SearchBrowseAboutContactDonate
Page Preview
Page 1341
Loading...
Download File
Download File
Page Text
________________ (१८) जंबूदीवपन्नत्ति वक्खारो ४ [५२ ] चेव पमाणेणं, दाहिणपच्चत्थिमेणवि पुक्खरिणीओ 'भिंगा भिंगनिभा चेव, अंजणा अंजण (प्र० कज्जल) प्पभा, पासायवडिंसओ सक्कस्स सीहासणं सपरिवारं, उत्तरपुरत्थिमेणं पुक्खरिणीओ- 'सिरिकंता सिरिचंदा, सिरिमहिआ चेव सिरिणिलया, पासायवडिंसओ ईसाणस्स सीहासणं सपरिवारं, मंदरे णं भंते! पव्वए भद्दसालवणे कइ दिसाहत्थिकूडा पं० १, गो० ! अट्ठ दिसाहत्थिकूडा पं० तं०- 'पउमुत्तरे णीलवंते, सुहत्थी अंजणागिरी । कुमुदे य पलासे य, वडिंसे रोअणागिरी ॥६५॥ कहिं णं भंते ! मंदरे पव्वए भद्दसालवणे पउमुत्तरे णामं दिसाहत्यिकूडे पं० ?, गो० ! मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं पुरत्थिमिल्लाए सीआए उत्तरेणं एत्थ णं पउमुत्तरे णामं दिसाहत्यिकूडे पं० पञ्चजोयणसयाइं उद्धंउच्चत्तेणं पञ्चगाउअसयाई उव्वेहेणं एवं विक्खम्भपरिक्खेवो भाणियव्वो चुल्लहिमवन्तसरिसो, पासायाण य तं चेव पउमुत्तरो देवो रायंहाणी उत्तरपुरत्थिमेणं, एवं णीलवंतदिसाहत्थिकूडे मंदरस्स दाहिणपुरत्थिमेणं पुरत्थिमिल्लाए सीआए दक्खिणेणं एयस्सवि नीलवंतो देवो रायहाणी दाहिणपुरत्थिमेणं, एवं सुहत्थिदिसाहत्थिकूडे मंदरस्स दाहिणपुरच्छिमेणं दक्खिणिल्लाए सीओआए पुरत्थिमेणं एयस्सवि सुहत्थी देवो रायहाणी दाहिणपुरत्थिमेणं, एवं चेव अंजणागिरिदिसाहत्थिकूडे मंदरस्स दाहिणपच्चत्थिमेणं दक्खिणिल्लाए सीओआए पच्चत्थिमेणं एअस्सवि अंजणागिरी देवो रायहाणी दाहिणपच्चत्थिमेणं, एवं कुमुदेवि दिसाहत्थिकूडे मंदरस्स दाहिणपच्चत्थिमेणं पच्चत्थिमिल्लाए सीओआए दक्खिणेणं एअस्सवि कुमुदो देवो रायहाणी दाहिणपच्चत्थिमेणं, एवं पलासेवि कूडे मंदरस्स उत्तरपच्चत्तिमेणं पच्चत्थिमिल्लाए सीओआए उत्तरेणं एअस्सवि पलासो देवो रायहाणी पच्चत्थिमेणं, एवं वडेंसेवि दिसाहत्थिकूडे मन्दरस्स उत्तरपच्चत्थिमेणं सीआए महाणईए पच्चत्थिमेणं एअस्सवि वडंसो देवा रायहाणी उत्तरपच्चत्थिमेणं, एवं रोअणागिरी दिसाहत्थि० मंदरस्स उत्तरपुरत्थिमेण उत्तरिल्लाए सीआए पुरत्थिमेणं एयस्सवि रोअणागिरी देवो रायहाणी उत्तरपुरत्थिमेणं । १०४ । कहिं णं भंते ! मन्दरे पव्वए णंदणवणे णामं वणे पं० १, गो० ! भद्दसालवणस्स बहुसमरमणिज्जाओ भूमिभागाओ पंचजोअणसयाई उद्धं उप्पइत्ता एत्थ णं मन्दरे पव्वए णन्दणवणे णामं वणे पंचजोअणसयाई चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए जे णं मन्दरं पव्वयं सव्वओ समन्ता संपरिक्खिवित्ताणं चिट्ठइ णव जोअणसहस्साइं णव य चउप्पण्णे जोअणसए छच्चेगारसभाए जोअणस्स वाहिं गिरिविक्खम्भो एगत्तीसं जोअणसहस्साइं चत्तारि य अउणासीए जोअणसए किंचिविसेसाहिए बाहिं गिरिपरिरएणं अट्ठ जोअणसहस्साइं णव य चउप्पण्णे जोअणसए छच्चेगारसभाए जोअणस्स अंतो गिरिविक्खम्भो अट्ठावीसं जोअणसहस्साइं तिण्णि य सोलसुत्तरे जोअणसए अट्ठ य इक्कारसभाए जोअणस्स अंतो गिरिपरिरएणं, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सव्वओ समन्ता संपरिक्खित्ते वण्णओ जाव देवा आसयन्ति०, मंदरस्स णं पव्वयस्स पुरत्थिमेणं एत्थ णं महं एगे सिद्धाययणे पं०, एवं चउद्दिसिं चत्तारि सिद्धाययणा, विदिसासु पुक्खरिणीओ, तं चेव पमाणं सिद्धाययणाणं पुक्खरिणीणं च, पासायवडिंसगा तह चेव सक्केसासाणं तेणं चेव पमाणेणं, णंदणवणे णं भंते! कइ कूडा पं० ?, गो० ! णव कूडा पं० तं० णन्दणवणकूडे मन्दर० णिसह० हिमवय० रयय० रूअग० सागरचित्त० वइर० बलकूडे, कहिं णं भंते! णन्दणवणे णंदणकूडे णामं कूडे पं० १, गो० ! मन्दरस्स पव्वयस्स पुरत्थिमिल्लस्स सिद्धाययणस्स उत्तरेणं उत्तरपुरत्थिमिल्लस्स पासायवडेंसयस्स दक्खिणेणं एत्थ णं णन्दणवणे णंदणकूडे णामं कूडे पं० पञ्चसइआ कूडा पुव्ववण्णिया भाणियव्वा, देवी मेहंकरा राहाणी विदिसाए, एआहिं चेव पुव्वाभिलावेणं णेयव्वा, इमे कूडा इमाहिं दिसाहिं - पुरत्थिमिल्लस्स भवणस्स दाहिणेणं दाहिणपुरत्थिमिंल्लस्स पासायवडेंसगस्स उत्तरेणं मन्दरे कूडे मेहावई रायहाणी पुव्वेणं, दक्खिणिल्लस्स भवणस्स पुरत्थिमेणं दाहिणपुरत्थिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं 'णिस कूडे सुमेहा देवी रायहाणी दक्खिणेणं, दक्खिणिल्लस्स भवणस्स पच्चत्थिमेणं दक्खिणपच्चत्थिमिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं हेमवए कूडे हे (प्रo मेह) मालिणी देवी रायहाणी दक्खिणेणं, पच्चत्थिमिल्लस्स भवणस्स दक्खिणेणं दाहिणपच्चत्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं रयए कूडे सुवच्छा देवी रायहाणी पच्चत्थिमेणं, पच्चत्थिमिल्लस्स भवणस्स उत्तरेणं उत्तरपच्चत्थिमिल्लस्स पासायवडेंसगस्स दक्खिणेणं रूअगे कूडे वच्छमित्ता देवी रायहाणी पच्चत्थिमेणं, उत्तरिल्लस्स भवणस्स पच्चत्थिमेणं उत्तरपच्चत्थिमिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं सागरचित्ते कूडे वइरसेणा देवी रायहाणी उत्तरेणं, उत्तरिल्लस्स भवणस्स ॐ श्री आगमगुणमंजूषा - १२३४६६६६६OOR LOYONY 原蛋 可用出來用用
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy