SearchBrowseAboutContactDonate
Page Preview
Page 1343
Loading...
Download File
Download File
Page Text
________________ 0955555555明 (१८) जंबूदीवपन्नत्ति वक्खारो ४ ५४] $$$ $$5555520 OKC%乐乐乐乐乐乐乐乐乐明乐乐国乐听听听听听听听听听听听听听听听听听听听听乐乐听听听听听听听听乐乐乐CM तत्थ णं बहूहिं भवणवइ जाव भारहगा तित्थयरा अहिसिच्वंति, कहिं णं भंते !पंडगवणे रत्तसिला णामं सिला पं० ?, गो० ! मंदरचूलिआए पच्चत्थिमेणं पंडगवणपच्चत्थिमपेरंते एत्थ णं पंडगवणे रत्तसिला णामं सिला पं० उत्तरदाहिणायया पाईणपडीणविच्छिण्णा जाव तं चेव पमाणं सव्वतवणिज्जमई अच्छा०, उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पं०, तत्थ णं जे से दाहिणिल्ले सींहासणे तत्थ णं बहूहिं भवण० पम्हाइआ तित्थयरा अहिसिच्वंति, तत्थ णं जे से उत्तरिल्ले सीहासणे तत्थ णं बहूहिं भवण जाव वप्पाइआ तित्थयरा अहिसिच्वंति, कहिं णं भंते ! पंडगवणे रत्तकंबलसिला णामं सिला पं० ?, गो० ! मंदरचूलिआए उत्तरेणं पंडगवणउत्तरचरिमंते एत्थ णं पंडगवणे रत्तकंबलसिला णामं सिला पं९ पाईणपडीणायया उदीणदाहिणविच्छिण्णा सव्वतवणिज्जमई अच्छा जाव मज्झदेसभाए सीहासणे, तत्थ णं बहूहिं भवणवइ जाव देवेहिं देवीहिं य एरावयका तित्थयरा अहिसिच्वंति।१०८। मन्दरस्स णं भंते ! पव्वयस्स कइ कण्डा पं०?, गो० ! तओ कंडा पं० २०-हिट्ठिल्ले मज्झिल्ले उवरिल्ले कण्डे, मन्दरस्स णं भंते ! पव्वयस्स हिट्ठिल्ले कण्डे कतिविहे पं०?, गो०! चउव्विहे पं० तं०-पुढवी उवले वइरे सक्करा, मज्झिमिल्लेणं भंते ! कण्डे कतिविहे पं०?, गो० चउब्विहे पं० तं०-अंके फलिहेजायरूवे रयए, उवरिल्ले कण्डे कतिविहे पं०?, गो० ! एगागारे पं० सव्वजंबूणयामए, मन्दरस्सणंभंते ! पव्वयस्स हेट्ठिल्ले कण्डे केवइयं बाहल्लेणं पं०?, गो० ! एगंजोयणसहस्सं बाहल्लेणं पं०, मज्झिमिल्ले कण्डे पुच्छा, गो० ! तेवढि जोयणसहस्साइं बाहल्लेणं पं०, उवरिल्ले पुच्छा, गो० ! छत्तीसं जोयणसहस्साइं बाहल्लेणं पं०, एवामेव सपुव्वावरेणं मन्दरे पव्वए एगं जोयणसयसहस्सं सव्वग्गेणं पं०।१०९। मन्दरस्सणं भंते ! पव्वयस्स कति णामधेज्जा पं०?, गो०! सोलसणामधेज्जा पं० २०-'मन्दर मेरू मणोरम सुदंसण सयंपभे अगिरिराया। रयणोच्चये सिलोच्चय मज्झे लोगस्स णाभी य ॥६६।। अच्छे अ सूरिआवत्ते, सूरिआवरणेतिअ । उत्तमे अ दिसादी अ, वडेंसेति अ सोलसे ॥६७।। से केणटेणं भंते ! एवं वुच्चइ-मन्दरे . पव्वए २१, गो० ! मन्दरे पव्वए मन्दरे णामं देवे परिवसइ महिद्धीए जाव पलिओवमट्टिइए, से तेणटेणं गो० ! एवं वुच्चइ-मन्दरे पव्वए २, अदुत्तरं तं चेव।११०। कहिं णं भंते ! जंबुद्दीवे णीलवंते णामं वासहरपव्वये पं०?, गो० ! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स दक्खिणेणं पुरथिमिल्ललवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवेणीलवंते णामं वासंहरपव्वए पाईणपडीणायए उदीणदाहिणविच्छिण्णे णिसहवत्तव्वया णीलवंतस्स भाणियव्वा णवरं जीवा दाहिणेणं धणुं उत्तरेणं, एत्थ णं केसरिद्दहो, दाहिणेणं सीया महाणई पवूढा समाणी उत्तरकुरूं एज्जेमाणी २ जमगपव्वएणीलवंतउत्तरकुरूचंदेरावतमालवंतद्दहे य दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी २ भद्दसालवणं एज्जेमाणी २ मंदरं पव्वंयं दोहिं जोयणेहिं असंपत्ता पुरत्थाभिमुही आवत्ता समाणी अहे मालवन्तवक्खारपव्वयं दालयित्ता मंदरस्स पव्वयस्स पुरत्थिमेणं पुव्वविदेहवासं दुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ पञ्चहिं सलिलासयसहस्सेहिं देवत्तीसाए य सलिलासहस्सेहिं समग्गा अहे विजयस्स दारस्सजगई दालइत्ता पुरत्थिमेणं लवणसमुद्दे समप्पेइ, अवसिटुं तं चेव, एवं णारीकंतावि उत्तराभिमुही णेयव्वा, णवरमिमं णाणत्तं-गंधावइवट्टवेयद्धपव्वयं जोयणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी अवसिटुं तं चेव पवहे य मुहे य जहा हरिकतासलिला, णीलवंते णं भंते ! वासहरपव्वए कइ कूडा पं०१, गो० ! नव कूडा पं० तं०-सिद्धाययणकूडे० 'सिद्धे णीले पुव्वविदेहे सीया य कित्ति णारी य। अवरविदेहे रम्मगकूडे उवदसणे चेव ॥६८॥ सव्वेऽवेते कूडा पञ्चसइआ रायहाणीउ उत्तरेणं, से केणद्वेणं भंते ! एवं वुच्चइ-णीलवंते वासहरपव्वए २१,गो० ! णीले णीलोभासे णीलवंते य इत्थ देवे महिद्धीए जाव परिवसइ सव्ववेरूलिआमए णीलवंते जाव णिच्चे ।११०। कहिणं भंते !जंबुद्दीवे रम्मए णामं वासे पं०?, गो० ! णीलवन्तस्स उत्तरेणं रूप्पिस्स दक्खिणेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एवं जह चेव हरिवासं तह चेव रम्मयं वासं भाणिअव्वं णवरं दक्खिणेणं जीवा उत्तरेणं धणुं अवसेसं तं चेव, कहिं णं भंते ! रम्मए वासे गन्धावई णामं वट्टवेअद्धपव्वए पं० ?, गो० ! णरकन्ताए पच्चत्थिमेंणणारीकन्ताए पुरत्थिमेणं रम्मगवासस्स बहुमज्झदेसभाए एत्थणं गन्धावई णामं वट्टवेअद्धे पव्वए पं०, जंचेव विअडावइस्सतंचेव गंधावइस्सवि वत्तव्वं, अट्ठो बहवे उप्पलाइं जाव गंधावइप्पभाई पउमे य इत्थ देवे महिद्धीए जाव पलिओवमठिइए परिवसइ रायहाणी उत्तरेणं, सेकेणद्वेणं भंते ! एवं वुच्चइ-रम्मए ROY99999999965555555श्री आगमगुणमंजूषा- १२३६55555555555555555$$ONOR GO乐乐乐乐听听听听听$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听TGM
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy