________________
कस्बा
$$$$$$$$$$$$$$$$$$$$$$$$$
Pउत्तरेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं एत्थ णं जंबुद्दीवे जाव सिझंति, तहेव णेयव्वं, कहिं णं भंते ! जंबुद्दीवे उत्तरद्धकच्छे विजए सिंधुकुंडे णामं कुंडे पं०?, गो० ! मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं उसभकूडस्स पच्चत्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं जंबुद्दीवे उत्तरड्ढकच्छविजए सिंधुकुंडे णामं कुंडे पं० सर्टि जोयणाणि आयामविक्खंभेणं जाव भवणं अट्ठो रायहाणी य णेयव्वा, भरहसिंधुकुंडसरिसं सव्वं णेयव्वं जाव तस्स णं सिंधुकुण्डस्स दाहिणिल्लेणं तोरणेणं सिंधुमहाणई पवूढा समाणी उत्तरद्धकच्छविजयं एज्जेमाणी २ सत्तहिं सलिलासहस्सेहिं आपूरेमाणी २ अहे तिमिसगुहाए वेअद्धपव्वयं दालयित्ता दाहिणकच्छविजयं एज्जेमाणी २ चोद्दसहिं सलिलासहस्सेहिं समग्गा दाहिणे सीयं महाणइं समप्पेइ, सिंधुमहाणई पवहे य मूले य भरहसिंधुसरिसा पमाणेणं जाव दोहिं वणसंडेहिं संपरिक्खित्ता, कहिणं भंते ! उत्तरद्धकच्छविजए उसभकूडे णाम पव्वए पं०?, गो० ! सिंधुकुंडस्स पुरत्थिमेणं गंगाकुण्डस्स पच्चत्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं उत्तरद्धकच्छविजए उसहकूडे णामं पव्वए पं० अट्ठ जोयणाई उद्धंउच्चत्तेणं तं चेव पमाणं जाव रायहाणी से णवरं उत्तरेणं भाणियव्वा, कहिं णं भंते ! उत्तरद्धकच्छे विजए गंगाकुण्डे णामं कुण्डे पं०?, गो० ! चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं उसहकूडस्स पव्वयस्स पुरत्थिमेणंणीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं उत्तरद्धकच्छे गंगाकुण्डे णाम कुण्डे पं० सढि जोयणाई आयामविक्खंभेणं तहेव जहा सिंधू जाव वणसंडेण य संपरिक्खित्ते, से केणद्वेणं भंते ! एवं वुच्चइ-कच्छे विजए २?, गो० ! कच्छे विजए वेयद्धस्स पव्वयस्स दाहिणेणं सीयाए महाणईए उत्तरेणं गंगाए महाणईए पच्चत्थिमेणं सिंधूए महाणईए पुरत्थिमेण दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए एत्थ णं खेमाणामं रायहाणी पं० विणीआरायहाणीसरिसा भाणियव्वा, तत्थ णं खेमाए रायहाणीए कच्छे णामं राया समुप्पज्जइ, महया हिमवंत जाव सव्वं भरहोअवणं भाणियव्वं निक्खमणवज्ज सेसं सव्वं भाणियव्वं जाव भुंजए माणुस्सए सुहे, कच्छणामधेज्जे य कच्छे इत्थ देवे महद्धीए जाव पलिओवमट्ठिइए परिवसइ, से एएणद्वेणं गो० ! एवं वुच्चइ-कच्छे विजए २, जाव णिच्चे।९४। कहिंणं भंते ! जम्बुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपव्वए पं० १, गो० । सीयाए महाणईए उत्तरेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं कच्छविजयस्स पुरत्थिमेणं सुकच्छविजयस्स पच्चत्थिमेणं एत्थ णं जम्बुद्दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपव्वए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोयणसहस्साइं पञ्च य बाणउए जोयणए दुण्णि य एगूणवीसइभाए जोयणस्स आयामेणं पञ्च जोयणसयाई विक्खम्भेणं नीलवन्तवासहरपव्वयंतेणं चत्तारि जोयणसयाई उद्धंउच्चत्तेणं चत्तारि गाऊअसयाई उव्वेहेणं तयणंतरं च णं मायाए २ उस्सेहोव्वेहपरिवुद्धीए परिवद्धमाणे २ सीआमहाणईअंतेणं पञ्च जोअणसयाई उद्धंउच्चत्तेणं पञ्च गाऊअसयाई उव्वेहेणं अस्सखन्धसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडिरूवे उभओ पासिं दोहिं पउमवरवेइआहिं दोहिं य वणसंडेहिं संपरिक्खित्ते, वण्णओ दुण्हवि, चित्तकूडस्स वक्खारपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पं० जाव आसयन्ति०, चित्तकूडे णं भन्ते ! वक्खारपव्वए कति कूडा पं०?, गो० ! चत्तारि कूडा पं० २०-सिद्धाययणकूडे चित्तकूडे कच्छकूडे सुकच्छकूडे समा उत्तरदाहिणेणं परूप्परं, पढमं सीआए उत्तरेणं चउत्थए नीलवन्तस्स वासहरपव्वयस्स दाहिणेणं, अट्ठो चित्तकूडे णामं देवे महिद्धीए जाव रायहाणी से ।९५। कहिणं भंते ! जम्बुद्दीवे महाविदेहे वासे सुकच्छे णामं विजए पं०?, गो० ! सीआए महाणईए उत्तरेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं गाहावईए महाणईए पच्चत्थिमेणं चित्तकूडस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे महाविदेहे वासे सुकच्छे णामं विजए पं० उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे विजए, णवरं खेमपुरा रायहाणी सुकच्छे राया समुप्पज्जइ तहेव सव्वं, कहिं णं भंते ! जंबुद्दीवे महाविदेहे वासे गाहावइकुंडे नाम कुंडे पं०?, गो० ! सुकच्छविजयस्स पुरत्थिमेणं महाकच्छस्स विजयस्स पच्चत्थिमेणं णीलवन्तस्सवासहरपव्वयस्स दाहिणिल्ले णितम्बे एत्थ णं जंबुद्दीवे महाविदेहे वासे गाहावइकुंडे णामं कुण्डे पं०, जहेव रोहिअंसाकुण्डे तहेव जाव गाहावइदीवे भवणे, तस्स णं गाहावइस्स कुण्डस्स
दाहिणिल्लेणं तोरणेणं गाहावई महाणई पवूढा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीअं महाणई anwar Le Le Le Le succur cuc Le Le Lecruiri श्री आगमगणमंजषा - १२२९ 55555555555555555555555557
乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明NG
55555555555555555555 103955
CinEducation international 2010-03