेव भरहस्स वत्तव्वया सच्चेव सव्वा निरवसेसा णेअव्वा सओअवणा सणिक्खमणा सपरिनिव्वाणाणवरं एरावओ चक्कवट्टी एरावओ देवो (२१९) से तेणटेणं० एरावए वासे२११२*** वासहरवासवण्णो॥जयाणं एक्कमेक्के चक्कवट्टिविजए भगवन्तो तित्थयरा समुप्पज्जन्ति तेणं कालेणं! अहेलोगवत्थव्वाओ अट्ट दिसाकुमारीया महत्तरिआओ सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहिं २ पासायवडेंसएहिं पत्तेअं२ चउहिं सामाणिअसाहस्सीहिं चउहि महत्तरिआहिं सपरिवाराहिं सत्तहिं अणिएहिं सत्तहिं अणिआहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहि अण्णेहि य बहूहिं (प्र० भवणवइ) वाणमंतरेहिं देवेहिं देवीहिं य सद्धिं संपरिवुडाओ महयाहयणगीयवाइय जाव भोगभोगाइं भुंजमाणीओ विहरंति, तं०- 'भोगंकरा भोगवई, सुभोगा भोगमालिनी । तोयधारा विचित्ता य, पुप्फमाला अणिदिया फ ॥७०|| तए णं तासिं अहेलोगवत्थव्वाणं अनुभहं दिसाकुमारीणं मयहरियाणं पत्तेयं २ आसणाइं चलंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ २ महत्तरियाओ पत्तेयं २ आसणाई चलिआई पासंति त्ता ओहिं पउंजति त्ता भगवं तित्थयंर ओहिणा आभोएंति त्ता अण्णमण्णं सद्दाविति त्ता एवं वयासी-उप्पण्णे खलु Gin Education Marwanayamiraramanarayanा -१२30EEEEEEEEEEEEEEEEEEEEEEuruchar 明明听听听听听听听听听听听听听听听听听听听听听乐乐听听听听听 乐乐明乐明明明明明明明明明明乐明明明明明乐乐听听听听听乐乐SO 听听听听听听听听听听%。
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy