________________
O
(१८) जंबूदीवपन्नत्ति वक्खारो ४
[४६ ]
गो० ! नव कूडा पं० तं० - सिद्धाययणकूडे० 'सिद्धे य मालवंते उत्तरकुरू कच्छ सागरे रयए। सीओय पुण्णभद्दे हरिस्सहे चेव बोद्धव्वे ॥ ५४ ॥ कहिं णं भंते! मालवंते वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पं० १, गो० ! मंदरस्स पव्वयस्स उत्तरपुरत्थिमेणं मालवंतस्स कूडस्स दाहिणपच्चत्थिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पं० पंच जोयणसयाइं उद्धंउच्चत्तेणं अवसिद्धं तं चेव जाव रायहाणी, एवं मालवंतस्स कूडस्स उत्तरकुरूकूडस्स कच्छकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहिं य णेयव्वा, कूडसरिसणामया देवा, कहिं णं भंते! मालवंते सागरकूडे नामं कूडे पं० १, गो० ! कच्छकूडस्स उत्तरपुरत्थिमेणं रययकूडस्स दक्खिणेणं एत्थ णं सागरकूडे णामं कूडे पं० पंच जोयणसयाई उद्धंउच्चत्तेणं अवसिद्धं तं चेव सुभोगा देवी रायहाणी उत्तरपुरत्थिमेणं रययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरत्थिमेणं, अवसिट्ठा कूडा उत्तरदाहिणेणं णेयव्वा एक्केणं पमाणेणं । ९२| कहिं णं भन्ते ! मालवंते हरिस्सहकूडे णामं कूडे पं० ?, गो० ! पुण्णभद्दस्स उत्तरेणं णी (प्र० ने) लवंतस्स दकिखणेणं एत्थ णं हरिस्सहकूडे णामं कूडे पं० एवं जोअणसहस्सं उद्धंउच्चत्तेणं जमगपमाणेणं णेयव्वं रायहाणी उत्तरेणं असंखेज्जे दीवे अण्णंमि जम्बुद्दीवे दीवे उत्तरेण बारस जोअणसहस्साइं ओगाहित्ता एत्थ णं हरिस्सहस्स (२१७) देवस्स हरिस्सहा णामं रायहाणी पं० चउरासीई जोयणसहस्साइं आयामविक्खंभेणं बे जोयणसयसहस्साइं पण्णट्ठि सहस्साइ छच्च छत्तीसे जोयणसए परिक्खेवेणं सेसं जहा चमरचञ्चाए रायहाणीए तहा पमाणं भाणियव्वं, महिद्धीए महज्जुईए०, से केणेट्ठेणं भंते ! एवं वुच्चइ - मालवन्ते वक्खारपव्वए २ १, गो० ! मालवन्ते णं वक्खारपव्वए तत्थ २ देसे २ तहिं २ बहवे सरिआगुम्मा णोमालिआगुम्मा जाव मगदन्तिआगुम्मा ते णं गुम्मा दसद्धवण्णं कुसुमं कुसुमेति जे णं तं मालवन्तस्स वक्खारपव्वयस्स बहुसमरमणिज्जं भूमिभागं वायविधुअग्गसाला मुक्कपुप्फपुंजोवयार कलिअं करेन्ति, मालवंते य इत्थ देवे महिद्धीए जाव पलिओवमट्ठिइए परिवसइ, से तेणट्टेणं गो० ! एवं वुच्चइ०, अदुत्तरं च णं जाव णिच्चे । ९३ । कहिं णं भंते ! जंबुद्दीवे महाविदेहे वासे कच्छे णामं विजए पं० ?, गो० ! सीआए महाणईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं जंबूद्दीवे महाविदेहे वासे कच्छे णामं विजए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे पलिअंकसंठाणसंठिए गंगासिंधूहिं महाणईहिं वेयद्धेणं य पव्वएणं छब्भागपविभत्ते सोलस जोयणसहस्साइं पंच य बाणउए जोयणसए दोण्णि य एगूणवीसइभाए जोयणस्स आयामेणं दो जोयणसहस्साइं दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेणं, कच्छस्स णं विजयस्स बहुमज्झदेसभाए एत्थ णं वेअद्धे णामं पव्वए पं०, जेणं कच्छं विजयं दुहा विभयमाणे २ चिट्ठइ, तं० दाहिणद्धकच्छं च उत्तरद्धकच्छं च, कहिं णं भंते ! जंबुद्दीवे महाविदेहे वासे दाहिणद्धकच्छे णामं विजए पं० १, गो० ! वेयद्धस्स पव्वयस्स दाहिणेणं सीआए महाणईए उत्तरेणं चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे महाविदेहे वासे दाहिणद्धकच्छे णामं विजए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे अट्ठ जोयणसहस्साइं दोण्णि य एगसत्तरे जोयणसए एक्कं च एगूणवीसइभागं जोयणस्स आयामेणं दो जोयणसहस्साइं दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेणं पलिअंकसंठाणसंठिए, दाहिणद्धकच्छस्स णं भंते! विजयस्स रिसए आयारभाव पडोआरे पं० १, गो० ! बहुसमरमणिज्जे भूमिभागे पं० जाव अकित्तिमेहिं चेव, दाहिणद्धकच्छे णं भंते! विजए मणुआणं केरिसए आयारभावपडोयारे पं० ?, गो० ! तेसिं णं मणुआणं छव्विहे संघयणे जाव सव्वदुक्खाणमंतं करेति, कहिं णं भंते ! जंबुद्दीवे महाविदेहे वासे कच्छे विजए वेंयद्धे णामं पव्वए पं० ?, गो० ! दाहिणद्धकच्छविजयस्स उत्तरेणं उत्तरद्धकच्छस्स दाहिणेणं चित्तकूडस्स पच्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं कच्छे विजए वेअद्धे णामं पव्वए पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा वक्खारपव्वयं पुट्ठे-पुरत्थिमिल्लाए कोडीए जाव दोहिवि पुट्ठे भरहवे अद्धसरिसए णवरं दो बहाओ जीवा धणुपद्वं च ण कायव्वं विजयविक्खंभसरिसे आयामेणं, विक्खंभो उच्चत्तं उब्वेहो तहच्चेव, विज्जाहर आभिओगसेढीओ तहेव, णवरं पणपणे २ विज्जाहरणगरावासा पं०, आभिओगसेढीए उत्तरिल्लाओ सेढीओ सीयाए ईसाणस्स सेसाओ सक्कस्स, कूडा- 'सिद्धे कच्छे खंडग माणी वेअद्ध पुण तिमिसगुहा । कच्छे वेसमणे वा वेअद्धे होति कूडाई || ५५ || कहिं णं भंते ! जंबुद्दीवे महाविदेहे वासे उत्तरद्धकच्छे णामं विजए पं० १, गो० ! वेयद्धस्स पव्वयस्स
ॐ श्री आगमगुणमंजूषा १२२८ फफफफफफफफफफफ
Loan
फ्र