________________
ro9F%8
4555$$$$$
(१८) जंबूदीवपन्नत्ति वक्खारो ४
[५३]
$$
$%%%%%%%%%%
FOX
玩玩乐乐乐乐乐乐乐明明明明乐乐乐坂乐乐乐乐乐乐乐乐听听听听听国乐乐乐乐乐乐乐乐乐乐乐听听听听听听
पुरत्थिमेणं उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं वइरकूडे बलाहया देवी रायहाणी उत्तरेणं, कहिं णं भंते ! णन्दणवणे बलकूडे णामं कूडे पं०१, # गो०! मन्दरस्स पव्वयस्स उत्तरपुरस्थिमेणं एत्थ णं णन्दणवणे बलकूडे णामं कूडे पं०, एवं जं चेव हरिस्सकूडस्स पमाणं रायहाणी य तं चेव बलकूडस्सवि, णवरं
बलो देवो रायहाणी उत्तरपुरत्थिमेणं ।१०५। कहिं णं भंते ! मन्दरए पव्वए सोमणसवणे णामं वणे पं०?, गो० ! णन्दणवणस्स बहुसमरमणिज्जाओ भूमिभागाओ अद्धतेवट्टि जोअणसहस्साई उद्धं उप्पइत्ता एत्थ णं मन्दरे पव्वए सोमणसवणे णामं वणे पं० पंचजोयणसयाई चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए जे णं मन्दरं पव्वयं सव्वओ समन्ता संपरिक्खित्ताणम चिट्ठइ, चत्तारि जोयणसहस्साइं दुण्णि य बावत्तरे जोयणसए अट्ठय इक्कारसभाए जोयणस्स वाहिं गिरिविक्खम्भेणं तेरस जोयणसहस्साई पंच य एक्कारे जोयणसए छच्च इक्कारसभाए जोअणस्स बाहिं गिरिपरिरएणं तिण्णि जोअणसहस्साइं दुण्णि य बावत्तरे जोअणसए अट्ठ य इक्कारसभाए जोयणस्स अंतो गिरिविक्खम्भेणं दस जोअणसहस्साइं तिण्णि य अउणापण्णे जोअणसए तिण्णि य इक्कारसभाए जोअणस्स अंतो गिरिपरिरएणं, से णं एगाए पउमवरवेइआए एगेण य वणसंडेण सव्वओ समन्ता संपरिक्खिते वण्णओ किण्हे किण्होभासे जाव आसयन्ति०, एवं कूडवज्जा सच्चेव णन्दणवणवत्तव्वया भाणियव्वा, तं चेव ओगाहिऊण जाव पासायवडेंसगा सक्कीसाणाणं ।१०६। कहिं णं भंते ! मन्दरपव्वए पंडगवणे णामं वणे पं०?, गो० ! सोमणसवणस्स बहुसमरमणिज्जाओ भूमिभागाओ छत्तीसं जोअणसहस्साइं उद्धं उप्पइत्ता एत्थ णं मन्दरे पव्वए सिहरतले पंडगवणे णामं वणे पं० चत्तारि चउणउए जोयणसए चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए, जेणं मंदरचूलिअं सव्वओ समन्ता संपरिक्खि ताणं चिट्ठइ तिण्णि जोयणसहस्साइं एगं च बावटुं जोयणसयं किंचिविसेसाहिअंपरिक्खेवेणं, सेणं एगाए पउमवरवेइआए एगेण य वणसंडेणं जाव किण्हे० देवा आसयन्ति०, पंडगवणस्स बहुमज्झदेसभाए एत्थ णं मंदरचूलिआ णामं चूलिआ पं० चत्तालीसं जोयणाई उद्धंउच्चत्तेणं मूले बारस जोयणाई विक्खंम्भेणं मज्झे अट्ठ जोयणाइं विक्खम्भेणं उप्पि चत्तारि जोयणाइं विक्खम्भेणं मूले साइरेगाइं सत्तत्तीसं जोयणाइं परिक्खेवेणं मज्झे साइरेगाइं पणवीसं जोयणाई परिक्खेवेणं उप्पिं साइरेगाइं बारस जोयणाइं परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुआ गोपुच्छसंठाणसंठिआ सव्ववेरूलिआमई अच्छा०, साणं एगाए पउमवरवेइआए जाव संपरिक्खित्ता, उप्पिं बहुसमरमणिज्जे भूमिभागे जाव सिद्धाययणं कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उद्धंउच्चत्तेणं अणेगखंभसय जाव धूवकडुच्छुगा, मन्दरचूलिआए णं पुरतिमणे पंडगवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं महं एगे भवणे पं०, एवं जच्चेव सोमणसे पुव्ववण्णिओ गमो भवणाणं पुक्खरिणीणं पासायवडेंसगाण य सो चेव णेअव्वो जाव सक्कीसाणवडेंसगा तेणं चेव परिमाणेणं ।१०७। पण्डगवणे णं भंते ! वणे कइ अभिसेअसिलाओ पं० ?, गो० ! चत्तारि अभिसेअसिलाओ पं० त०-पंडुसिला पण्डुकंबलसिला रत्तसिला रत्तकम्बलसिला, कहिणं भंते ! पण्डगवणे पण्डुसिला णामं सिला पं०?, गो० ! मन्दरचूलिआए पुरत्थिमेणं पंडगवणपुरत्थिमपेरंते एत्थणं पंडगवणे पंडुसिला णामं सिला पं० उत्तरदाहिणायया पाईणपडीणविच्छिण्णा अद्धचन्दसंठाणसंठिआपंचजोयणसयाइं आयामेणं अद्धाइज्जाइंजोयणसयाइं विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वकणगामई अच्छा वेइआवणसंडेणं सव्वओ समंता संपरिक्खित्ता वण्णओ, तीसे णं पण्डुसिलाए चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पं० जाव तोरणा वण्णओ, तीसे णं पण्डुसिलाए उप्पिं बहुसमरमणिज्जे भूमिभागे पं० जाव देवा आसयंति०, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए उत्तरदाहिणेणं एत्थणं दुवे अभिसेयसीहासणा पं० पञ्चधणुसयाई आयामविक्खंभेणं अद्धाइज्जाइंधणुसयाइं बाहल्लेणं सीहासणवण्णओ भाणियव्वो विजयदूसवज्जोत्ति, तत्थ णं जे से उत्तरिले सीहासणे तत्थ णं बहूहिं भवणवइवाणमंतरजोइसियवेमाणिएहिं देवेहिं देवीहिं य कच्छाइआ तित्थयरा
अभिसिच्चंति, तत्थ णं जे से दाहिणिल्ले सिंहासणे तत्थ णं बहूहिँ भवणजाववेमाणिएहिं देवेहिं देवीहिं य वच्छाईया तित्थयरा अभिसिंचति, कहिं णं भंते ! पंडगवणे * पंडुकंबलासिला णामं सिला पं०?,गो० ! मंदरचूलिआए दक्खिणेणं पंडगवणदाहिणपेरंते एत्थ णं पंडगवणे पंडुकंबलासिला णामं सिला पं० पाईणपडीणायया एवं शतं चेव पमाणं वत्तव्वया य भाणियव्वा जाव तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सींहासणे पं० तं चेव सीहासणप्पमाणं, HOOFFFFFFFFFFFFFFFFFFFFF | श्री आगमगुणमजूषा - १२३५ 55555555555555555555# #OOR
SOF听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听